SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ समावत्ति 425 - अभिधानराजेन्द्रः - भाग 7 समाहि मनोबिम्बप्रतिच्छाया, समापत्तिं परात्मनः। समासदोषः / अनु० / विशे०। क्षीणवृत्तिर्भवेद् ध्याना-दन्तरात्मनि निर्मितम् / / 1 / / समासिय त्रि० (समाश्रित) अभ्युपगवति, आ० म०१ अ०। द्वा०२२द्वा०। समासिक न० द्वयोर्बहूना वा पदानां समसनं-सलीनं समासस्त-न्निवृत्त ('जोग' शब्दे चतुर्थभागे 1630 पृष्ठे व्याख्यातमिदम्।) समासिकम्। समासजे नामनि, अनु०॥ यथा राज--पुरुषोऽयमिति। अत्र समावयंत त्रि (समापतत्) एकीभावेनाभिमुखं पतति, दश०६ अ० | तत्पुरुष समासे कर्तव्ये विशेषणसमासकरण बहुब्रीहिसमासकरणम् / ३उ०। यदिवाअत्र सभासकरणं, यथा-राज्ञः पुरुषोऽयमिति। आ० म०१ अ०। समाविभाग 60 (समाविभाग) कालविभागे, ज्यो०६ पाहु०। समाहटु अव्य० (समाहृत्य) सम्यगुपादायेत्यर्थे. सूत्र०१श्रु०८ अ०। समास पुं० (समास) असुक्षेपणे, असनमासः क्षेप इत्यर्थः, शोभनमसन | सवाहड त्रि० (समाहृत) शुद्ध, आचा०२ श्रु०१ चू० १अ०३ उ०। सभासः। संसारादहिर्जीवात् कर्मणो वा क्षेपणे, आ० म०१ अ०। संक्षेपे. ___ अङ्गीकृते सूत्र०२ श्रु०२ अ०। सामान्ये, ओप० / सामायिके, विशे०। संशब्दः प्रशंसायाम, असु क्षेपणे, सयाहय त्रि० (समाहत) परस्परेणोपहते, प्रश्न०३ आश्र० द्वार। अभिभूते, शोभनमसन संसारादहिर्जीवस्य जीवा-त्कर्मणो वा क्षेपण समासः / प्रश्र०४ आश्र० द्वार। रा०1 अमनोज्ञे, प्रश्न०३ आश्र० द्वार। अथवा-संशब्दः सम्यगर्थः सम्य-गासः समासः। रागद्वेषरहितस्य समस्य समाहरण न० (सभाहरण) गोपने, उपसंहरणे, सूत्र०१ श्रु०८ अ०। वा आराः समसः। विशे०। 'अप्पक्खरं समासो' त्ति-महार्थत्वेऽप्यल्पा- विस्रोतसिकाराहित्वनादाने, सूत्र०१ श्रु० 8 अ०। क्षरत्वात्सा-मायिक समास उच्यते। 'अहवाऽऽसो सण' ति-अथवा- समाहाण न० (समाधान) विषयाद्यौत्सुक्यनिवृत्तिलक्षणे स्वास्थ्ये, असु क्षपणे इत्यस्य धातीयुत्पाद्यते। आकारश्चेह प्रश्लिष्टो द्रष्टव्यः, ततश्च अनु० / आव०। सभ्यगारख्याने, सूत्र०२ श्रु० 2 अ० 1 अनादिकालात्संहअसनमासो जीवात्कर्मणः क्षेप इत्यर्थः / णकारस्यानुस्वार-चेह लुप्तो त्यावस्थाने, धातूनामनेकार्थत्वात्। विशे०। वित्तसमाधाने, आ० चू० दृश्यः। समशब्दार्थमाह- 'महासणं सव्ये' त्ति-अव्य-यानामनेकार्थत्वा तत्रोदाहरणम्महत्कर्मणोऽसनं समसनं समासः / वा इति अथवा, सच्छोभनमसनं णयरं सुदंसणपुरं, सुसुणाए सुजस सुव्वए चेद। समासः कर्मक्षपणस्य शोभनत्वादिति / अथवा-सम्यगर्थे समर्थ वा पव्वज्ज सिक्खमादी, एगविहारे य फासणया / / 1268 / / संशब्दः / तल्किमित्याह- 'सम्म समस्त वाऽऽसो' त्ति-सम्यक् समस्य सुदसणं पुर नगर, सुसुणागो गाहावई, सुजसा से भज्जा, सड्ढाणि ताण या रागद्वेषरहितस्यासः कर्मक्षेप इति कृत्वा सामायिकं समासो भवति। सुवत्तो पुत्तो णाम सुहेण गब्भे अच्छितो, सुहेण जातो, एवं वडितो, एवं० विशे० / आ० चू०। (कथा 'चिलाईपुत्त' शब्दे तृतीयभागे 1188 पृष्ठे जाव जोवणत्थो संबुद्धो, आपुच्छित्ता पव्वइतो पडितो, एगल्लविहारपडिम गता। संक्षेपे, नं०। आतु०। आच०। आ०म०। पञ्चा० / रा०। विशे०। पडिवण्णो / सक्कपससा, देवेहिं परिक्खितो / अणुकूलेण धण्णो, उत्त० / पा० / स्था० / अनु० / 'समास' त्ति-संशब्दः प्रशंसायामसु कुमारबंभयारी एकेण, वितिएण को एआओ कुलसंताणच्छेदगाओ क्षेपणे / शोभनमसनम्-संक्षेपेण विस्तरवतः सकोचन समासः। पदाना- अधण्णात्ति? सो भगवं समो / एवं मातापिताणि से विसयपसत्ताणि मेकीकरणे, प्रान०२ संव० द्वार। दंसिताणि / पच्छा मारिजतगाणि कलुणं कूति, तहा वि समो। पच्छा से किं तं समासिए ? समासिए सत्त समासा भवंति, तं जहा- सव्वे तुहा विउवित्ता दिव्वाए इत्थिगाए सविडभमं, पलोइयं मुक्कदीहनी"दंदे अबहुव्वीही, कम्मधारए दिग्गू आतप्पुरिसे अव्वईभावे, सासमवगूढा तहा वि संजमें समाहिततरो, जातो णाणं उप्पण्णं जाव एक्कसेसे असत्तमे" ||1|| अनु०।। सिद्धो। आ० चू० 4 अ०। आव०। द्वयोर्बहूनां पताना वा समसनं–संमीलनं समासः / अनु० / समाहार पु० (समाहार) समानाहारे, प्रज्ञा०१७ पद १उ०। (अत्रदण्डकः (द्वन्द्रादिपदानां व्याख्या स्वस्वस्थाने।) 'सम' शब्देऽस्मिन्नेव भागे गतः।) समासओ अव्य० (समासतस्) संक्षेपेणेत्यर्थे , नि० चू०१ उ०। कर्म०। / समाहारा स्त्री० (समाहारा) द्वादश्यां रात्रितिथौ, जं०७ वक्ष० / ज्यो०। समासज्ज अव्य० (समासाद्य) प्राप्येत्यर्थे, आचा० 1 श्रु०८ अ०८ उ०। दक्षिणचरुकवास्तव्यायां दिकुमारीमहत्तरिकायाम्, आ० चू०१ अ०। समासण न० (समासन) समानोपवेशने,आव० 4 अ०। आ० म०। दी० / जं०। आ० क०। स्था०! चं० प्र०। समासत्थ पु० (समासार्थ) संक्षिप्तार्थ, आ० म०१ अ०। समाहि पु० (समाधि) समाधानं समाधिः / सम्यग्मो - समासदोस पुं० (समासदोष) समासव्यत्यये, आ० म० 1 अ० / यत्र | क्षमार्गावस्थाने, स० 20 सम० / रागद्वेषपरित्यागरूपे धर्मसमासविधिः प्राप्त समास न करोति, व्यत्ययेन वा करोति, तत्र | ध्याने, सूत्र०१ श्रु०२ अ०२ उ०। स्वास्थ्ये, आ० म०२ अ०।
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy