SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ संवच्छर 233 - अभिधानराजेन्द्रः - भाग 7 संवच्छर दधिकं शतम, एकस्य च द्वाषष्टिभागस्य एकोनचत्वारिंशत्सप्तषष्टिभागाः 804 / 135 36 / ततो भूय एतेभ्य एकोनविंशत्या मुहूर्तरेकस्य च मुहूर्तस्य त्रिचत्वारिंशता द्वाषष्टिभागैरेकस्य च द्वाषष्टिभागस्य त्रयस्त्रिंशता सप्तष्टिभागैः पुष्यः शुद्धः स्थितानि पश्चान्मुहूर्तानां सप्त शतानि पञ्चाशीत्यधिकानि मुहूर्तसत्कानां च द्वाषष्टिभागानां द्विनवतिरेकस्य च द्वाषष्टिभागस्य षट् सप्तषष्टि–भागाः 785 / 12 / 6 / ततो भूयोऽप्येतेभ्यः सप्तभिर्मुहूर्त्तशनैश्च-तुश्चत्वारिंशदधिकैरेकस्य च मुहूर्तस्य चतुर्विशत्या द्वाषष्टिभागैरे-करय च द्वाषष्टिभागस्य षट्षष्ट्या सप्तषष्टिभागैरश्लेषादीनि आ- पर्यन्तानि शुद्धानि, स्थिताः पश्चान्मुहूर्ताद्वाचत्वारिंशत् एकस्य च मुहूर्तस्य पक्ष द्वाषष्टिभागा एकस्य चद्वाषष्टिभागस्य सप्त सप्तषष्टिभागाः 42 / 5 / 7 / तत आगतं तृतीयाभिवतिसंज्ञमेव-सरपर्यवसानसमये सूर्येण सह संयुक्तस्य पुनर्वसोद्वी मुहूर्तावेकस्य च मुहूर्त्तस्य षट्पञ्चाशद् द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य षष्टिश्चूर्णिका भागाः शेषाः। तथा चतुर्थचान्द्रसपत्सरपर्यवसान-मेकोनपञ्चाशत्तमपौर्णमासीपरिसमाप्ता, ततः स एव द्वराशिः 66 / 5 / 1 / एकोनपञ्चाशता गुण्यते, जातानि मुहर्तानां द्वाात्रे-शच्छतानि चतुरित्रंशदधिकानि मुहूर्तसत्कानां च द्वाषष्टिभागान द्वे शते पञ्चचत्वारिंशदधिके, एकस्य च द्वाषष्टिभागस्य एकोनप-चाशत् सप्तषष्टिभागाः 3234 / 245 / 46 / तत एतस्मात्, प्रा-गुक्तं सकलनक्षत्रपर्यायपरिमाणं त्रिभिर्गुणयित्वा शोध्यते, ततः स्थितानि सन्म शतानि सप्तसप्तत्यधिकानि मुहूर्तानां मुहूर्तसत्वानां च द्वाषष्टिभागानां सप्तत्यधिकं शतम्, एकस्य च द्वाषष्टिभागस्य द्विपञ्चाशत् राप्तषष्टिभागाः 777 / 170 / 52 / ततः सप्तभिः शत: चतुःसप्तत्यधिके मुहूत्तनिामे कस्य च मुहूर्तस्य चतुर्विशत्या द्वाषप्रिभागरे कस्य च द्वाषष्टिभागस्य षट्षष्ट्या सप्तषष्टिभागैर्भूयोऽभिजिदादीनि पूर्वाषाढापर्यन्तानि नक्षत्राणि शुद्धानि, स्थिताः पश्चात्पञ्च मुहर्ता एकस्य च मुहूर्तस्य एकविंशतिषिष्टिभागा एकस्य च द्वाषष्टिभागस्य त्रिपक्षाशत्साःषष्टिभागाः 5 / 21 / ५३।तत आगतं चतुर्थचान्द्रसंवत्सरपर्यवसानसमये उत्तराषाढानक्षत्रस्य चन्द्रयुक्तस्य एकोनचत्वारिंशन्मुहूर्ता एकस्य च मुहर्त्तस्य चत्वारिंशद् द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य चतुर्दश सह-षष्टि भागाः शेषाः, तदानीं च सूर्येण सह युक्तस्य पुनर्वसुनक्षत्रस्य एकोनत्रिंशन्मुहूर्ता एकविंशतिषष्टिभागा मुहूर्तस्य एक च द्वाषष्टिभा सप्तषष्टिधा छित्त्वा तस्य सत्काः सप्तचत्वारिंशच्चूर्णिका भागाः शेषाः, तथाहि-सएव ध्रुवराशिः एकोनपञ्चाशता गुण्यते, गुणयित्वा च ततः प्रागुक्त सकलनक्षत्रपर्यायपरिमाणं त्रिभिर्गुयित्वा शोध्यते, स्थितानि सप्त मुहूर्त्तशतानि सप्तसप्तत्यधिकानि मुहूर्तसत्कानां च द्वापष्टि भागनां सप्तत्यधिकं शतमे कस्य च द्वाषष्टि भागस्य द्विपशाशत्रषष्टिभागाः 7771170 / 521, ततएतेभ्य एकोनविंशत्या मुहरि कर च मुहूर्तस्य त्रिचत्वारिंशता द्वाषष्टिभागैरे कस्य च द्वापष्टिभागस्य त्रयविशता सप्तषष्टिभाग: पुष्यः शुद्धः,स्थितानि पश्चान्मुहूर्तानां सप्त शतानि अष्टापशाशदधिकानि मुहूर्तसत्कानां च द्वापष्टिभागानां सप्तविंशत्यधिकं शतम्, एकस्य च द्वाषष्टिभागस्य एकोनविंशतिः सप्तषष्टिभागाः / 758 / 127 / 16 / ततः सप्तभिः शतैश्वतुश्चत्वारिंशदधिकैर्मुहूर्तानामेकस्य च मुहूर्तस्य चतुर्विशत्या द्वाषष्टिभागैरेकरय च द्वाषष्टिभागस्य षट्षष्ट्या सप्तषष्टिभागैरश्लेषादीन्यादापर्यन्तानि नक्षत्राणि शुद्धानि,स्थिताः पश्चात् पञ्चदश मुहूर्ता एकरय च मुहूर्तस्य चत्वारिंशद् द्वाषष्टिभागाः एकस्य च द्वाषष्टिभागस्य विंशतिः सप्तषष्टिभागाः 115 / 40 / 20 / , तत आगतं चतुर्थचान्द्रसंवत्सरपर्यवसानरामये पुनर्वसुनक्षत्रस्य एकोन-त्रिंशन्मुहूर्ता एकस्य च मुहूर्तस्य एकविंशतिद्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य सप्तचत्वारिंशत्सप्सषष्टिभागाः शेषा इति, पञ्चमाभिवर्द्धितसंवत्सरपर्यवसानं च द्वाषष्टितमपौर्णमासीपरिसमाप्तिसमये, ततो यदेव प्राक् द्वाषष्टितमपोर्णमासीपरिसमाप्तिसमये चन्द्रनक्षत्रयोगपरिमाणं सूर्यनक्षत्रयोगपरिमाणं चोक्तं तदेवान्यूनातिरिक्तमत्रापि द्रष्टव्यम् // इति श्रीमलयगिरिविरचिताया सूर्यप्रज्ञाप्तिटीकायामेकादशं प्राभृतं समाप्तम्। तदेवमुक्तमेकादशं प्राभृतम्, सम्प्रति द्वादशमुच्यते-तस्य चायमर्थाधिकारः, यथा 'कति संवत्सरा भवन्ति' तद्विषयं प्रश्नसूत्र--माह ता कति णं संवच्छरा आहिताति वदेखा? तत्थ खलु इमे पंच संवच्छरा पण्णत्ता, तं जहा-णक्खते चंदे उडू आदिचे अभिव--- डिते,ता एतेसिणं पंचण्हं संवच्छराणं पढमस्सनक्खत्तसंवच्छरस्स णक्खत्तमासे तीसतिमुहुत्तेणं ती०२ अहोरत्तेणं मिज्जमाणे केवतिए राइंदियग्गेणं आहितेति वदेज्जा? ता सत्तावीसं राइंदियाई एक्कवीसंच सत्तट्ठिभागा राइंदिअस्स राइंदिअग्गेण आहितेतिवदेज्जा तासे णं केवतिए मुहुत्तग्गेणं आहितेति वदेज्जा? ता अट्ठसएएकूणवीसे मुहुत्ताणं सत्तावीसं च सत्तट्ठिभागे मुहुत्तस्स मुहुत्तग्गेणं आहितेति वदेजा,ता एएसिणं अद्धा दुवालसक्खुत्तकडाणक्खत्ते संवच्छरे, ता सेणं केवतिए राइंदियग्गेणं आहिताति वदेजा ? ता तिणि सत्तावीसे राइंदियसते एक्कावन्नं च सत्तट्ठिभागे राइंदियस्स राइंदियग्गेणं आहितेति वदेज्जा, ता से णं केवतिए मुहत्तग्गेणं आहितेति वदेज्जा? ताणव मुहत्तसहस्सा अट्ठय बत्तीसे मुहत्तसए छप्पन्नं च सत्तट्ठिभागे मुहुत्तस्स मुहुत्तग्गेणं आहितेति वदेज्जा। (सू०७२४) 'ता कइ संवच्छारा' इत्यादि, ता इति पूर्ववत्, कति संवत्सरा भगवन् ! त्वया आख्याता इति वदेत्?, भगवानाह- 'तत्रेत्यादि, तत्र-संवत्सर-विचारविषये खल्विमे पञ्च संवत्सराःप्रज्ञप्ताः, तद्यथा'नक्खत्ते' त्यादि, पदैकदेशे पदसमुदायोपचारात नक्षत्रसंवत्सरश्वन्द्रसंवत्सर ऋतुसंवत्सर आदित्यसंवत्सरोऽभिवर्द्धितसंवत्सरः। एतेषां च पक्षानामपि संवत्सराणा स्वरूप प्रागेवोपवर्णितम्, 'ता एए
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy