SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ संथार 158 - अभिधानराजेन्द्रः - भाग 7 संथार षण्णां कायानां समाहारः षट्कार्य तस्मात् षट्कायात् तदारम्भात्। प्रायः कर्म क्षपयति / अनुसमयं तस्मिन्सुपर्यन्ताराधनासमयैर्युक्ती विरतो-निवृत्तस्त्या सप्तभ्यो भयस्थानेभ्य इहपरलोकादाना- विशेषणोक्तिः तस्यामवस्थायां विशेषतः क्षपणात्, लाभप्रश्नस्य गुरुणा धाआजीविकामरणाश्लोकलक्षणेभ्यो विरहिता मतिर्यस्य स सप्त- निर्वचनं दत्तम्। भयस्थानविरहितमतिकः आरोहति संस्तार सुविशुद्धस्तस्य संस्तारः। अथ सौख्यस्य उत्तरमाहअट्ठमभट्ठाणजढो, कम्मट्ठविहस्सख (व) मणहेतुत्ति। तणसंथारनिवन्नो, विमुणिवरो भट्ठरागमयमोहो। आरोहइ संथारं, सुविसुद्धो होइ संथारो॥४१|| जंपावइ मुत्तिसुहं, नचक्कवट्टी वितं लभइ॥४७॥ अष्टभिर्जातिकुलबलरूपतपऐश्वर्यश्रुतलाभरूपैर्मदस्थानर्जढस्त्य तृणसस्तारके कर्कशेदर्भादितृणमये निपन्नः सुप्तः तृणसंस्तारकनिपन्नः क्तोऽष्टमदस्थानजढः 'कम्मट्टविहस्स' त्ति प्राकृतत्वात् कर्मशब्दस्य अतस्तृणसंस्ताकस्यातिकर्कशत्वमुक्तं, परं स मुनिवरस्तृणपूर्वनिपातः, ततोऽष्टविधकर्मणःक्षपणमष्टविधकर्मक्षपणं तस्य हेतु संस्तारकनिपन्नोऽपि सुप्तोऽपि भृष्टो रागमदमोहो यस्य स भ्रष्टरागमदमोहः मारोहति संस्तार सुविशुद्धस्तस्य सस्तारः। यत्प्राप्तो निर्लोभत्वेन सुखं मुक्तिसुखं मोक्षसुखं वालेशतः परमानन्दमयं नववंभचेरगुत्तो, उज्जुत्तोदसविहे समणधम्मे। ,संतोषमित्यर्थः, 'न चक्रवट्टी वि' तिन चक्रवर्त्यपि तल्लभते; ..... आरूहई संथारं, सुविसुद्धो तस्स संथारो॥४२।। त्यर्थः / यदाह- "दुष्ट्यर्थ-मन्नमिह यत्प्रणधिप्रयास, संत्रासदोषकलुषो नवसु वसत्यादिषु ब्रहाचर्यगुप्तिषु गुप्तः नवब्रह्मचर्यगुप्तः, तथा-उद्युक्त नृपतिस्तु भुक्ते। ...............यन्निर्भयः प्रशमसौख्यरतश्च भुक्ते उद्यमवान् दशविधक्षान्त्यादिके श्रमणधर्मे एवंविधः सन्नारोहति संस्तार // 1 // " ||47 // सुविशुद्धस्तस्य संस्तारः। निप्पुरिसनाडगम्मि व, न सा रई तह सहत्थवित्थारे। अथ संस्तारकस्थ क्षपकमालोक्य शिष्यो गुरुं पृच्छति गाथाद्वयेन। जिणवयणम्मि विसाले, हेउसहस्सोवगूढम्मि॥४८॥ भगजन् ! संस्तारकस्थस्य मुनेः कीदृशो लाभः कीदृशश्च सुखमिति तदेव देवानां संबन्धिनि नाटके सा रतिर्न भवति। कथंभूते निजपुरूषनाटके गाथाद्वयेनाह निजपुरूषा नाटककर्तारः स्वस्वामिनः सातं बुध्यन्ते, ततस्तत्सुरा जुत्तस्स उ (त्त) त्तिमढे,मलियकसायस्स निध्वियारस्स। नाटकपात्राणि विकुर्वन्ति 'तह सहत्थवित्थारि' ति तथा देवा भण केरिसओ लाभो, संथारगयस्स समणस्स॥४३।। वैक्रियलब्ध्या स्वहस्ताभ्यां पात्राणि निष्काश्य द्वात्रिंशद्विधं नाटकं युक्तस्य-व्यवस्थितस्य च उत्तमार्थेऽनशनप्रतिपत्तिरूपे मलित विस्तारयन्ति, परमात्मेच्छयाऽपि विरचिते तस्मिन् न सा रतिर्न कषायस्य अधःकृतकषायस्य अत एव निर्विकारस्य कोपादिविकाररहितस्य भण-कथय कीदृशो लाभो भवति संस्तारगतस्य तत्सुखम्, जिनवचने विशाले विस्तीर्णे हेतुसहस्रो-पगूढे- हेतुसहस्रयुक्ते क्षपकेण श्रूयमाणेमनसिधार्यमाणे च यत् सुखं या रतिरित्यर्थः। अथवा - श्रमणस्य। जुत्तस्स उत्ति (त्त) मटे, मलियकसायस्स निव्वियारस्स। 'निप्पुरिसनाडगम्मि' त्ति निर्गतारहिताःपुरूषा यस्मिन्नाटके तन्निष्पुरूष भण केरिसंचय सुखं, संथारगयस्स समणस्स // 44 // तस्मिन्निष्पुरूषनाटके केवलस्त्रीपात्रमये नाटके स्वहस्तविस्तारजुत्तस्सेति' पादद्वयं तथैव भण-ब्रूहि कीदृशं च सौख्यं संस्तारकगतस्य स्वेच्छासंचारितहरतादिलये न सा रतिर्न तत् सुखम् / केवलखीनाटके श्रमणस्य। हि सर्वविषयाविर्भावके रागिणामतीव रतिर्भवति परं तस्मिन्नपि सा रतिर्न गुरुरपि गाथाद्वयेन क्रमेणोत्तरमाह भवति या जिनवचने रतिर्भवति इति तात्पर्यार्थः।। पढमिल्लगम्मि दिवसे, संथारगयस्स जो हवइ लाभो। जं रागदोसमइयं, सुक्खं जं होइ विसयमइयं च / को दाणि तस्स सक्का, काउंअग्धं अणग्धस्स॥४५|| अणुहवइ चक्कवट्टी, न होइ तं वीयरागस्स ||4|| 'पढमिल्लगम्मि' ति-प्रथमकेऽपि दिवसे संस्थारकगतस्यसंस्तारके यत्सुखं रागमयं-पुत्रकलत्रादिसेहमयं द्वेषमयंशत्रुविनाशसंभवं, यच सुखं व्यवस्थितस्य साधोर्यो लाभो भवति 'को दाणि' ति क इदानी 'विसयमइय' ति शब्दादिविषयसंभवं चतुःषष्टिसहस्रललनापरिचारनिरतिशयिनि काले तस्य लाभस्य 'सक्क' ति समर्थः पटुः स्यात् 'काउ' णामयमनुभवति चक्रवर्ती भवति तत्सुखं मोहमयम्, वीतरागस्यति कर्तुमर्घमनर्घस्य-अर्घगोचरातीतस्या गतरागद्वेषमोहत्वान्महामुनेः तद्धि सुखं क्षणविनश्वरं नहरेस्तु जो संखिज्जभवद्विइ, सव्वं पिखवेइ सो तहिं कम्म। परमसंतोषसुखसंभृतत्वान्न तत्किचिदित्यर्थः। अणुसमयं साहुपयं, साहू वुत्तो तहिं समए / / 46 / / मा होइ वासगणया, न तत्थ वरिसाणि परिगणिजंति। यः साधुः 'संखिजभवडिइ'त्ति संख्याता-संख्यायुर्लक्षणा भवेएकस्मिन् बहवे गच्छं बुच्छा, जम्मणमरणं च ते छुत्ता / / 50 / / भवे एकजन्मस्थितिकः-असंख्यातवर्षायुषो हि चारित्रप्रतीतिरपि न गुरुः शिष्यान प्रति भणति- भो वत्सा ! मा भवथ वर्षगणकीयता भवतीति संख्यातवर्षस्थितिकत्वमुक्तग. 'सव्वं पि खवेइ सो तहिं कम्म' / स्तोकेनापि कालेन ये इमेऽर्हन्तस्ते पुण्डरीकवत्परमार्थसाधका भवन्ति, ति सर्वभपि क्षपयति-निर्जरयति स साधुस्तत्र तस्मिन्संस्तारके न तत्र वर्षाणि गण्यन्ते, यदुतानेन बहूनि वर्षाणि दीक्षा कृताऽनेन व्यवस्थितः, प्रथमसंहननवत्प्रकृष्टा-राधनः क्षपयति अष्टप्रकारमपि स्तोकानीति। यतो बहवोऽपि गच्छवासमुषिताश्चिरं कालं यावद्गच्छवासं कर्म / अयं प्रतिसमय स साधुः साधुपदं प्रतिपन्नः सन्तरिमन्नेव भवे / कृतवन्तोऽपि प्रबलप्रमादतया “जयन्तराजर्षिवत् पार्श्वस्थतया विहृत्य
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy