SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ संलेहणा 224 - अभिधानराजेन्द्रः - भाग 7 संलेहणा त्सला धर्मप्रतिपत्तये संचयवन्त उपकरणाभावे परलोकाभावादिति निमित्तमाहगाथार्थः। तिविहं होइ णिमित्तं, तीए पच्चुप्पणागयं चेव। मायिस्वरूपमाह दार एत्थ सुभासुभमेअं,अहिगरणेतरविमासाए।।१६४७|| गृहइ आयसहावं,छायइ अगुणे परस्ससंते वि। त्रिविधं भवति निमित्त कालभेदेनेत्याह- अतीतं प्रत्युत्पन्नमना-गतं चोरो व्व सव्वसंकी, गूढायारो हवइमाया॥१६४१।। चैव, अतीतादिविषयत्वात्तस्य, अत्रशुभाशुभभेदमेतल्लोके, कथमित्याहगृहति-प्रच्छादयत्यात्मनः स्वभावं गुणाभावरूपमशोभन छादयति अधिकरणेतरविभाषा यत्साधिकरणं तदशुभमिति गाथार्थः। गुणान्परस्यान्यस्य सतोऽपि विद्यमानानपि मायादोषण तथा चौर इव एयाणि गारवट्ठा, कुणमाणो आमिओगिअंबंधे। सर्वशडी स्वचित्तदोषेण गूढाचारः सर्वत्र वस्तुनि भवति मायी जीव इति बीअंगारवरहिओ, कुव्वइ आराह उच्चं च।।१६४८|| गाथार्थः / उक्ता कैल्विषिकी भावना। एतानि भूतिकर्मादीनि गौरवार्थ -गौरवनिमित्तं कुर्वन् ऋषिः आआभियोगिकीमाह दारं भियोगिकम् अभियोगनिमित्त बध्नाति कर्म देवताधभियोगादि कोउअभूईकम्मे, पसिणा इअरे णिमित्तमाजीवी। कृत्यमेतत्। द्वितीयमपवादपदनिमित्तम्, अत्र गौरवरहितः सन्निस्पृह एव इडिरससायगुरुओ,अमिओगं भावणं कुणइ।।१६४२।। करोत्यतिशयज्ञाने सत्येतत्स चैवं कुर्खन्नाराधको न विराधकः, उच्चं च गोत्रं बध्नातीति शेषः / तीर्थोन्नतिकरणादिति गाथार्थः / उक्ता कौतुकं वक्ष्यमाणम् एवं भूतिकर्म एवं प्रश्रः, एवमितरः प्रश्नाप्रश्न एव आभियोगिकी भाना। निमित्तम् आजीवति कौतुकाद्याजीवकः ऋद्धिरससातगुरुः सन्नाभियोगां साम्प्रतमासुरीमाहभावनां करोति, तथाविधाभ्यासादिति गाथार्थः / पं० य०४ द्वार / अणुबद्धविम्गहे विअ, संसत्ततवो णिमित्तमाएसी। (कौतुकस्वरूपनिरूपण कोउय' शब्दे तृतीयभागे 666 पृष्ठे गतम्।) णिकिवणिराणुकंयो,आसुरिअंभावणं कुणई॥१६४६।। भूतिकर्माण्याह अनुबद्धविग्रहः-सदा कलहशीलः, अपि च-संसक्तपा आहाभूइए अमट्टिआए, सुत्तेण व होइ मूइकमंतु। रादिनिमित्तं तपःकारी, तथा निमित्तम्- अतीतादिभेदमादिशति। तथा वसहीसरीरमंडग-रक्खाअभिओगमाईआ॥१६४४।। निष्कृपः कृपारहितः, तथा निरनुकम्पोऽनुकम्पारहितः अन्यस्मिन् भूत्या भस्मरूपया मृदा वाऽऽर्द्रपासुलक्षणया तालव्या अपि दन्त्याश्च कम्पमानेऽपि / इत्यासुरीभावनोपेतो भवतीति गाथार्थः ! शम्बशूकरपांशयः / अमरटीका / सूत्रेण वा प्रसिद्धेन भवति भूतिकर्म व्यासार्थमाहपरिरयवेष्टनरूपम् / किमर्थमित्याह-वसतिशरीरभण्डकर क्षेत्येत णिचं, दुग्गहसीलो, काऊण यणाणुतप्पई पच्छा। द्रक्षार्थमभियोगादय इति कृत्वा तेन कृतेन तद्रक्षां कर्तुमिति गाथार्थः। णय खामिओ पसीअइ, अवराहीणं दुविण्ह पि॥१६५०।। प्रश्नस्वरूपमाह दारं नित्यं व्युद्ग्रहशीलः? सततं कलहस्वभावः, कृत्वा च कलह नानुतप्यते पण्हाउ होइ पसिणं,जं पासइवा सयं तु तं पसिणं। पश्चादिति न च क्षान्तः सन्नपराधिना प्रसीदति-प्रसादं गच्छति। अंगुट्ठोच्छिट्टपए, दप्पणअसितोयकुड्डाई॥१६४५॥ अपराधिनोईयो:-स्वपक्षपरपक्षगतयोः कषायोदयादे वेत्येषोप्रश्नस्तु भवति पाठादिरूपः प्रश्न इति यत्पश्यति स्वयमात्मना ऽनुबद्धविग्रह इति गाथार्थः। / तुशब्दादन्ये च अवस्थाः प्रस्तुतं च स्तुते स प्रश्न इति / क तदित्याह संसक्ततपसमाहअङ्गुष्ठोच्छिष्टपदे इत्यङ्गुष्ठपदे तु शिष्टः कासारादिभक्षणेन एवं दर्पणे- आहारउवहिसिज्जा-सु जस्स भावो उनिचसंसत्तो। आदर्श असौ च-खने तोये-उदके कुड्डेभित्तौ आदिशब्दान्मदन- भावोवहओ कुणइ अ, तवोवहाणं तयट्ठाए।।१६५११॥ फलादिपरिग्रहः, (पाठान्तरे-) कुद्धादिः क्रुद्धः प्रशान्तो वा पश्यति- आहारोपधिशय्यास्वोदनादिरूपासु यस्य भावस्तु-आशयः कल्पविशेषादिति गाथार्थः। 'नित्यसंसक्तः' -सदा प्रतिबद्धः, भायोपहतः स एवंभूतः करो-ति च प्रश्राप्रश्नमाह तप उपधानम्-अनशनादि, तदर्थम्-आहाराद्यर्थ यः स संसक्ततपा पसिणापसिणं सुमिणे, विज्जासिट्ठ कहेइ अण्णस्स। यतिरिति गाथार्थः। अहवा आइंखणिए, घंटिअसिद्धि परिकहेइ।।१६४६।। निमित्तादेशनमाह दारप्रश्नाप्रश्नोऽयमेवंविधो भवति , यः स्वप्रे 'विद्याशिष्ट--' विद्याकथित / तिविहँ निमित्तं एक्कि कछव्विहं तं तु होइ विण्णेी सत्कथयत्यन्यस्मै शुभजीवितादि, अथवा-आइखणि ए' ति। ईक्षणिका | अभिमाणाभिनिवेसा, वागरिअं आसुरं कुणई।।१६५२॥ दैवज्ञा आख्यात्री लोकसिद्धा डोम्बी, साऽपि घण्टिकाशिष्ट घण्टिकायां | त्रिविधं भवति निमित्तम्-कालभेदेन, एकै कं षड्डिधं लाभास्थित्वा घण्टिकयक्षेण कथितं परिकथयत्येष वा प्रश्नाप्रश्न इति गाथार्थः। , लाभसुखदु:खजीवितमरणविषयभेदेन तत्तु भवति विज्ञय
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy