SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ संवच्छर 235 - अभिधानराजेन्द्रः - भाग 7 संवच्छर द्वाषष्ट्या भागो हियते, लब्धाः पञ्चमुहूर्तास्ते प्रागुक्तेषु त्रयोदशसु मुहूर्तेषु मध्ये प्रक्षिप्याने, जाता अष्टादश, शेषास्तिष्ठन्ति पञ्चाशत् द्वाषष्टिभागा मुहूर्तस्य,येऽपि च षट्पञ्चाशत्सप्तषष्टिभागा मुहूर्तस्य ते बैराशिकेन द्वाषष्टिभागा एवं क्रियन्ते-यदि सप्तषष्ट्या द्वाषष्टिभागा लभ्यन्ते ततः षट् पक्षाशता सप्तपष्टिभागैः कि यन्तो द्वाषष्टि भागा लभ्यन्ते राशित्रयस्थापना 67 / 62 / 56 / अत्रान्त्येन राशिना मध्यराशेर्गुणनं | जातानि चतुरि संशच्छतानि द्वासप्तत्यधिकानि 3472. तेषामादिराशिना साषष्ट्या भाग ह्रियते, लब्धा एकपञ्चाशद्वाषष्टिभागाः, ते च प्रागुक्तेषु पशाशति द्वापष्टिभागेध्वन्तः प्रक्षिप्यन्ते जातमेकोत्तर शतं 101, ततस्तन्मध्येऽभवर्धितसंवत्सरसत्काः उपरितना अष्टादश द्वाषष्टिभागाः प्रक्षिप्यन्ते जातमेकोनविंशत्यधिक शतं द्वाषष्टिभागानाम् 116, शेषास्तिष्ठन्ति पञ्चपञ्चाशत् द्वाषष्टिभागस्य सप्तषष्टिभागाः।। द्वाषष्ट्या द्वाषष्टिभागैरेको मुहूर्तो लब्धः, स प्रागुक्तेष्वष्टादशसु मुहूर्तेषु मध्ये प्रक्षिप्यते जात एकोनविंशतिर्मुहूर्ताः 16, शेषाः सप्तपशाशत् द्वाषष्टिभागा अवतिष्ठन्ते इति / 'ता से ण' मित्यादि, मुहूर्तपरिमा--णविषयप्रश्नसूत्रं निर्वचनसूत्रं च सुगम, रात्रिन्दिवपरिमाणस्य त्रिंशता गुणने तदुपरि शेषमुहूर्तप्रक्षेपे च यथोक्तमुहूर्तपरिमाण-समागमात. 'ता केवइए ण ते' इत्यादि, 'ता' इति पूर्ववत्, कियता रात्रिन्दिवपरिमाणे तदेव नोयुगं | युगप्राधमाख्यातमिति वदेत्?, कियत्सु रात्रिन्दिवेषु प्रक्षिप्तेषु तदेव नीयुगं परिपूर्ण युगं भवतीति भावः / भगवानाह– 'ता अमृती स' मित्यादि, अष्टाविंशद रात्रिन्दिवानि दश मुहूर्ता एकस्य च मुहूर्तस्य चत्वारो द्वाषष्टिभागा एकं च द्वाषष्टिभाग सप्तषष्टिधा छित्त्वा तस्य सत्का द्वादश चर्णिका भागा इत्येतावता रात्रिन्दिवपरिमाणेन युगप्राप्तामाख्यातमिति वदेत्, एतावत्सु रात्रिन्दिवादिषु प्रक्षिप्तेषु तत् नोयुग परिपूर्ण युगं भवति इति भावः / सम्प्रति तदेव नोयुगं मुहूर्तपरिमाणात्मकं यावता मुहूतपरिमाणेन प्रक्षिप्त परिपूर्ण युगं भवति तद्विषयं प्रश्नसूत्रमाह-- 'ता से / ' मियादि सुगम भगवानाह– 'ता इक्कारसे' त्यादि. इदं चाष्टात्रिंशतो रात्रिन्दिवाना त्रिशता गुणनेन शेषमुहूर्तादिप्रक्षेपे च यथोक्तं भवति, भावार्थश्चायम्-एतावति मुहूर्तपरिमाणे प्रक्षिप्त प्रागुक्तं नोयुगमुहूर्तपरिमाणं परिपूर्णयुगमुहूर्तपरिमाणं भवतीति / सम्प्रति युगस्येव रात्रिन्दिवपरिमाणं मुहूर्तपरिमाणं च प्रतिपिपादयिषुः प्रश्ननिर्वचनसूत्राण्याह'ता केवइयं ते इत्यादि सुगमम्, अधुना समस्तयुगविषये एव मुहूर्तगतद्वाषष्टिभागपरिज्ञानार्थ प्रश्नसूत्रमाह- 'ता से ण' मित्यादि सुगमम्, भगवानाह.. 'ता चोत्तीस' मित्यादि, इदमक्षरार्थमधिकृत्य सुगमम्, भावार्थस्त्वयम्-चतुष्पञ्चाशन्मुहूर्तसहस्राणां नवशताधिकानां द्वाषष्ट्या गणनं क्रियते ततो यथोक्ता द्वाषष्टिभागसंख्या भवतीति। सम्प्रति कदाऽसौ चन्द्र (नद्रादि) संवत्सरः सूर्य (यादि) स्वत्सरेण सह समादिः समपर्यवसानो भव तीति जिज्ञासिषुः प्रश्नं करोतिता कता णं एते आदिचचंदसंवच्छरा समादीया समपज्जवसिया आहितेति वदेजा? ता सहिँ एए आदिघमासा बावडिं एतेए चन्दमासा, एस णं अद्धा छ खुत्तकडा दुबालसभयिता तीसं एते आदिघसंवच्छरा एक्कतीसं एते चंदसंवच्छरा, तता णं एते आदिचसंवच्छरा समादीया समपज्जवसिया आहिताति वदेजा। ता कता णं एते आदिघउडुचंदणक्खत्ता संवच्छरा समादीया समपज्जवसिया आहितेति वदेजा? ता सर्व्हिएते आदिचा मासा एगट्टि एते उडुमासा बावट्टि एते चंदमासा सत्तट्टि एते नक्खत्ता मासा, एस णं अद्धा दुबालस खुत्तकडा दुबालस भयिता सर्टि एते आदिचा संवच्छरा एगढिं एते उडुसंवच्छरा बावट्टि एते चंदा संवच्छरा सत्तढेि एते नक्खत्ता संवच्छरा,तता णं एते आदि-चउडचंदणक्खत्ता संवचछरा समादीया समपज्जवसिया आहितेति वदेजा। ता कता णं एते अभिवड्डिआदिचउडुचंदणक्खत्ता संवच्छरा समादीया समपञ्जवसिता आहितेति वदेज्जा? ता सत्तावण्णं मासा सत्त य अहोरत्ता एक्कारस य मुहूत्ता तेवीसं बाव ट्ठिभागा मुहुत्तस्स एते अभिवद्धिता मासा सट्ठिएते आदिचमासा एगट्ठिएते उडुमासा बावट्टि एते चंदमासा सत्तहिँ एते नक्खत्त-मासा, एस णं अद्धा छप्पण्णसतखुत्तकडा दुबालस भयिता सत्तसता चोत्ताला एते णं अभिवड्डित्ता संवच्छरा, सत्तसता असीता एते णं आदिचा संवच्छरा, सत्तसता तेणउता एते णं उडुसंवच्छरा अट्ठसता छलुत्तरा एते णं चंदा संवच्छरा, एकसत्तरी अट्ठसया एए णं नक्खत्ता संवच्छरा, तताणं एते अभिवडित-आदिचउडुचंदनक्खत्ता संवच्छरा समादीया समपज्जवसिया आहितेति वदेञ्जा, ता णयट्ठताए णं चंदे संबच्छरे तिणि चउ-प्पण्णे राइंदियसते दुबालस य बावट्ठिभागे राइंदियस्स आहितेति वदेज्जा, ता अहातच्चे णं चंदे संवच्छरे तिण्णि चउप्पण्णे राइंदियसते पंच य मुहुत्ते पण्णासं च बावट्ठिभागे मुमुत्तस्स आहितेति वदेजा। (सू०७४) 'ता कया ण' मित्यादि, सुगम, भगवानाह- 'ता सट्टि' मित्यादि, ता इति पर्वत, एते-एकयुगवर्तिनः षष्टिः सूर्यमासाः एते च एकयुगान्तर्वर्तिन एव द्वाषष्टिश्चन्द्रमासाः, एतावती अद्धा षट्कृत्वः कियतेषभिर्गुण्यते ततो द्वादशभिर्भज्यते द्वादशभिश्च भागे--हृते त्रिंशदेते सूर्यसंवत्सरा भवन्ति एकत्रिंशदेते चन्द्रसंवत्सराः, तदा एतावति कालेऽतिक्रान्ते एते आदित्यचन्द्रसवत्सराः समादयः समप्रारम्भाः समपर्यवसिताः-समपर्यवसाना आख्याता इति वदेत समपर्यवसाने। किमुक्तं भवति? एते चन्द्रसूर्यसंवत्सराः विवक्षितस्यादौ समा:... समप्रारम्भप्रारब्धाः सन्तस्तत आरभ्य षष्टियुगपर्यवसाने समपर्यवसाना भवन्ति,तथाहि एकस्मिन्युगेत्रयश्चन्द्रसंवत्सरा द्वौ चाभिवर्द्धितसंवत्सरी,
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy