________________ संवर 238 - अभिधानराजेन्द्रः - भाग 7 संवास द्वार। आव० / स० / भारते वर्षे भविष्यति अष्टादशे तीर्थकरे, "अट्टारसो | संवसमाणी स्त्री० (संवसन्ती) पुरुषेण सह संवासं कुर्वत्याम्, स्थाc सयालिजीवो संवरो एगूणवीसो दीवायणजीवो संवरो," ती०२० कल्प। 5 ठा०२ उ०। स० / पञ्चदश्यां गौणानुज्ञायाम, नं० / प्रव०।। संवहण न० (संवहन) क्षेत्रादिभ्यस्तृणकाष्ठधान्यादेहादावानयने, उपा० संवरजोग पुं० (संवरजोग) नूतनकर्मनिरोधः संवरस्तद्रूपो योगो व्यापारः, 1 अ० / वृद्धस्य ग्राम्यभाषायां संबोधनप्रयोज्ये शब्दे, 'वृद्ध संवहणेति संवरेण योगः सम्बन्धो वा संवरयोगः / नूतनकर्मनिरोधव्यापारे, ध० णो वएज्जा' आचा०१ श्रु०२ अ०६ उ० / दश०। 3 अधि०। “एसा महब्बयउचारणा संवरजोगे" पा०| संवहणिय त्रि० (सांवहनिक) संवहणं क्षेत्रादिभ्यस्तृणकाष्टधासंवरण न० (संवरण) संवरणे, विशे० आव०। संरक्षणे, पं०व०३ द्वार। | न्यादेहादावानयनम्, तत्प्रयोजनकं सांवहनिकम्। भारवहनगन्त्र्याम्, सङ्गोपने, स्था० 10 ठा०३ उ०। आच्छादने, बृ०२ उ० / निवारणे, बृ० उपा० 1 अ०। 4 उ०। प्रच्छदपटे, बृ० 1302 प्रक०। पर्यालोचने, ज्ञा० 1 श्रु०१ अ० संवाअआ (देशी) नकुले, श्येने च। दे० ना० 8 वर्ग 47 गाथा। कपाटे० बृ०१ उ०३ प्रक०। संवाय पुं० (संवाद) संवादने, रागादिविरहेण यथावद् वदन, विशे० / संवरणकरण न० (संवरणकरण) प्रत्याख्यानग्रहणे, ध०२ अधि० धर्मकथाया व्याख्याने, सूत्र० 1 श्रु० 14 अ० / संवादादिति चेन्न तु संवरणी स्त्री० (संवरणी) संवरकारिणि विद्याभेदे,ज्ञा०१ श्रु०१६ अ०। संवादप्रत्ययस्याप्यदुष्टकारणारब्धत्वविशेषोऽन्यस्माददुष्टकारणासंवरबहुल त्रि० (संवरबहुल) प्राणातिपाताद्याश्रवद्वारनिरोधप्रचुरे, ख्धात्संवादप्रत्ययात्। सम्म०१ काण्ड / स्था०। प्रश्न०३ संक० द्वार। संवास पुं० (संवास) सान्निध्ये, सूत्र० 1 श्रु० 4 अ 1 उ०। संवरभावणा स्त्री० (संवरभावना) संवरतत्त्वपर्यालोचने, प्रव०६७ सम्भजनायाम्, आ० चू०४ अ० / मैथुनार्थे संवसने, स्था० 4 ठा० द्वार / (संवरभावना 'भावना' शब्दे पञ्चमभागे 1508 पृष्ठ गता।) 4 उ० / औ० / चिरं संवासे, स्था० 4 ठा० 1 उ० / स्त्रीभिः सहकत्र संवरसंयुड त्रि० (संवरसंवृत) प्राणातिपातादिपञ्चमहाव्रतोपते, सूत्र०१ निवासे, सूत्र०१ श्रु०४ अ०२ उ० / आचा० / श्रु०१ अ०४ उ०। संवासभेदानाहसंवरसमाहिबहल पुं० (संवरसमाधिबहुल) संवर इन्द्रियविषये चउविहे संवासेपण्णत्ते, तंजहा–देवेणाममेगेदेवीए सद्धिं संवासं समाधिरनाकुलत्वं बहुलं प्रभूत यस्य स तथा विध इति समासः। गच्छेज्जा, देवे णाममेगे छवीए सद्धिं संवासंगच्छेज्जा, छवी णाममेगे संवरसमाधिप्रचुरे,दश० 2 चूना देवीए सद्धिं संवासं गच्छेज्जा, छवी णाममेगे छवीए सद्धिं संवासं संवरसुय पुं०(संवरसुत) अभिनन्दनजिने, "तिन्नेव सयसहस्सा, गच्छेज्जा / (सू०२४८+) स्था० 4 ठा० 1 उ०। अभिणंदणजिणवरस्स सीसाणं / सव्वविरियव्यवस्सा, सिद्धत्तं संवासो दिव्यासुरराक्षसमानुषाणाम्संवरसुयस्स।" ति०। चउव्विहे संवासे पण्णत्ते, तं जहा-दिव्वे आसुरे रक्खसे माणुसे संवरिय त्रि० (संवृत) स्थगिते, आव० 5 अ० / “संवरिय बलयबाहू" 1 / चउव्विहे संवासे पण्णत्ते, तं जहा-देवे नाममेगे देवीए सद्धिं संवृत्ती हर्षातिरेकादतिस्थूरीभवन्तौ निषिद्धी वलयैः कटकैर्बाहू भुजौ संवासंगच्छइ, देवे नाममेगे असुरीए सद्धिं संवासंगच्छइ, असुरे यस्याः सा तथा। भ०६ श०३३ उ०। नाममेगे देवीए सद्धिं संवासं गच्छइ, असुरेनाममेगे असुरीए सद्धिं संवरियदार त्रि० (संवृतद्वार) संवृतानि स्थगितानि आश्रवद्वा-राणि | संवासं गच्छइ 2, चउविहे संवासे पण्णत्ते, तं जहा-देवे प्राणातिपातादीनि येन सः। आच्छादितेन्द्रियद्वारे,बृ० 3 उ०। आव० / णाममेगे देवीए सद्धिं संवासं गच्छद, देवे नाममेगे रक्खसीए संवलि पुं० (संवलि) वृक्षविशेषे, स्था० 5 टा०२ उ०। सद्धिं संवासं गच्छइ, रक्खसे नाममेगे देवीए सद्धिं संवासं संववहारिपचक्ख न० (सांव्यवहारिकप्रत्यक्ष) संव्यवहारो बाधा - गच्छति, रक्खसे नाममेगे रक्खसीएसद्धिं संवासं गच्छति। 4-3 / रहितप्रवृत्तिनिवृत्ती प्रयोजनमस्येति सांव्यवहारिकम, तच्च प्रत्यक्षं चेति चउव्यिहे संवासे पण्णते, तंजहा-देवे नाममेगे देवीए सद्धिं संवासं वाह्येन्द्रियादिसामग्रीसापेक्षत्वादपारमार्थिकऽस्मदादिप्रत्यक्षे, रत्ना० गच्छइ, देवे नामभेगे मणुस्सीहिं सद्धिं संवासं गच्छइ मणुस्से 3 परि०। णाममे गे देवीहिं सद्धिं संवासं गच्छति, मणुस्से णाममेगे संवसण न० (संवसन) स्त्रीभिः सार्द्ध परिभोगे, सूत्र० 1 श्रु० 4 अ०१ मणुस्सीहिं सद्धिं संवासं गच्छति / 4-4 चउविहे उन सहवासे, पं० भा०१ कल्प० / पं० चू०। संवासे पण्णत्ते, तं जहा-असुरे नाममेगे असुरीहिं सद्धिं संवासं