SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ संथार 195 - अभिधानराजेन्द्रः - भाग 7 संथारपोरसी इदानीं गाथा व्याख्यायते अन्यः कायिकां व्युत्सृजति, अन्यस्तत्समीपे रक्षपालस्तिष्ठति। 'जति पोरिसि आपुच्छणया, सामाइय उभय कायपडिलेहा। य चिर' ति-यदि च चिरं तस्य व्युत्सृजतो जातं ततो योऽसौ द्वारे साहणिअदुवे पट्टे, पमज्जभूमिंजओ पाए।।२०४।। व्यवस्थितः साधुः सोऽन्यं द्वारे स्थापयित्वा साधुं पुनश्चासौ व्युत्सृजन्तं पौरुष्यां नियुक्तीर्गुणयित्वा 'आपुच्छण' त्ति-आचार्यसमीपे 'पडिअरति' त्ति प्रतिजागर्ति / / मुखवस्त्रिका प्रतिलेखयित्वा भणति 'बहुपडिपुण्णा पोरिसी' संदिशत आगम्म पडिक्कतो, अणुपेहे जाव चोद्दस विपुव्ये। सस्तारके तिष्ठामीति / 'सामाइयं' तिसामायिकं वारत्रयमाकृष्य परिहाणि जा तिगाहा,निद्दपमाओ जढो एवं / / 208|| स्वपिति / 'उभय ति-संज्ञाकायिकोपयोग कृत्वा' 'कायपडिलेह' त्ति- सोऽपि साधुः कायिका व्युत्सृज्य आगत्य वसतौ 'पडिक्कतो' त्तिसकलं कायं प्रमृज्य ‘साहणिअ दुवे पट्टे' त्ति-साहणिय-एकत्र लाएत्ता ईर्यापथिको प्रतिक्रान्तः सन् 'अणुपेहे ' अनुगुणनं करोति। कियद् दूर दुवे पट्टे-उत्तरपट्टी संथारपट्टो अ, तत ऊर्वोः स्थापयति। 'पमञ्जभूमि यावदत आह- 'जाव चोद्दस वि पुवे' यावचतुर्दश पूर्वाणि समाप्तानि / जओ पाओ' ति-पादौ यतस्तेन भूमि प्रमृज्य ततः सोत्तरपट्ट संस्तारकं यश्च साधुः सूक्ष्मानप्राणलब्धिसंपन्नः अथैवं न शक्रोति ततः 'परिहाणि नुश्चति। अस्माश्च सामाचा-र्यनुक्रमेण गाथायां संबन्धो न कृतः, किन्तु जा तिगाहा' परिहाण्या गुणयति स्तोकं स्तोकतरमिति यावद्गाथात्रयं स्वबुद्ध्या यथाक्रमेण व्याख्येया। जघन्येन यद्वा तद्वा परिगुणयति शैक्षोऽपि। एवं च कृते विधौ निद्राप्रमादो एवमसौ संस्तारकमारोहन् किं भणतीत्याह 'जढो' परित्यक्तो भवति। अणुजाणह संथारं, बाहुवहाणेण वामपासेणं। अतरंतो व निवज्जे, असंथरंतो अपाउणे एकं / कुक्कुडिपायपसारण ,अतरंत पमज्जए भूमिं॥२०५।। गद्दभदिट्ठतेणं, दो तिण्णि बहूजह समाही।।२०६॥ अनुजानीध्वं संस्तारकम्, पुनश्च बाहूपधानेन वामपाइँन स्वपिति। अथासौ गाथात्रयमपि गुणयितुं न शक्रोति ततः 'णिवज्जे' त्ति-ततः 'कुक्कुडिपायपसारण' ति-यथा कुक्कुटी पादावाकाशे प्रथम प्रसारयती स्वपित्येवेति / 'असंथरंतो अ'त्ति-उत्सर्गतस्तावत्प्रावरणरहितः एवं साधुनाऽप्याकाशे पादौ प्रथममशक्नुवता प्रसारणीयौ / 'अतरंतो' स्वपिति / अथ न शक्रोति यापयितुमात्मानं ततोऽसं-स्तरमाणः त्ति-यदा आकाशव्यवस्थिताभ्यां पादाभ्यां न शक्नोति स्थातुं तदा प्रावृणोति / एक कल्पं द्वौ त्रीन वा। तथाऽपि यदि शीतेन बाध्यते तदा 'पभजए भूमि' ति-भुवं प्रमृज्य पादौ स्थापयति। बाह्यतोऽप्रावृतः कायोत्सर्ग करोति / ततश्च शीतव्याप्तोऽभ्यन्तरं संकोएसंडासं,उव्वत्तंतेय कायपडिलेहा। प्रविशति / तत्र च प्रविष्टोऽनिवातमिति मन्यते,तत्रापि स्थातुमशप्नुवन् दव्वाई उवओगं, णिस्सासनिरंभणालोयं // 206 / / कल्प गृह्णाति / एव द्वौ त्रीस्ताव-द्यावत्समाधानं जातम् / अत्र च यदा तु पुनःसङ्कोचयति पादौ तदा 'संडासं' ति संदशम्-ऊरुसन्धिं गर्दभदृष्टान्तः, 'जहा निच्छगद्दभो अणुरूवभारेण आरूविएण सो वहिउं प्रमृज्य सङ्कोचयति / 'उव्वत्तंते य' त्ति-उद्वर्त्तयश्चासौ साधुः कायं नेच्छइ, ताहे जोऽवि अण्णस्स भारो सो वि चडाविज्जइ, अप्पणावि प्रमार्जयति। एवमस्य स्वपतो विधिरुक्तः। यदा पुनः कायिकार्थमुत्तिष्ठति आरोहति। जाहे नातिदूर गया ताहे अप्पणा उत्तरति, ताहे सो जाणातिस तदा कि करोतीत्याह- 'दव्वाई उवओगं' द्रव्यतः क्षेत्रतः कालतो उत्तरितो मम भारो ति तुरियतर पहाविओ। पच्छा अण्णो से अवणीओ, भावतश्चोपयोग ददाति / तत्र द्रव्यतः कोऽहं प्रव्रजितो वा ? क्षेत्रतः ताहे सो सिग्घयरं पहाविओ। एवं साहू वि णिवायतरं मण्णंतो सुहेण किमुपरितलेऽन्यत्र वा? कालतः किमियं रात्रिर्दिवा? भावतः | अच्छति / जाव रत्तिं, एस विही, अववाएणं जहा वा समाही होति तहा कायिकादिना पीडितोऽहं न वेति, एवमुपयोगे दत्तेऽपि यदा निद्रया- कायव्व / संगारवितिअवसहि ' त्ति व्याख्यातम् / ओघा त्रिन ऽभिभूयते तदा णिस्सास-निरुभणं' ति-निःश्वासं निरुणद्धि नासिकां / संस्तारकतरि, प्रव०७१ द्वा०। दृढं गृह्णाति, निः- श्वासनिरोधार्थ ततोऽपगताया निद्रायां 'आलोयंति- संथारग पुं० (संस्तारक) संस्तीर्यते भूपीठ शयालुभिरिति संस्तारः स एव आलोकं पश्यति द्वारम्। संस्तारकः। पर्यन्तक्रियां कुर्वद्भिर्दादिविस्तरणे तत्क्रियाप्रतिपादनरूपे यतः प्रकीर्णकग्रन्थे, संथा० / अर्द्धतृतीयहस्तमाने (अनु०1) लघुतरे शयने, दारं जा पडिलेहे, तेण मए दोणि सावए तिण्णि। ज्ञा०१ श्रु०५ अ०। स्था० / ध०। जइ य चिरं तो दारे, अण्णं ठावेत्तु पडिअरइ / / 207 / / संथारगपइण्णग न० (संस्तारकप्रकीर्णक) संस्तारकप्रतिपाद के तदाऽसौ द्वारं यावत् प्रत्युपेक्षयन-प्रमार्जयन् व्रजति, एवमसौ / प्रकीर्णकग्रन्थे, संथा। निर्गच्छति, तत्र च यदि स्तेनभयं भवति ततः 'दोण्णि' त्ति-द्वौ साधू | संथारपोरसी स्त्री० (संस्तारपौरुषी) “साधुविश्रामणाद्यैश्च, नि-शाधप्रहरे निर्गच्छतः, तयोरेको द्वारे तिष्ठति अन्यः कायिकां व्युत्सृजति। 'सावए गते। गुर्वादशादिविधिना,संस्तारे शयने तथा / / 1 // " संस्तरे शयनयोग्ये तिण्णि' त्ति-श्वापदभये सति त्रयः साधव उत्तिष्ठन्ति / तत्रैको द्वारे तिष्ठति, / रात्रेर्द्वितीयप्रहरे, ध० 3 अधिः /
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy