SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ संण्णाणपसंसा 306 - अभिधानराजेन्द्रः - भाग 7 सण्णिवाइय स्कन्दो द्वादशभिर्न वा न मघवा चक्षुःसहस्रेण च। संभूयापि जगत्त्रयस्य नयनैस्तद्वस्तु नो वीक्ष्य (क्ष) ते, प्रत्याहृत्यदृशः समाहितधियः पश्यन्ति यत्पण्डिताः१” इति। तथा "नो प्राप्यमभिवाञ्छन्ति, नष्ट नेच्छन्ति शोचितुम्। आपासु च न मुह्यति, नराः पण्डितबुद्धयः / / 2 / / न हृष्यत्यात्मनो माने,नापमाने च रुष्यति। गाङ्गो हद इवाक्षोभ्यो,यः स पण्डित उच्यते।।३।।" ध०१ अधि०। सण्णाणसंवेयवेरग्ग न० (संज्ञानसंवेगवैराग्य) एवं विज्ञाय तत्-त्यागश्च सर्वथा वैराग्यमाहुः / संज्ञानसङ्गततत्त्वदर्शन इत्युक्तलक्षणे वैराग्यभेदे, हा०१० अष्ट सण्णाणादुदय पुं० (संज्ञानाद्युदय) सम्यग्ज्ञानदर्शनादिनिर्वाणकार णोत्पत्तों, पञ्चा० 4 विव०। सण्णाणिव्वत्ति स्त्री० (संज्ञानिवृत्ति) संज्ञानिष्पती, भ० 16 श० 8 अ०। (संज्ञानिवृत्तिव्याख्या 'णिव्वत्ति' शब्दे चतुर्थभागे 2120 पृष्टे उक्ता / ) सण्णाभूमि स्त्री० (संज्ञाभूमि) व्युत्सर्गभूमी, आचा०१ श्रु० 1 अ० 1 उ०। सण्णामुह न० (संज्ञामुख) पुरीषोचये, आ० म० 1 अ०। सण्णायग पुं० (सन्नायक) शोभने नायके, गृहस्वामिनि, नि० चू० 2 उ०। सण्णास पुं० (संन्यास) परित्यागे, नं०। सण्णासिद्धि स्त्री० (संज्ञासिद्धि) संज्ञानं संज्ञा रूढिरिति पर्यायाः। तया सिद्धिः सज्ञासिद्धिः। संज्ञासम्बन्धे, दश०१ अ०॥ सण्णासुत्त न० (संज्ञासूत्र) स्वसङ्केतपूर्वकं निबद्धे, सूत्र०१ श्रु०१०१ उ०। (वक्ष्यते 'सुत्त' शब्देऽस्मिन्नेव भागे एतद्विवृतिः।) सण्णाह पुं० (सन्नाह) प्रहरणे खड़ादिके, स्था०६ ठा०३ उ०। औ०। सण्णि(ण) पुं० (संज्ञिन्) संज्ञानं संज्ञा भूतभवद्भाविभावस्वभावपर्यालोचनम् “उपसर्गादातः" / / 5 / 3 / 110|| सिद्धहेम० ) इत्यड प्रत्ययः / स विद्यते यस्य स संज्ञी "ब्रीह्यादिभ्यर हौ" ||72 / 5 / / (सिद्धहेम०) इतीन प्रत्ययः / विशिष्टसंवरणादिरूप-मनोविज्ञानभाजि प्राणिनि यः सम्यग् जानाति 'ईहापोहादिगुण-जुत्तो ति वुत्तं भवति' आo चू०१ अ० / कर्म० / दर्श०। पं० सं० / स्था० / आ० म० / औ०।। विशिष्टस्मरणादिरूपमनोविज्ञान-सहितेन्द्रियपश्चकसमन्विते प्राणिनि, कर्म०३ कर्म०। नं०। ('अस-णि' शब्द प्रथमभागे 836 पृष्ठे दण्डक 3271) के संज्ञिनः के वा असंज्ञिन इति 'संण्णा' शब्देऽस्मिन्नेव भागे अनुपदमेवोक्तम्।) संज्ञा गुरुदेवधर्मपरिज्ञानं सा विद्यते यस्य स संज्ञी। 101 उ०३ प्रक०: श्रावके, आव० 4 अ०। समानरकन्धजीवे, विशे०। नि० चू०। सण्णिओय पुं० [सन्नि (स्वनि) योग] स्वकीयव्यापारे,आगभरच-नादिके. पञ्चा०४ विव०। सण्णिक्खित्त त्रि० (सन्निक्षिप्त) न्यस्ते,स्था० 5 ठा०१ उ० / जगत्स्थितिस्वाभाव्येन सम्यगनिवेशिते, रा०। सण्णिकोसलय पुं० (संज्ञिकोशलक) कोशलश्रावके, व्य०१० 20 / सण्णिगब्भ पुं० (संज्ञिगर्भ) मनुष्यगर्भवसतौ, भ०१४ श०१० उ०। सण्णिगरिस पुं० (सन्निकर्ष) संबन्धे, सूत्र०१ श्रु. 12 अ० / संयोगे, “संजोग सन्निगासो पडुच्च संबन्ध एगट्ठा।” नं०। सण्णिगास पुं० (सन्निकाश) सदृशे, ज्ञा० 1 श्रु०१ अ०। आ० म०। रा०। “सन्निगासो नाम अब्भासो वा अववादो वा” पं० 150 4 कल्प। सपिणचय पुं० (सन्निचय) प्राचुर्य उपभोग्यद्रव्यनिचये, आचा० 1 श्रु० 2 अ०१ उ० / सम्यग निश्चयेन चीयते इति सन्निचयः / विनाशिद्रव्याणामभयासितामृद्वीकादीनां संग्रहे,आचा०१ श्रु०२ अ०५ उ०। सण्णिचिय पुं० (सन्निचिय) प्रचयविशेषान्निविडीकृते, अनु०॥ सण्णिणाय पुं० (सन्निनाद) प्रश्न०। प्रतिशब्दे,औ०। सण्णिन्दा रत्री० (सन्निन्दा) सतां सत्पुरुषाणा साधुश्रावकप्रभृतीन निन्दा सन्निन्दा। सद्गस्याम्, षो०१ विव० / सण्णिपुव्वजाइसरण न० (संज्ञिपूर्वजातिस्मरण) संज्ञिनांसता या पूर्वजातिः-प्राक्तनो भवस्तस्या यत्स्मरणं तत्तथा / संज्ञिनां सता पूर्वभवस्य स्मरणे, औ०। सण्णिप्पवाय पुं० (सन्निप्रपात) संज्ञिनोऽवपतनस्थाने, स्था० 3 ठा०! सण्णिभ पुं० (सन्निभ) सदृशे,अष्ट०१ अष्ट०। त०। जं| सण्णिभूय पुं० (संज्ञिभूत) संज्ञिनःपञ्चेन्द्रियाः सन्तो भूता नारकत्वं गताः संज्ञिभूताः। पञ्चेन्द्रियेषु सत्सुनारके, भ०१श०२ उ०। सण्णिर त्रि० (सन्निर) पत्रशााके, दश०५ अ० 1 उ०। सण्णिरुद्ध त्रि० (सन्निरुद्ध) सम्यग् निरुद्धं सन्निरुद्धम्। आचा०२ श्रु० २चू०१ अ०। सूत्रकादिना अत्यन्तं नियन्त्रिते, आचा०२ श्रु०१ चू०१ अ०४ उ01 उत्त०। सण्णिवयमाण त्रि (सन्निपतत्) गच्छति. आचा० 2 101 चू०१ अ०३ उ०। सण्णिवाइय पुं० (सान्निपातिक) संहतरूपतया नाऽसिनियतं पतनं गमनमेकत्र वर्तनं सन्निपातः, कोऽर्थ एषामेव दयादिसंयोगिप्रकारस्तेन निर्वृत्तः शान्निपातिकः / कर्म० 4 कर्म० / स्था० / पं० सं० भ० / सन्निपात एषामेवौदयिकादिभावानां द्व्यादिमेलापकः स एव, नेन वा निर्वृतः सान्निपातिकः / अनु० / पं० सं०। पञ्चानामपि भावाना द्विकादिसंयोगनिष्पन्ने भावभेदे, सूत्र०१ श्रु०१३ अ०। अनु०॥ से किं तं सण्णिवाइए? सण्णि० एएसिं चेव उदइअउवस
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy