________________ संलेहणा 222 - अभिधानराजेन्द्रः - भाग 7 संलेहणा पेचावि सुहो भावो, वासिअतिलतिल्लनाएणं / / 1612 / / एष एव बोधिलाभो वर्तते। शुभभावबलेन वासनासामर्थ्याद्य एव जीवस्य प्रेत्यापि-जन्मान्तरेऽपि शुभो भावो भवति वासिततिलतैलज्ञानेन, तेषां हि तैलमपि सुगन्धि भवतीति गाथार्थः / संलिहिऊणऽप्पाणं,एवं पच्चप्पणित्तु फलगाई। गुरुमाइए असम्म,खमाविऊ भावसुद्धीए॥१६१३।। संलिख्यात्मानमेवं द्रव्यतो भावतश्च प्रत्यर्पा फलकादिप्रातिहारिकं | गुर्वादींश्च सम्यक् क्षमयित्वा यथार्ह भावशुद्ध्या संवेगेनेति गाथार्थः। उवबूहिऊण सेसे, पडिबद्धतम्मितह विसेसेण। धम्मे उजमिअव्वं, संजोगाइह वियोगता।।१६१४॥ उपबृह्य 'शेषान्' गुर्वादिभ्योऽन्यान् प्रतिबद्धान, 'तस्मिन्' स्वात्मनि तथा विशेषेणोपबृद्य, धर्मे 'उद्यमितव्यम्' यत्नः कार्यः, संयोगा इह वियोगान्ताः, एवमुपोति गाथार्थः। अह वंदिऊण देवे,जहाविहिं सेसए अगुरुमाई। पच्चक्खाइत्तु तओ, तयंतिगे सव्वमाहारं।।१६१५।। अथ वन्दित्वा देवान्-भगवतो यथाविधि–सम्यग् शेषांश्च गुर्वादीन् वन्दित्वा, प्रत्याख्याय ततः-तदनन्तरं तदन्तिके गुरुसमीपे सर्वमाहारमिति गाथार्थः। समभावम्मि वि अप्पा, सम्मं सिद्धतभणिअमग्गेण। गिरिकंदरंतुगंतुं, पायवगमणं अह करेइ॥१६१६।। समभावे स्थितात्मा स सम्यक् सिद्धान्तोक्तेन मार्गेण निरीहः सन् गिरिकन्दरं तु गत्वा स्वयमेव पादपगमनमेव करोति / पादपसमान उन्मेषाद्यभावादिति गाथार्थः। सव्वत्थापडिबद्धो, दण्डाययभाइठाणमिह ठाउं। जावजीवं चिट्ठइ, णिचिट्ठोपायव समाणो॥१६१७।। सर्वत्राप्रतिबद्धः समभावात्, दण्डायतादिस्थानमिह स्थित्वा स्थण्डिले यावज्जीवं तिष्ठति महात्मा निश्चेटः पादपसमान, उन्मेषाद्यभावादिति गाथार्थः। पढमिल्लुगसंघयणे, महाणुभावा करिति एवमिणं / एअंसुहमावचिअ, णिचलपयकारणं परमं॥१६१८|| प्रथमसंहनेनेति योगतः महानुभावा-ऋषयः कुर्वन्त्येवमेतदनशन प्रायः शुभभाव एव, नान्ये, निश्चलपदकारण परमं, निश्चलपदं, मोक्ष इति गाथार्थः। णिव्वाघाइयमेअं, भणियं इह पक्कमाणुसारेणं। संभवइ अइअरं पिहु, भणियमिणं वीअरागेहिं / / 1616 / / निर्व्याघातवदेतत्पादपगमनं भणितम् / इह प्रक्रमानुसारेण हेतुना संभवति चेतरदपि-सच्याघातवदेतत्, भणितमिद वीतरागैस्तीर्थकरैरिति गाथार्थः। सीहाइहि अभिभूओ, पायवगमणं करेइ थिरचित्तो। आउम्मि पहुप्पंते, विआणि नवरै गीअस्थो॥१६२०।। सिंहादिभिरभिभूतः सन् पादपगमनं करोति स्थिरचित्तः कश्चिदायुषि प्रभवति सति विज्ञाय नवरं गीतार्थः उपक्रममिति गाथार्थः। संघयणाभावाओ,इअ एवं काउँ जो उ असमत्थो। सो पुण थेवयरागं, कालं संलेहणं काउं॥१६२१॥ संहननाभावात कारणादेवमेतत्कर्तुं योऽसमर्थः पादपगमनं, स पुनः स्तोकतरं कालं जीवितानुसारेण संलेखनां कृत्वेति गाथार्थः। (प० व०।) (इङ्गिनीमरणव्याख्यानम् 'इंगिणिमरण' शब्दे द्वितीयभागे 532 पृष्ठे गतम् / ) भत्तपरिणाए विहु, आपव्वजं तु विअडणं देइ। पुट्विं सीअलगो विहु, पच्छा संजायसंवेगो।।१६२६।। भक्तपरिज्ञायामपि-तृतीयनशनरूपायाम् आप्रव्रज्यमेवप्रव्रज्याकालादेवारभ्य विकटनां ददाति, पूर्व शीतलोऽपि परलोकं प्रति पश्चात्तत्काले संजातसंवेगः-उत्पन्नसंवेग इति गाथार्थः / वजइ असंकिलिटुं,विसेसओणव भावणं एसो। उल्लसिअजीवविरिओ, तओ अ आराहणं लहइ॥१६२७।। वर्जयति च 'संक्लिष्टाम्' अशुद्धां विशेषतो नवरं भावनामेषः यथोक्तानशनी उल्लसितजीववीर्यः सत्संवेगात् ततश्चाराधनां लभतेप्राप्नोतीति गाथार्थः। कंदप्पदेवकिदिवस- अभिओगा आसुरा य संमोहा। एसा उसंकिलिट्ठा, पंचविहा भावणा भणिआ॥१६२८॥ कान्छर्पिकी, कैल्विषिकी, आभियोगिकी, आसुरी संमोहनी छ / कन्दर्पोदीनामियमिति सर्वत्र भावनीयम् / एषा तु संक्लिष्टा पञ्चविधा भावना भणिता, तत्तत्स्वभावाभ्यासो भावनेति गाथार्थः / जो संजओ विएआ-सु अप्पसत्थासु वट्टइ कहंचि। सो तविहेसुगच्छइ,सुरेसु भइओ चरणहीणो॥१६२६।। यः संयतोऽपि सन् व्यवहारत एतास्वप्रशस्तासु भावनासु वर्तते कथंचिद्भावप्राधान्यात्स तद्विधेषु गच्छति सुरेषु-कन्दप्पदिप्रकारेषु भाज्यश्चरणहीनः सर्वथा तत्सत्ताविकलो द्रव्यचरणहीनश्चेति गाथार्थः / कंदप्पे कुक्कुइए, दवसीले आवि हासणपरे / विम्हावितो अपरं,कंदप्पं भावणं कुणई॥१६३०।। कन्दर्पवान कन्दर्पः एवं कौत्कुच्यः द्रुतदर्पशीलश्चापि हासकरश्च, तथा विस्मापयंश्च परान कान्दपी भावनां करोतीति गाथार्थः / कन्दर्पवान् कान्दी भावनां करोतीत्युक्तं स च यथा करोति तथाहकहकहकहस्सहसणं, कंदप्पो अणिहुआ यसलावा /