________________ संथार 186 - अभिधानराजेन्द्रः - भाग 7 संथार पि अणुण्णविता बाहिं गीणेइणीणें तं वा साइज्जइ / / 5 / / जे मिक्खू पाडिहारियं सेज्जासंथारयं आयाते अपरिहलु संपव्वयति संपव्वयंतं वा साइजइ / / 5 / / आदाय गृहीत्वा अप्पडिहटु सम्म अणप्पणित्ता सम्म एगीभावेण प्रव्रजति संप्रव्रजति तस्स मासलहुं एस सुत्तत्थो। इदाणिं णिज्जुत्तीवित्थरो त्ति गाहापरिहरिणउ पडिहारि उ, ओआतायतंडगेऊणं / अप्पडिहटुमणप्पि उ, संपव्वएँ सम्मगमणं तु // 508|| मासकप्पे पुण्णे मासकप्पे अपडिहटुमणप्पितुं न प्रतीपं अर्पयतीत्यर्थः सम्यकभावे व्रजति व्रजगतौ सम्म एगी प्रव्रजनं। संथारगो विहो गाहासेज्जा संथारो उ, परिसाडी अपरिसाडिओ होति। परिसाडि कारणम्मी, अणप्पिणे मासो आणादी।।५०६।। सोचागत त्ति लहुगा, अप्पत्ति य गुरुग जं च वोच्छेदो। सव्वंगी सेजा, अद्धतियहत्थो संथारमो। अहवा सेज्जा एवं संथारभो एकेको दुविहो-परिसाडी, अपरिसाडी य / उदुबद्धे परिसाडी कारणे घेप्पति तं मासकप्पे पुण्णे अणप्पेउवादेतस्स मासलहुं. आणादयो दोसा / इमे य अण्णे दोसु तं तेण संथारगसामिणो जहा ते संजता संथारगं अणप्पिणित्तगता चउलहुगा पछित्त, परियणो य से भणति / किं च सजताण दिप्पेण सो भवति। अप्पडित वि अणुग्णहो अम्हं एवं पत्तिए वि चउलहुं, अह उप्पत्तियं करेति तेणा इमे सुप्पा हारित्ता विणासिता वा चउगुरु। जंच वोच्छेद करेति, तरस वा अण्णस्स वा साहुस्स, तहव्वस्स वा अण्णदव्वस्स वा, एत्थ वि चउगुरुगं / अहवा तम्मि संथारये सुण्णे कप्पट्टाणि खेलति मासलहूं, अह तुवट्टति मासगुरुं। अह अण्णतो नयंति मासलहुं / अह दहति चउलहुं। डज्झतेसुय अण्णपाणाण जा विराहणा तण्णिप्फण्णं च पच्छित्त। अप्पाहंति व सागा-रियादि असदण्णसाधूणं / / 516 / / एसेव गमो णियमा, फलगाण वि होति आणुपुवीए। चतुरो लहुया मायी, य णऽस्थि एवं तु णाणत्तं / / 517 / / परिसाडिमपरिसाड़िय,सागारियसंतियं तु संथारं / अधिकरणं कातूणं,दूतिखंतम्मि आणादी // 518|| किड्तुयट्टणबाले,णयणे डहणे य होति तह चेव। विकरणपासुद्धं वा, फलगतणेसुंतुसाहरणं // 516 / / पुंजे पासे व गहितं,जंजहितं तहि ठवेतव्वं / फलगंजत्तो गहितं, बाहाए वि कुरणं कज्जा / / 520 / / पुव्वद्धं गतार्थ तम्मि सुण्णे संथारगे पुरिसित्थीसु तु पदेसु चउलहुँ / अणायारमाचरतेसु चउगुरुग। अहवा सोउंगले इमं फरूसवयण भणेज। दिलते विगाहा-गहणकालेतद्दिज्ज पि दिज्जमाण नेच्छिणं पुण्णे मासकप्पे अप्पेसु त्ति। एवं भणित्ताणेण अप्पणो कते कज्जे सुण्णे जणभागं करेऊण कहिं ति कं गाम नगरं वाति पुनः शब्दो द्रष्टव्यः / भच्छेति निठुरं किं पुण माम नगरं वा गतेत्यर्थः। संथारगस्स गहणकाले इमा विही। संथारे गाहा संथारे घेप्पमाणे एगाणेगवयणे अट्ठविहभंगरयणा कायव्या। सा य सेसेसु तिसु पदेसु पुरिसघरसंथारएसु। एगेण साहुणा एगो संथारो पढमो भंगो। एवं अट्ठ भंगा कायव्वा। 'एगमणेगं पत्तेगे' क्ति एगमणेगे, एगगणे अणेगगणेसु वा साधारणपत्तगेसु खेत्तेसु एस विधी भणिता-इमो अप्पिणतेसु विधी। आणणे गाहा भणियव्वा आणयणे जाअट्टविहा भंगभयणा कता अप्पिणते वि सा चेव अट्टविहा भंगभयणा कातव्वा ! अविवरीते अप्पति भायं वा करेति न वा अप्पेति वो-च्छेदादयो दोसा भवंति / जे पढमा चत्तारि भंगा तिसु ज हत्थेण गहणं तहे; अप्पिणते पंचमभंग गहणकाले अम्हं अण्णतरे अप्पे-हिति ति। एस विधी न कतो एगप्पणे वोचत्थं भवति। छट्ठभगे एगो साधू पच्चप्पिणिओ पिट्टतो अवरो साहू चिंतेति मज्झ वि तण-कंबीओ तत्थेव नेयव्या,तेस्स चयाणं मज्झे च मुंचति अयाणतस्स नेच्छति नेउ त्ति एवं माया भवति। सत्तमभंगे ततियभंगे या ओहारकंबीयो तणा एगघरे समप्तस्सअप्पणं संभवंति जम्हा एते दोसा तम्हा सव्वेहि सध्वे वीसुं 2 अप्पेतव्या। कारणे पुण विवरोतं अप्पेति न अप्पेति वा। इमे य ते कारणा। गाहावितियपदमवासंथड, देसुट्ठाणे व बोहिगादीसुं। अद्धाणसीसए वा, सत्थो व पधावितो तुरियं / / 521 / / सो संथारो झामितो जेसु ठाणेसु वा सो संथारगसामी वा कतो विगतो, बोहिभये संथारगसामी साधू वा नट्टे अद्धाणसीसए वा सत्थो लद्धी तुरितं पहावितो जाव अप्पिणति ताव सत्थातो फिट्टति, अण्णा दुल्लभो सत्थो / एतेहि कारणेहिं गाहा-न पञ्चपिपणति। विकरणं पुण करें ति। अण्णे साधू सत्थेण वयति। एगो साधू तस्सेव निवेदयति सत्थो तुरित पधावितो तेण न आनीओ तुज्झ एयं संथारयं आणेजह गाहा कप्पट्ठखेलणेण य,डहणे लहुगा लहुग अन्नत्थ / / 510 // कप्पट्ठखेलणतुय-ट्टणे य लहुगो होति गुरुगो य। इत्थीपुरिसतुयट्टे, लहुगा गुरुगा अणायारे / / 511 / / दिजंते वि तदा णि-च्छिजण अलभेसु भे त्ति णेत्तणं। कतकज्जा जणभोगं, कातूण कहिं ? गया सच्छा / / 512 / / संथारेगमणेगे,भयणट्ठविधा तु होति कायव्वा / पुरिसे घरसंघारे, एगमणेगे य पत्तेगो / / 513 / / आणयणे जा जयणा, सा जयणा होति अप्पिणंते वि। वोचत्थमायसहिते, दोसाय अणप्पिणंतम्मि॥५१४।। वितियपदभामिते वा, देसुट्ठाणे व बोधिगादीसुं। अद्धाण सीसए वा, सच्छो व पधावितो तुरितं 1 / 515 / / एतेहिं कारणेहिं, वचंते को वितस्स तु णिवेदे। १-मणमाछा इति पाठन्तरम, गृहत्कल्पभाष्यपिइमा गाथाः।