SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ संलेहणा 216 - अभिधानराजेन्द्रः - भाग 7 संलेहणा कर्मेन्द्रियादिजयः तपःसत्त्वश्रुतैकत्वे उपसर्गसहश्चेति / पञ्च भावना भवन्तीत्यर्थः। वटवृक्ष इत्यपवादात्तदेव प्रतिपद्यत इति गाथार्थः / व्यासार्थमाह-- सो पुव्वावरकाले,जागरमाणे उधम्मजागरि। उत्तमपसत्थझाणे, हिआएण इमं विचिंतेइ॥१३७२।। स गणी वृद्धः सन पूर्वापरकाले सुप्तः सुप्तोत्थितो वा रात्री जाग्रत् धर्मजागरिका धर्मचिन्ता कुर्वन्नित्यर्थः, उत्तमप्रशस्तध्यानः प्रवृद्धशुभयोगहृदयेनेदं वक्ष्यमाणं वस्तु विचिन्तयतीति गाथार्थः। अणुपालिओ उदीहो, परिआओ वायणा तहा दिण्णा। णिप्फाइआयसीसा, मज्झं किं संपयं जुत्तं।।१३७३|| अनुपालित एव दीर्घः पर्यायः प्रवज्यारूपः, वाचना तथा दत्ता उचितेभ्यः, निष्पादिताश्च शिष्याः, कृतऋणमोक्षस्य मम किं साम्प्रतं युक्तमेतच्चिन्तयतीति गाथार्थः। किंकिन्नु विहारेणा-उभुज्जएण विहरामणुत्तरगुणेणं / उअ अब्भुजयसास-णेण विहिणा अणुमरामि।।१३७४|| केन विहारेणाभ्युद्यतेन जिनकल्पादिना वा विहरामि ? उत्तरगुणेनैतत्कालापेक्षया उताभ्युद्यतशासनेन विधिना सूत्रोक्ते न अनुमिये इति गाथार्थः। पारद्धा वोच्छित्ती, एम्हि उचियकरणा इहरआउ। विरसावसाणऊणो, इत्थंदारस्स संपाओ।।१३७५|| प्रारब्धा व्यवस्थितिः प्रव्रज्यानिर्वहणमखण्डम, इदानीमुचितकरणाद्भवति, इतरथा तु तदकरणे विरसावसानतः कारणान्न प्रारब्धा व्यवस्थितिस्त-न्यूनत्वादिति। अत्र द्वारस्य व्यवस्थितिमनःसंजितस्य संपात इति गाथार्थः / प०व० 4 द्वार। संलेहणापुरस्सर मेअंपाएण वा तयं पुट्विं / वोच्छंतओ कमेणं,समासओऽन्भुज्जयं मरणं॥१५७३|| संलेखनापुररसरमेतत्प्रायशः पादपविशेष मुक्त्वो तत्ते पूर्व वक्ष्ये सलेखनाम्, ततः क्रमेणोक्तरूपेण समासतोऽभ्युद्यतमरणं वक्ष्ये इति गाथार्थः। चत्तारि विचित्ताइं,विगईणिज्जूहिआईचत्तारि। संवच्छरे उ दोण्णि उ, एगंतरिअंच आयामं / / 1574 // चतुरः संवत्सरान विचित्राणि तपांसि करोति षष्ठादीनि तथा विकृतिनिर्मूढानि निर्विकृतिकानि चतुर एव, संवत्सरौ द्वौ च तदूधमकान्तरितमयं च नियोगतः आयामं तपः करोतीति गाथार्थः / णाइविगिट्ठो अ तवो, छम्मासे परिमिअंच आयामं / अण्णे वि अछम्मासे, होइ विगिटुं तवोकम्मं / / 1575 / / नातिविकृष्ट च तपः चतुर्थादि षण्मासान् करोति / तत ऊर्द्ध परिमित चायामं तत्पारणक इति तैलगण्डूषधारणं च, मुखभने अन्यान्यपि च षण्मासान् अत ऊर्ध्व भवति विकृष्टमद्यैव तपः कर्मेति गाथार्थः / वासं कोडीसहियं, आयामं तह य आणुपुव्वीए। संघयणादणुरूवं, एत्तो अट्ठाइ नियमेणं / / 1576 / / वर्षकोटीसहितमायाम तथा चानुपूा एवमेव संहननाधनुरूपम्, आदिशब्दाद-शक्त्यादिग्रहः, अत उक्तात्कालादर्खादि अर्द्धप्रत्यर्द्धत्वानियमेन करोति, इह च कोटीसहितमित्येवं वृद्धा बुवते'पट्ठवणओ य दिवसा, पचक्खाणस्स निट्ठवणओ य / जहियं समिति दोणि उ, तं भन्नइ कोडिसहियं तु / / 1 / / " भावत्थो पुण इमस्स जत्थ पच्चक्खाणस्सकोणो काणो य मिलयइ। कहं ? गोसे आवस्सए अब्भत्तट्टो गहियो, अहोरत्तं अत्थिऊण पच्छा पुणरवि अब्भत्तं करेइ, बीयरसपट्ठावणा पढमरस निट्ठावणा एवं दो वि कोणा एगट्ट दो वि मिलिया। अट्ठमादिसु दुण्हउ कोडिसहिय, जो चरिमदिवसो तस्स वि एगा कोडी एवं आयविलनिविइयएगासणएगट्ठाणाणि वि। अहवा इमो अण्णो विही-- अदभत्तट्ट कय, आयं-बिलेण पारिय पुणरवि अब्भत्तट्ठ करेइ आयंबिलं च / एवं एगासणगाईहि वि संजोगा कायव्वा, णिव्विगतिगाइसु सव्वेसु सरिसंसु य एत्थ आयंबिलेणाहिगारो" ति गाथार्थः। इस्थमसंलेखनायां दोषमाहदेहम्मि असंलिहिए, सहसा धाऊहिं खिज्जमाणेहिं। जायइ अट्टज्झाणं, सरीरिणो चरमकालम्मि। 1577 / / देहे असलिखित सति सहसा धातुभिः क्षीयमाणैर्मासादिभिर्जायते आर्त्तध्यानम-असमाधिः शरीरिणश्वरमकालेमरणसमय इति गाथार्थः / विहिणा उथोवथोब,खविज्जमाणेहि संभवइणेअं। भवविडविबीअभूअं, इत्थं यजुत्ती इमाणेआ॥१५७८|| विधिना तु शास्त्रोक्तेन स्तोकस्तोक क्षयमाणैर्धातुभिः संभवति नैतदातध्यानं भवविटपिबीजभूतमेतदत्र युक्तिरियं ज्ञेयाऽसंभवे इति गाथार्थः। कथं जय इत्याहसइसुहभावेण तहा,थोवविवक्खत्तणेण णो बाहा। जायइबलेण महया,थेवस्सारंभभावाओ॥१५७६|| सदा शुभभावस्य तथा' तेन संलेखनाप्रकारेण स्तोकविपक्षत्वेन हेतुना न बाधा जायते कुत इत्याह- बलेन महता शुभभावेन तेन स्तोकस्य दुःखस्यार भभावादिति गाथार्थः / उवकमणं पुण एवं, सप्पडिआरं महाबलंणेयं / उचिआणासंपायण, सइसुहभावं विसेसेणं / / 1580 / / उपक्रमणमेव धात्वादीनां सप्रतीकारं भूयो बृंहणेन महाबलं ज्ञेयम्, अत्र उचिताज्ञासपादनेन सदा शुभभावमुपक्रमणं विशेषेणेति गाथार्थः / थोवं उवक्कमिजं, बज्झं अभिंतरंच एअस्स। जाइइअगोअरत्तं, तहा तहा समयभेएणं / / 1581 / / स्तोकमुपक्रमणीयम,बाह्यं मांसादि, आभ्यान्तरं च अशुभपरिणामादि; एतस्योपक्रमेणास्य याति एवं गोचरत्वं संलेनायाः तथा तथा समयभेदेनकालभेदेनेति गाथार्थः /
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy