SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ संथार 156 - अभिधानराजेन्द्रः - भाग 7 संथार तथामेरू व्व पव्वयाणं, सयंभुरमणुव्व सव्वउदहीणं। चंदो इव ताराणं, तह संथारो सुविहियाणं // 30 // मेरूरिव-पर्वताना मध्ये यथा मेरूःप्रशस्यः स्वयंभूरमणो यथा गाम्भीर्यगुरूत्वाभ्यां प्रशस्यते, चन्द्रश्च यथा तारकाणा मध्ये प्रकाशकतया शोभते, तथा संस्ताकरः सुविहितानां शोभनानुष्ठानानां भवतीत्यर्थः। भण्ण केरिसस्स-भणिओ, संथारो केरिसे वओगासे। उक्खंभिगस्स करणे, एयंता इत्थिमो नाउं॥३१॥ अथ तत्स्थः श्रोता गुरुं पृच्छति-भो प्रभो ! भण-कथय कीदृशस्य क्षपकस्य भणितः प्रतिपादितः संस्तारकः कीदृशो वाऽवकाशः भूप्रदेश ग्रामनगरादौ वा गन्धर्वनाट्यशालादिविवर्जिते? 'उवखंभिगस्स करणि' ति यथा कस्मिश्विद् गृहादी जीर्णे पतितुकामे वा उत्प्रावल्येन स्तम्भनम् उत्तम्भनम्, उत्तम्भ एव उत्तम्भिकः, स्वार्थे इकणप्रत्ययः, उत्तम्भिकस्य भाव उत्तम्भिकत्वम् तस्य उत्तम्भिकस्यअवष्टम्भनकस्य प्रति स्तम्भदारुकादेः करणे तृतीयार्थत्वात्सप्तभ्याः, तत उत्तम्भिकस्य करणेन गृहादौ स्थैर्य विधीयते तथा साधोरपि उत्तभ्यते स्थिरीक्रियते जीवो मुक्ति-कारणेषु येन-पर्यन्ताराधनालक्षणेन तस्य विधाने करणेन वा यथा परमार्थसाधनामोक्षसाधना भवति / एवं 'ता' इति-एतत् तावदिति भाषाक्रमे इच्छामो वाञ्छा कुर्मो ज्ञातुमिति गाथार्थः। हायंति जस्स जोगा, जरा य विविहा यहुति आयंका। आरूहई संथारं, सुविसुद्धोतस्स संथारो॥३२॥ अथ शिष्यः पृच्छति-कदा संस्तारकः क्रियते? तत्राह सालम्बनरेव "काहं अधित्तिं अदुवा अहीहं, तवोवहाणे सुयंउज्जमिस्सं / गणं व नीए अइसारविरसं, सालंबसे वी समुवेइ सोक्खं / / 1 / / " यदा तु तान्यालम्बानानि न भवन्ति क्षीणबलत्वात् रोगाद्यमिभूतत्वात वृद्धत्वाक्रान्तत्वात्तदैव चिन्तयति 'जो देहदेसेण दढो यजाओ, सिलिप्पई सो हु करेह कज्जं / जो दुव्वलो संतविओसतो उ, न तं तु सीलंति विसन्नदारु' इति 'हायति' हीयन्ते हानि प्राप्नुवन्ति यस्य योगाः संयमव्यापारास्त्रुटितबलत्वात् 'जरा य' त्ति जरा च बार्द्धकं सर्वरुपादिबलाऽपहारका भवन्ति 'विविहाय हुति आयक'त्ति विविधाअनेकप्रकारा भवन्ति आतङ्काः सद्योधातिनः शूलादिका रोगा:स्फेटयितुमशक्याः अतः कारणादिह-लोकनिरपेक्षया आरोहति अगीकरोति संस्तारक तस्य सुविशुद्धो निरविचारः संस्तारक इति। जो गारवेण मत्तो, निच्छइ आलोयणं गुरुसगासे। आरुहई संथारं,अविसुद्धो तस्स संथारो।।३३।। यः साधुर्गारवेण ऋद्धिरससातलक्षणेन माद्यति स्म मत्तो दर्पवान नेच्छति नाभिलषति गृहीतुमालोचना गुरूसकाशे-गुरुसमीपे, यतः "ललाए गारवेण व.बहुसुयमएण वावि दुचरि या जइ न कहिति गुरुणां, न हु ते आराहगा हुति / / 1 / / " इति अकृत्वा आलोचना यः संस्तारकमारोहति तस्याविशुद्धः सस्तारक इति गाथार्थः। जो पुण पत्तब्भूओ, करेइ आलोयणं गुरुसकासे। आरूहई संथारं, सुविसुद्धो तस्स संथारो॥३४।। यः पुनः पात्रभूतो योग्या निर्मायः संविग्नः कृतसंलेखनः सन् आलोचनां गुरुसमीपे कृत्या चारा हति संस्कारकमिति। जो पुण दंसणसुद्धो, आयचरित्तो करेइ सामन्नं / आरूहई संथारं, सुविसुद्धोतस्स संथारो॥३५॥ यः पुनः साधुः श्रावको वा 'दंसणे' त्ति दर्शनेन सम्यक्त्वेन सप्तषष्टिभेदभिन्नेन-शुद्धो-निर्मलः / ते चामी सप्तषष्टिभेदाः- "चउसदहणं तिलिंग 3, दसवेयण १०तिसुद्धि 3 पंचगयदोस 5 / अट्ठपभावण 8 भूसण 5, रक्खण 5 पंचविह संथुत्तं / / 1 // छवि-हजयणारंभा ६छठभावेण 6 भावियं ठाणं५। वइ सत्तसडिलक्खण, भेयविसुद्धं च सम्मत्तं / / 2 / / (चउसहहणं ति)परमत्थसंथवो खलु, मुणियपरमत्थ जाइ जणनिसेवा। वावन्नकुदिट्ठीण य, वजणमिह चतुहसद्दहणं // 3 // जीवाइपयत्थाणं, सम्मपयाईहि अटेहि पएहिं। बुद्धाण विपुण पुण स-वण चिंतणं संथवो होइ / / 4 / / गीयत्थचरित्तीणं, सेवाबहुमाणविणयपरिसुद्धा। तत्ताव बोहजोगा सम्मत्त निम्मलं कुणइ / / 5 / / पावन्नदसणाण, निण्हगया सत्थअन्नउत्थीणं। उम्मग्गुवएसेहि, वला विभालिज्जए सम्म॥६॥ मोहिजइ मंदमई, कुदिट्ठिसत्थेहि गुविलसद्देहिं / दूरेण वज्जियव्या. तेणइ नेसुद्धबुद्धीणं // 7 // परमागमसुस्सूसा, अणुरागो धम्मसाहणे परमो। जिणगुरुवेयावचे, नियमो सम्मतलिंगाइं॥८॥ तरूणो सुहोवदिहो, रागी पि य पणइणी जुओ सो उ। इच्छइजह सुरगीयं, तओहिया समयसुस्सूसा / / 6 / / कतारूत्तिन्नदिओ, धयपुन्ने भुत्तुमिच्छइ च्छुहिओ। जह तह सदणुट्टाणे, अणुराओ धम्मराउ ति॥१०|| पूयाइए जिणाणं, गुरुण विस्सामणाइएहि विहे। नियमो अंगीकारो, वेयावचे जहासत्ती // 11 // दसविणय ति य अरिहं-त सिद्धचेइयसुए य धम्मे य। आयरिय उवज्झाए, पावयणे दंसणे वावि।।१२।। अरिहंता विहरता, सिद्धा कम्मक्खया सिवं पत्ता। साहुवग्गेय चेझ्य, सुरा तु सामाझ्याईय॥१३॥ धम्मो चरित्तधम्मो, आहारो तस्स साहुवग्गो त्ति। आयरियउवज्झाया, विसेसगुणसंपया जुत्ता॥१४॥ पवयणमसेससंघो,दसणमिच्छति इत्थ सम्मत्त। विणओ दंसणमेसिं, कायव्वा चेव एयं तु॥१५॥ भत्ती बहमरणो व-नजणण नासणमवन्नवायस्स। आसासणपरिहारो, दसणविणओ समासेणं / / 16 / / भत्ती बहुपडिवत्ती, बहुमाणो मणसि निज्झरा पीई। वन्नजणणं च तेसिं, असेसगुणकित्तणाईहिं / / 17 / / उड्डाहगोवणाई. भणियं नासणमवन्नवायस्स। आसायणपरिहरण, उचियासणसेवणाईयं // 18 // मणवायाकारणं, सुद्धीसम्मत्तसोहण तत्थ। मणसुद्धी जिणजिणमय-वजमसार मणुयलोयं / / 16 / / तित्थकरचलणऽऽराहे, णेण मज्झ सिज्झइ तिसुद्धित्ति / कज्जं पत्त्थयन्तं, देसविसेसं ति वयसुद्धी॥२०॥ छिज्जतो भिज्जतो, पीलीज्जंतो वि डज्झमाणो वि।
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy