________________ संझापडिक्कमण 123 - अमिधानराजेन्द्रः - भाग 7 संठाण चत्तारि अट्ट दस दो य, वंदिया जिणवरा ! चउव्वीसं / परमट्टनिटिअट्टा, सिद्धा ! सिद्धि मम दिसंतु।।५।। वे आवच्चगराण संतिगराण इच्छामि खमासमणो अब्भुडिओ मि अभितरदेवसि खामेउ ? इच्छ खामेमि देवसिअंजं किंचि अपत्तिों परपत्तिअं भत्ते पाणे विणए वेआवच्चे आलावे सलावे उच्चासणे समासणे अंतरभारसाए उवरिभासाए जं किंचि मज्झ विणयपरिहीण सुहुमंवा बायर वा तुब्भे जाणह अहं न जाणामि तस्स मिच्छा मि दुक्कडं / 'इच्छामि खमासमणो ! पिअंच में जं भे' इत्यादि पञ्चमं कायोत्सर्गाध्ययनम् / / 5 / / 'उग्गए सूरे नमुक्कार- सहि अं पच्चक्खामी' त्यादि सर्वाण्यपि प्रत्याख्यानसूत्राणि षष्ठं प्रत्याख्यानाध्ययनम्।।६।। च इमानि प्रतिक्रमणे षडावश्यक-सूत्राणि परम्परया ज्ञेयानीति // 51 / / सेन० 3 उल्ला० / संझाराइ स्त्री० (सन्ध्यारात्रि) सन्ध्या येन राजते-शोभते दीप्यतेऽनेन सन्ध्यारात्रिः / रजन्याम, नि०चू० 16 उ०। संझाविगम पुं० (सन्ध्याविगम) रात्रौ, नि०चू०१६ उ०। संझाविराग पु० (सन्ध्याविराग) सन्ध्यारूपो विरुद्धस्तिमिर-रूपत्वाद् रागःसन्ध्याविरागः / संन्ध्यासमये, जी० 3 प्रति० 4 अधिः / संटंक पुं० (संटङ्क) प्रबन्धसम्बन्धे, आचा०१श्रु०२ अ० 1 उ० / विशे० / संठवण न० (संस्थापन) संस्करणे, विशे०। सूत्र०।। संठवणा स्त्री० (संस्थापना) संस्कारे, पं० व०२ द्वार / वसतेः संस्कारकरणे, ध० / तस्यामपि नियुक्ता भणन्ति-वयमकुशलाः संस्थापनाकर्मणि कर्तव्ये सप्राभृतिकायामपि वसतौ कारणतः स्थिताः स्वकीयमुपकरणं प्रयत्नेन संरक्षन्ति यावत्प्राभृतिका क्रि - यते तावदेकस्मिन् पार्श्वे तिष्ठन्ति / ध० 3 अधि० / पुनरपि योगो-त्क्षेपे, पं०चू०४ कल्प। संठ(ठा) विअ त्रि० (संस्थापित) “वाऽव्ययोत्खातादावदातः" // 1 / 67 / / इत्याकारस्याऽकारः। संस्थाप्रापिते, प्रा०। संठवित्तए अव्य० (संस्थापयितुम्) गृहस्थभावेन द्रव्यलिङ्गा च्च्यावयितुमित्यर्थे, सूत्र०१ श्रु०२ अ० 1 उ०। संठाण न० (संस्थान) संतिष्ठतेऽनेन रूपेण पुदलात्मकं वस्त्विति संस्थानम / उत्त०१ अ०। आकारविशेषे, मुखवृत्त्या पुद्गलरचना-कारे, आव० 4 अ० / दर्श० / अत्यद्भुते रचनाविशेषे, आ०म० १अ० / विशे०। स० औ० / स्था० / अनु० / चं० प्र० / अनु० / भ० / आकृतिविशेषाः संस्थानानि तानि च जीवाजीवसम्बन्धि त्वेन द्विधा भवन्ति तत्रेहाजीवसम्बन्धीनि तावदाहकतिणं भंते ! संठाणा पण्णत्ता? गोयमा!छ संठाणा पण्णत्ता, तं जहा- परिमंडले वट्टे तंसे चउरसे आयते अणित्थंथे / / परिमंडला णं भंते ! संठाणा दव्वट्ठयाए किं संखेज्जा असंखेज्जा अणंता? गोयमा ! नो संखेजा नो असंखेज्जा अणंता / वट्टा णं भंते ! संठाणा एवं चेव एवं० जाव अणित्थंथा एवं पएसट्ठाए वि। (724+) 'कइ णं भंते' इत्यादि, संस्थानानि-स्कन्धाकाराः 'अणित्थथे' त्ति इत्थम् - अनेन प्रकारेण परिमण्डलादिना तिष्ठतीति इत्थंस्थं न इत्थंस्थमनित्थस्थं ; परिमण्डलादिव्यतिरिक्तमित्यर्थः, परि-मण्डला णं भते ! संठाण' ति परिमण्डलसस्थानवन्ति भदन्त ! द्रव्याणीत्यर्थः 'दव्वट्ठयाए' त्ति द्रव्यरूपमर्थमाश्रित्येत्यर्थः 'पए-सट्टयाए' त्ति प्रदेशरूपमर्थमाश्रित्येत्यर्थः / भ० 25 20 3 उ०। (एतेषामल्पाबहुत्वम् 'अप्पाबहुय' शब्दे प्रथमभागे 1663 पृष्ठे गतम्।) रत्नप्रभाद्यपेक्षया संस्थानप्ररूणामाहकति णं भंते! संठाणा पन्नत्ता? गोयमा ! पंच संठाणा पण्णत्ता। परिमण्डले०जाव आयते / परिमण्डला णं भंते ! संठाणा किं संखेज्जा असंखेना अणंता ? गोयमा ! नो संखेज्जा, नो असंखेज्जा, अणंता / वट्टाणं भंते संठाणा किं संखेजा०? एवं चेव एवंजाव आयता / इमीसे णं भंते ! रयणप्पभाए पुढवीए परिमण्डला संठाणा किं संखेज्जा असंखेज्जा अणंता ? गोयमा ! नो संखेज्जा नो असंखेज्जा अणंता। वट्टा णं मंते ! संठाणा किं संखेज्जा असंखेज्जा एवं चेव, एवं०जाव आयया। सकरप्पभाए णं भंते ! पुढवीए परिमण्डलासंठाणा एवं चेव एवं०जाव आययां। एवं जाव अहे सत्तमाए / सोहम्मे णं भंते ! कप्पे परिमण्डला संठाणा एवं चेव एवं०जाव अच्चुए। गेविजगविमाणा णं भंते ! परिमडलसंठा-णा एवं चेव एवं अणुत्तरविमाणेसु वि, एवं ईसिपब्भाराए वि। जत्थ णं भंते ! एगे परिमंडले संठाणे जवमज्झे तत्थ परिमंडला संठाणा किं संखेज्जा असंखेज्जा अणंता ? गोयमा ! नो संखेजा नो असंखेज्जा, अणंता / वट्टा णं भंते ! संठाणा किं संखेज्जा असं-खेजा चेव, एवं०जाव आयता / जत्थ णं भंते ! एगे वट्टे संठाणे जवमज्झे तत्थ परिमंडला संठाणा एवं चेव वट्टा संठाणा एवं चेव, एवं०जाव आयता। एवं एक्के केणं संठाणेणं पंच विचारेयव्वा / जत्थ णं भंते ! इमीसे रयणप्पभाए पुढवीए एगे परिमंडले संठाणे जवमज्झे तत्थ णं परिमंडला संठाणा किं संखेजा। पुच्छा, गोयम ! नो संखेजा नो असंखेज्जा अणंता / वट्टा णं भंते ! संठाणा किं संखेजा० पुच्छा गोयमा ! नो संखेजा नो असं-खेज्जा अणंता, एवं चेव०जाव आयता / जत्थ णं भंते ! इमीसे रयणप्पभाए पुढवीए एगे वट्टे संठाणे जवमज्झे तत्थ णं परिमंडला संठाणा किं संखेज्जा०? पुच्छा गोयमा! नो संखेज्जा नो असंखेज्जा अणंता।