SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ संभोगकप्प 216 - अभिधानराजेन्द्रः - भाग 7 संमुच्छिममणुस्स ण करोती वच्छल्लं, तेण उणिज्जूहणा तस्स / / किं फलं जनयति? तदा गुरुराह-हे शिष्य ! संभोगप्रत्याख्यानेन एवं आयरिएणतु, जोगो सव्वस्स चेव गच्छस्स। आलम्बना क्षपयति, यतोऽहं ग्लानोऽस्मि रोग्यस्मि इत्यादि कथनानि वोढव्वां दिट्ठतो, गतेण इत्थं इमो होति।। क्षपयति धीरो भवति इत्यर्थः / निरालम्बनस्य च आवतार्था योगा जह गणकुलभूओ, गिरिकंदरविसमकडगदुग्गेसु। भवन्ति / आयलो-मोक्षःस एव अर्थः-प्रयोजनं येषां ते आयतार्थाः, परिवहति अपरितंतो, निययसरीरोग्गते दंते।। एतादृशा ये योगाः मनोवाक्कापयोगाः भवन्ति। स्थेन लाभेन सन्तुष्यति, तह पवयणभत्तिगतो, साहम्मियवच्छलो असढभावो। परस्य लाभं न आस्वादयति न वाञ्छति। ततश्च परस्य लाभान्नो तर्कयति, परिवहति अपरितंतो, खेत्तविसमकालदुम्सु॥ मह्यं दास्यतीति मनसा न विकल्पयति, नो स्पृहयति--परलाभे श्रद्धा-- जदि एक्कभाणजिमिता, गिहिणो विय दीहमेत्तिया होति। लुतया स्वस्य स्पृहां न प्रकटीकरोति। पुनः परस्य लाभं न प्रार्थयतिजिणवयणवहिन्भूता, धम्मं पुण्णं अयाणंता॥ मां देहीति नयाचते। यत इदं पुनर्न अभिलषतिपरस्य लालसापूर्वक न किं पुण जगजीवसुहा-वहेण संभुंजिऊण समणेणं। वाञ्छति। अथ परस्य लाभं 'अणासाएमाणे' अनास्वादयन् अतर्कयन् सक्का हु एक्कमेक्को, णियओ विवरिक्खितुंदेहो। अनीहमानःअप्रार्थमानः अनभिलषन् द्वितीयां सुखशय्यामुपसंपद्य केरिसयं वा वित्तू–णं संभुंजे त्ति वावि भन्नत्ति। विरहति-अपरेभ्यः साधुभ्यः पृथक् उपाश्रयमङ्गीकृत्य प्रवर्तते। यादृशी उग्गमसुद्धं भुंजे,तहा असुद्धंण भुंजेजा।। स्थानाने उक्तास्ति तां प्रतिपद्य विहरति / अत्र हि एते शब्दा एकार्थाः वोंदे आहारादि, उग्गममाइं असुद्धमा भुजे। प्रतिपादिताः, तत अनेकदेशीयशिष्याणां प्रतिबोधनार्थ पर्यायत्वेन जं पुण अपेहणादी, कालादीहिं उवहयं तु। प्रतिपादिताः। उत्त० 26 अ01 तं पुण सुद्धोबहिणा, मासमयं एकहिं तुबंधेजा। संभोगवत्तिया स्त्री० (सम्भोगप्रत्यया) सम्भोगनिमिने कर्मसम्बन्धे, संघासेणं तस्स तु, उवधातो मा हुसुद्धस्स। नि०यू० 5 उ० / ('संभोग' शब्देऽस्मिन्नेव भागे दर्शिता / ) भण्णति सुद्धस्स जदी, संघासेणं तु होति उवधातो। संमज्जग पुं० (सम्मज्जक) उन्मज्जनस्यैवासकृत्करणेन ये लान्ति तेषु सुद्धेण असुद्धस्स वि, पायति सुद्धी तवमएणं। वानप्रस्थेषु, भ० 11 श०६ उ०। अह उवघातो त्ति मतं, संफासेण तु मता विसोहीउ। संमज्जण न० (सम्माजन) दण्डप्रच्छादिना (अनु०) जलेन वा शोधने, तेणुत्ते (इ) च्छछित्ते-णय इच्छामेत्तओ सिद्धी।। भ०११ श०६ उ० / सम्मार्जन्या कचवरापनयने वसति प्रतिकर्मणि उवधातो वि विसोही, णत्थि अजीवस्स भावतो एसो। ਧੁ 4 ਚੋਂ। उवघातों विसोहीवा, परिणामवसेण जीवस्स। संमज्जणी स्त्री० (सम्मार्जनी) कचवरापनयनकारिकायान, व्य० 4 उ। तस्सेवपसत्थेसुतु, परिणामस्स अह रक्खणट्ठाए। समजिअ त्रि० (सम्मार्जित) प्रमार्जनिकादिना (भ०६ श०३३ उ०) कीरतिसंभोगविही, गच्छपमोत्ते गमागच्छे॥ अपहृतकचवरे, प्रज्ञा०१ पद / कल्प० / ज्ञा० / जी० / कचवरशोधित, संभोगदारंगतं। पं० भा०४ कल्प०। पं० चू०। आ०म०१ अ०। जी० / वस्त्रादिनार्द्रतामपनयनीये, आचा०२ श्रु०१ संभोगपञ्चक्खाण न० (संभोगप्रत्याख्यान) स्वपरलाभमीलनात्मकेन चू० 1 अ०४ उ०। नोगः संम्भोगः, एकमण्डलीभोक्तृत्वमिति योऽर्थस्तस्य यत् प्रत्या- संमज्जिया स्त्री० (सम्मार्जिका) गृहस्यान्तर्बहिश्च बहुकरिकावाहिकायाम्, ख्यानं जिनकल्पादिप्रतिपत्त्या परिहारस्तत्तथा / गीतार्थावस्थायां ज्ञा०१ श्रु०७ अ०। जिनकल्याचारग्रहणेन परिहारे, उत्त०! संमट्ट त्रि० (समृष्ट) कचवरापनयनेन (ज्ञा० 1 श्रु० 1 अ० / औ0) एतत्फलम् - प्रमार्जिते, ग०१ अधि० भूमिकर्मादिना संस्कृते. आचा० 2 श्रु०१ चू० संभोगपञ्चक्खाणेणं भंते ! जीवे किं जणयइ ? सम्भोगप- | २अ०१उ०। चक्खा –णेणं आलंवणाई खवेइ, निरालम्बणस्स य आयतट्ठिया संमि (ल्ल) ल धा० (सम्मील) सलमे, “प्रादेर्मी ले।" ||8/4 / 232 // जोगा भवन्ति / सएणं लाभेणं संतुस्सइ, परलाभ नो आसाएइ __अनेन प्रादेः परस्य मीलेरन्त्यस्य वा द्वित्त्वम् / संमिलई / संमिल्लइ नो तक्केइ नो पीहेइ नो पत्थेइ नो अहिलसइ / परस्स लाभ सम्मीलति / प्रा० 4 पाद। अणासाएमाणे अतक्केमाणे अपत्थेमाणे अणमिलसमाणे दोच्चं संमुइ पुं० (संमुचि) जम्बूद्वीपे आगामिन्यामुत्सर्पिण्या भविष्यति षष्ट सुहसिज्जं उक्स--म्पजित्ता णं विहरइ।३३।। __ कुलकरे, स्था० 10 ठा०३ उ०। है भदन्त / सम्भोगप्रत्याख्यानेन एकमाडल्या स्थित्ता आहारस | समनिम्ममास्य गंगार्षिनाग नोने ना..
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy