SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ संथार 153 - अमिधानराजेन्द्रः - भाग 7 संथार गविरोहे य पुव्वपओगेण चतुत्थं समुच्छिन्नकिरियमप्पडिवायमाण। 'पढमवीया उ सक्काए, तइयं परमसुक्कए। चउत्थं उवरिल्लेहि, होइ झाण वियाहियं // 1 // , अणुत्तरेहिं वेदेहि, पढमवीएहि गच्छइ। उवरिल्लेहि झाणेहिं, सिज्झई नीरओ धुवं / / 2 / / ' अणुप्पेहा चउब्विहा-अवायाणुप्पेहा असुभाणुप्पेहा अणंतवत्तियाणुप्पेहा विपरिणामासुप्पेहा। जहत्थ आस तइअंवा य पिक्खइसंसारस्स असुमत्त अणंतत्तं सव्वभावविपरिणामियं / रवखणाणि चत्तारि तं जहा-विवेगो वि उस्सग्गे अवहे असमोहे सव्वसंजोगविवेय पिक्खइ। विउस्सग्गे सव्वोवहिमाइविउस्सग्गं करेइ। अव्वहे विन्नाणसपन्नो न वीहइ न चलइ असमीहे सुद्दोवमे अत्थेन संसुज्झइ ति। आलंबणाणि चत्तारि तं जहा-संती-मुत्तीअन्जव मद्दव" ति इत्येवं चतुःप्रकारे शुल्के यथा प्रथम द्वितीयभेदातीत तृतीयं परमशौक्लिक-परमशुक्लध्यानप्रधान, तथा ज्ञानानांमतिश्रुतावधिमनः पर्यायकेवलज्ञानाना-मध्ये यथा केवलज्ञानं प्रधानं तथा सुखानामि स्वध्याहारो दृश्यः, यथा सुखानां मध्ये परिनिर्वाणं सर्वकर्मक्षयरूप मोक्ष प्रधानम् इति तावदेषां स्वस्थाने प्राधान्यमस्त्येव परं तथापि “क्रमेण भणियं जिणवरेहि" इति भणनेन ग्रन्थकार एषामुत्तरोत्तरप्राधान्यमप्याह-यतस्तावत्परमशुक्ल तृतीयभेदरूपं प्रधान तत्सद्भावे च के वलज्ञानं भवतीति, ततः केवलज्ञानं प्रधानम् / के वलिनोऽपि पञ्चाशीतिकर्मप्रकृतिसत्ताकत्वात् ततोऽपि परं निर्वाणं पञ्चाशीति-- कर्मप्रकृतिक्षयात मोक्ष प्रधानतरं क्रमेण परिपाट्या यथा जिनवरेभणित तथाऽयं संस्तारक इति गाथाभावार्थः / सव्वुत्तमलाभाणं, सामन्नं चेव लामैं मन्नंति। परमुत्तमतित्थयरो, परमगई परमसिद्धि त्ति॥११॥ सर्वेषामुत्तमाः सर्वोत्तमाः, ते च ते लाभश्च सर्वोत्तमलाभाः सम्यक्त्वदेशविरतिलाभरूपाः, तत्प्राप्तौ संसारपरिकरणात् तेषामपिलाभाना मध्ये श्रामण्यमेव चारित्रमेव लाभं मन्यन्ते विद्वांसः, तत्प्राप्तायेव मोक्षगमनात्। उक्तंच-"जम्मा दंसण नाणा, संपुन्न-फलंन दिति पत्तेयं / चारित्तजया दिति, तिसमए तेण चारित्तं / / 1 / / " इति आस्तां संस्तारकलाभोत्तमः सर्वोत्तमलाभाना श्राम-ण्यमेव तावल्लाभं मन्यते, यथा सर्वोत्तमः पुरुषेषु मध्य तीर्थकरः, यथा च परमगतिः-सर्वोत्तमगतिः / 'परमसिद्धि' ति-सिद्धय-स्तावद्-अणिमा, गरिमा लघिमा, तनिमा, वशिमाद्या अपि भवन्ति, अत आह-परमा चासौ सिद्धिश्च परमसिद्धिः, गतौ विषये उत्तमा सर्वकर्मक्षयरूपा यथा निर्वाणप्राप्तिस्तथाऽयमिति। मूलं तहसंजमोवा, परलोगरयाण कट्ठकम्माण। सव्वुत्तमलाभाणं, सामन्नं चेव मन्नंति।।१२।। परलोको-भवान्तरं तस्य हिते रतानां भवान्तरमस्तीति श्रद्धानवताम्, अथवा-आत्मव्यतिरिक्तः परलोकःसर्वलोकसर्वजन्तुसमूहस्तस्य हिते रतानां साधूना, कष्ट मिथ्यात्वादि कर्मणां विलसिताशेषपापानां जीवाना मोक्षतरोर्मूल सम्यक्त्वं, यदाह- "एगिदिएसु अत्थि य, कालमणतं पसूत्तमन्नव्व। कहमवि कयाइ केई, जीवा पाविति तसभावं / / 1 / / तत्थ नरत्त तत्थ वि, सुह त्ति तं तत्थ वि य सुहक्खित्त / जाइ कुलव तचा-रोग्गं चिरजीवितं च अइदुलह / / 2 / / तत्थ वि बहुसुहकम्मो-दएण धम्मे वि हुन्ज जइ बुद्धी। तो वि जियाण न सुलहो, जिणवयणुवएसगो सगुरू // 3 // तो गुहिरमहोदहिमज्झे, पडियरणं व सकलसामग्गि। दुलहं पिलहिय तह विय, मूलं धम्मस्स सम्मत्तं / / 4 / / " इति मूलसम्यक्त्वं दुष्प्राप्यम, 'तहे' ति तथा संयमश्चारित्रं दुर्लभं वाशब्दाज्ज्ञानं च एषोऽपि तावन्महान् लाभः परं तथापि सर्वो - तमलाभानमेषा श्रामण्यमेव विशिष्टलाभं मन्यन्ते विवेकिनः / यत आह"सम्मत्त आचरितस्रा हुज भयाणाए नियमसो नऽत्थी। जो पुण चरित्तजुत्तो, तरस हु नियमेण सम्मत्तं / / 1 / / " तत्रैवश्रामण्यदेशविरतिरूपे एव संस्तारकप्राप्तिरिति गाथाभावार्थः / लेसाण सुक्कलेसा,नियमाणं बंभचेरवासोय। गुत्तीसमी गुणाणं, मूलं तह संजमोय तवो॥१३॥ 'लेसाण' ति-लेश्यानां कृष्णनीलकापोततेज:पद्मशुक्लाना मध्ये यथा शुक्ललेश्या उत्तमा 'नियमाणं' ति-नियमाना-विरमणाना मध्ये यथा ब्रह्मचर्यवास उत्तमजनशक्यः- 'ब्रह्मचर्यव्रतं घोरं, शूरैश्च न तु कातरः / करिपर्याणमुद्राहा, करिभिर्न तु रासभैः।।१।।' किं च- "देवदाणवगंधव्वा, जक्खरक्खसकिनरा / बंभयारिं नमसन्ति, दुक्करं जं करेंति य / / 2 / / " गुत्तीसमी गुणाणं ति-तथा यथा गुप्तिसमित्यौ गुणानां सप्तविंशतियतिगुणानां मध्ये उत्तम प्रधाने तथा सयभोपायलक्षण यन्मूलं मोक्षकारणं तत्तपः, सतोऽपि ज्ञानादेस्तदभावे मुक्तेरभावादिति। तिसृभिर्गाथाभिः श्रामण्यस्यापि प्राधान्यमुक्तं किमुत्तरसंस्तारकस्येति। सव्वुत्तमतित्थाणं, तित्थयरपयासियं जह य तित्थं / अभिसेउव्व सुराणं, तहसंथारो सुविहियाणं॥१४|| 'सव्वुत्तमं' ति यथा लौकिकाना प्रभासप्रयागादीनां तीर्थानां तथा लोकोत्तराणागप्यष्टापदादितीर्थाना मध्ये तीर्थकरप्रकाशितं प्रकटित तीर्थ यथा ज्ञानादिचतुर्विधसंघो वा प्रथमगणधरो वा तथाऽयमपीति / 'अभिसेउ व्व सुराण' ति-अभिषेको वा अभिनवोत्पन्नदेवानां यथा राज्याभिषेकरूपः, तथाऽयमपीति। सियकलसकमलसुत्थि-नंदावत्तवरमल्लदामाणं। तेसिं पिमंगलाणं, संथारो मंगलं अहियं / / 15 / / शितःशुभ्रःकलशा विवाहादावुत्सवे यो मङ्गयते तस्यैव माङ्गलिकत्वात् ग्रहणं शितकलशश्च कमल च स्वस्तिकश्चनन्दावर्त्तश्च वरमाल्यदाम च शितकलशकमलस्वस्तिकनन्दावर्तवरमाल्यदामानि तेषामेतानि च लोके मागल्यतया रूढाणि तथापि तेषामपि मङ्गलाना मध्ये संस्तारकोऽधिकं मङ्ग लमिति भावः। तवअग्गिनियमसूरा, जिणवरनाणा विसुद्धपत्थयणा। जं निव्वहंति पुरिसा, संथारगयिंदमारूढा||१६|| 'तवअग्गि' त्ति- अष्टप्रकार कर्म तापयतीति तपः, तप एवाग्निस्तपोऽग्निः, नियमाश्च व्रतान्यभिग्रहविशेषाश्च 'सूर' ति शूराः-सुभटाः तथा चार्षम् “चत्तारि सूरा पन्नत्ता तं जहाखंतिसूरे तवसूरे दाणसूरे जुद्धसूरे / खंति सूरो अरिहंता, तवसूरा अणगारा, दाणसूरे, वेसमणे जुद्धसूरे वासुदेवे" तत्र तपोऽग्नौ कर्म्मशत्रुदाहकत्वेन नियमेषु च व्रतेषु अभिग्रह
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy