SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ समभिभूय 417 - अभिधानराजेन्द्रः - भाग 7 समभिरूढ समभिभूय त्रि० (समभिभूत) परिभूते, प्रश्र० 4 आश्र० द्वार। समभिरूढ पुं० (समभिरूढ) वाचकं वाचकं प्रति वाच्यभेदं समभिरोहयत्याश्रयति यः स समभिरूढः / स्था० 3 ठा० 3 उ० / पर्यायशब्देषु निरुक्तिभेदेन भिन्नमर्थ समभिरोहयन् समभिरूढः। स्था० / पर्यायशब्दानां प्रविभक्तार्थाभिमन्तरि नयभेदे, स्या०। विशे०। अथ समभिरूढनयमाहजं जं सण्णं भासइ, तं तं चिय समभिरोहए जम्हा। सणंतरत्थविमुहो, तओ तओ समभिरूढो त्ति / / 2236 / / यां या संज्ञा घटादिलक्षणां भाषते-वदति तां तामेव यस्मात् / संज्ञान्तरार्थविमुखः कुटकुम्भादिशब्दवाच्यार्थनिरपेक्षः समभिरोहति समध्यास्ते तत्तद्वाच्यार्थविषयत्वेन प्रमाणीकरोति, ततस्तस्माद् नानार्थसमभिरोहणात् समभिरूढो नयः / यो घटशब्दवाच्योऽर्थस्तं कुटकुम्भादिपर्यायशब्दवाच्यं नेच्छत्यसावित्यर्थः इति। यदुक्तं नियुक्तिकृता 'वत्थुओ संकमणं, होइ अवत्थु नए समभिरूढे' इति,तद्व्याख्यानार्थमाहदव्वं पज्जाओ वा, वत्थं वयणंतराभिधेयं जं। न तदन्नवत्थुभावं, संकमए संकरो मा भू // 2237 / / न हि सबंतरवचं, वत्थु सदंतरत्थतामेइ / संसयविवज्जएग-त्तसंकराइप्पसंगाओ / / 2238|| द्रव्य-कुटादि,पर्यायस्तु तद्गतो वर्णादिस्तल्लक्षणं प्रस्तुतघटादिवचनाद् यत्-कुटादि वचनान्तरं तदभिधेयं यद् वस्तु न तदन्यवस्तुभावं घटादिशब्दाभिधेयवस्तुभावं संक्रामति। कुतः? इत्याहवस्तुनो वस्त्वन्तरसंक्रमे मा भूत् संकरादिदोष इति / एतदेव भावयतिनहि शब्दान्तरवाच्यं वस्तु शब्दान्तरवाच्यार्थ-रूपतामेति / एवं हि घटादौ पटाद्यर्थसंक्रमे किमयं घटः पटादिवा? इति संशयः स्यात्, विपर्यया वा भवेत्, घटादावपि पटादिनिश्चयात, पटादौ वा घटाद्यध्यवसायादेकत्वं वा घटपटाद्यर्थानां प्राप्नुयात्; मेचकमणिवत् संकीर्णरूपता वा घटपटाद्यर्थानां भवेदिति। इयमत्र भावना-घटः कुटः कुम्भ इत्यादिशब्दात् पटस्तम्भादिशब्दादिव भिन्नप्रवृत्तिनिमित्तत्वाद् भिन्नार्थगोचरानेव समभिरूढनयो मन्यते; तथाहि-घटनादुघट इति विशिष्टचेष्टावानों घट इति गम्यते, तथा कुट' कौटिल्ये, कुटनात् कौटिल्ययोगात् कुटः, तथा 'उभ' 'उम्म' पूरणे, कुम्भनात् कुत्सितपूरणात कुम्भ इति भिन्नाः सर्वेऽपि घट-कुटाद्याः / ततश्च यदा घटाद्यर्थे कुटादिशब्दः प्रयुज्यते तदा वस्तुनः कुटादेस्तत्र संक्रान्तिः कृता भवति, तथा च सति यथोक्तसंशयादिदोष इति। ततो घटकुटाद्यर्थानां भेदसाधनायैव प्रमाणयन्नाहघडकुडसहत्थाणं, जुत्तो भेओऽभिहाण भेआओ। घडपडसद्वत्थाण व, तओन पञ्जायवयणं ति।।२२६६।। घटकुटकुम्भादिशब्दवाच्यानामर्थानां भेद एव परस्परं युक्त इति / प्रतिज्ञा। अभिधानभेदाद--वाचकध्वनिभेदादिति हेतुः / घटपटस्तम्भादिशब्दवाच्यानामिवार्थानामिति दृष्टान्तः / तत एतदभिप्रायेण घटादेः कुटकुम्भकलशादिकं पर्यायवचनं नास्त्येव, एकस्मिन्नर्थेऽनेकशब्दप्रवृत्त्यनभ्युपगमादिति। अतिक्रान्तशब्दनयशिक्षणार्थमाहधणिभेयाओ भेओ, ऽणुमओ जइ लिंग वयणमिन्नाणं / घडपडवचाणं पिव, घटकुडवचाण किमणिट्ठो // 2240 / / हन्त ! यदि लिङ्गवचनभिन्नानां घटपटस्तम्भादिशब्दवाच्यानामिवार्थानां ध्वनिमेदाद् भेदस्तवानुमतः, तर्हि घटकुटकुम्भकलशादिशब्दवाच्यानामर्थानां किमिति भेदा नेष्टः, ध्वनिभेदस्यात्रापि समानत्वात्। तस्मादस्मत्पथवर्तित्वं भवतोऽपि बलादापतितमिति। वसतिप्रस्थकादिविचारेऽप्यस्य पूर्वनयेभ्यो भेद / इति दर्शयन्नाहआगासे वसइ त्तिय, मणिए भणइ किह अन्नमन्नम्मि। मोत्तूणायसहावं, वसेज्ज वत्थु विहम्मम्मि? // 2241 / / वत्थु वसइ सहावे, सत्ताओ चेयणा व जीवम्मि। न विलक्खणत्तणाओ, मिन्ने छायातवे चेव / / 2252 / / 'क्वाऽसौ साध्वादिसति?' इति पृष्ठे 'लोकग्रामवस त्यादौ वसति' इति नैगमादिनयवादिनो वदन्ति / झजुसूत्रनयवादी तु वदति'यत्रावगाढस्तत्राकाशखण्डे वसति'। ततश्च ऋजुसूत्रेणैवं भणिते भणति समभिरूढः-नन्वात्मस्वभावं मुक्त्वा कथमन्यद् वस्त्वन्यस्मिन् विधर्मक आत्मविलक्षणे वस्तुनि वसेत् ? न कथञ्चिदित्यर्थः / तर्हि क्व वसति? इत्याह--सर्वमेव वस्त्वात्मस्वभावे वसति, सत्त्वात्, जीवे चेतनावत्। भिन्ने त्वात्मविलक्षणस्वरूपे वस्तुन्यन्यद्न वसति, यथा छायाऽऽतप इति। एष त्रयाणामपि शब्दनयानामभिप्राय इति। अथ प्रस्थकविचारमधिकृत्याहमाणं पमाणमिटुं,नाणसहावो स जीवओऽणन्नो। कह पत्थयाइभावं, वएज मुत्ताइरूवं सो।।२२४३।। नहि पत्थाइ पमाणं,घडो व्व भुवि चेयणाइ विरहाओ। केवलमिव तन्नाणं, पमाणमिट्ठ परिच्छेओ॥२२४४।। इह यमानं तत् प्रमाणमेवेष्टम्, प्रमीयते-परिच्छिद्यते वस्त्वनेनेति कृत्वा / प्रमाणं च परिच्छेदात्मकं जीवस्वभाव एव, स च जीवादनन्यः, अतः कथं मूर्तादिस्वभावम्, आदिशब्दादचेतनस्वभाव प्रस्थकादिस्वभावं व्रजेदसौ,येन नैगमादयः काष्ठमयं प्रस्थादिकमानमिच्छन्ति ? तर्हि शब्दनयानां किं प्रस्थकादि प्रमाणम्, किंवा न प्रमाणम् ? इत्याह-नहि-नैव काष्टघटितं प्रस्थादिकं प्रमाणम,चेतनादिरहितत्वात् घटपटलोष्टादिवत्; किंतु तस्यप्रस्थ करय ज्ञानं तज्ज्ञानं तदुपयोगस्तत्परिच्छेदः प्रमाण मानमिष्टम, तेनैव तत्त्वतः प्रमीयमाणत्वात्। 'परिच्छेया' इति पाठान्तरं वा, तेनैव परिच्छेदात्, केवलज्ञानवत्। तस्मात् प्रस्थकज्ञानमेव प्रस्थक इति स्थितम्।
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy