SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ संझापडिक्कमण 123 - अमिधानराजेन्द्रः - भाग 7 संठाण चत्तारि अट्ट दस दो य, वंदिया जिणवरा ! चउव्वीसं / परमट्टनिटिअट्टा, सिद्धा ! सिद्धि मम दिसंतु।।५।। वे आवच्चगराण संतिगराण इच्छामि खमासमणो अब्भुडिओ मि अभितरदेवसि खामेउ ? इच्छ खामेमि देवसिअंजं किंचि अपत्तिों परपत्तिअं भत्ते पाणे विणए वेआवच्चे आलावे सलावे उच्चासणे समासणे अंतरभारसाए उवरिभासाए जं किंचि मज्झ विणयपरिहीण सुहुमंवा बायर वा तुब्भे जाणह अहं न जाणामि तस्स मिच्छा मि दुक्कडं / 'इच्छामि खमासमणो ! पिअंच में जं भे' इत्यादि पञ्चमं कायोत्सर्गाध्ययनम् / / 5 / / 'उग्गए सूरे नमुक्कार- सहि अं पच्चक्खामी' त्यादि सर्वाण्यपि प्रत्याख्यानसूत्राणि षष्ठं प्रत्याख्यानाध्ययनम्।।६।। च इमानि प्रतिक्रमणे षडावश्यक-सूत्राणि परम्परया ज्ञेयानीति // 51 / / सेन० 3 उल्ला० / संझाराइ स्त्री० (सन्ध्यारात्रि) सन्ध्या येन राजते-शोभते दीप्यतेऽनेन सन्ध्यारात्रिः / रजन्याम, नि०चू० 16 उ०। संझाविगम पुं० (सन्ध्याविगम) रात्रौ, नि०चू०१६ उ०। संझाविराग पु० (सन्ध्याविराग) सन्ध्यारूपो विरुद्धस्तिमिर-रूपत्वाद् रागःसन्ध्याविरागः / संन्ध्यासमये, जी० 3 प्रति० 4 अधिः / संटंक पुं० (संटङ्क) प्रबन्धसम्बन्धे, आचा०१श्रु०२ अ० 1 उ० / विशे० / संठवण न० (संस्थापन) संस्करणे, विशे०। सूत्र०।। संठवणा स्त्री० (संस्थापना) संस्कारे, पं० व०२ द्वार / वसतेः संस्कारकरणे, ध० / तस्यामपि नियुक्ता भणन्ति-वयमकुशलाः संस्थापनाकर्मणि कर्तव्ये सप्राभृतिकायामपि वसतौ कारणतः स्थिताः स्वकीयमुपकरणं प्रयत्नेन संरक्षन्ति यावत्प्राभृतिका क्रि - यते तावदेकस्मिन् पार्श्वे तिष्ठन्ति / ध० 3 अधि० / पुनरपि योगो-त्क्षेपे, पं०चू०४ कल्प। संठ(ठा) विअ त्रि० (संस्थापित) “वाऽव्ययोत्खातादावदातः" // 1 / 67 / / इत्याकारस्याऽकारः। संस्थाप्रापिते, प्रा०। संठवित्तए अव्य० (संस्थापयितुम्) गृहस्थभावेन द्रव्यलिङ्गा च्च्यावयितुमित्यर्थे, सूत्र०१ श्रु०२ अ० 1 उ०। संठाण न० (संस्थान) संतिष्ठतेऽनेन रूपेण पुदलात्मकं वस्त्विति संस्थानम / उत्त०१ अ०। आकारविशेषे, मुखवृत्त्या पुद्गलरचना-कारे, आव० 4 अ० / दर्श० / अत्यद्भुते रचनाविशेषे, आ०म० १अ० / विशे०। स० औ० / स्था० / अनु० / चं० प्र० / अनु० / भ० / आकृतिविशेषाः संस्थानानि तानि च जीवाजीवसम्बन्धि त्वेन द्विधा भवन्ति तत्रेहाजीवसम्बन्धीनि तावदाहकतिणं भंते ! संठाणा पण्णत्ता? गोयमा!छ संठाणा पण्णत्ता, तं जहा- परिमंडले वट्टे तंसे चउरसे आयते अणित्थंथे / / परिमंडला णं भंते ! संठाणा दव्वट्ठयाए किं संखेज्जा असंखेज्जा अणंता? गोयमा ! नो संखेजा नो असंखेज्जा अणंता / वट्टा णं भंते ! संठाणा एवं चेव एवं० जाव अणित्थंथा एवं पएसट्ठाए वि। (724+) 'कइ णं भंते' इत्यादि, संस्थानानि-स्कन्धाकाराः 'अणित्थथे' त्ति इत्थम् - अनेन प्रकारेण परिमण्डलादिना तिष्ठतीति इत्थंस्थं न इत्थंस्थमनित्थस्थं ; परिमण्डलादिव्यतिरिक्तमित्यर्थः, परि-मण्डला णं भते ! संठाण' ति परिमण्डलसस्थानवन्ति भदन्त ! द्रव्याणीत्यर्थः 'दव्वट्ठयाए' त्ति द्रव्यरूपमर्थमाश्रित्येत्यर्थः 'पए-सट्टयाए' त्ति प्रदेशरूपमर्थमाश्रित्येत्यर्थः / भ० 25 20 3 उ०। (एतेषामल्पाबहुत्वम् 'अप्पाबहुय' शब्दे प्रथमभागे 1663 पृष्ठे गतम्।) रत्नप्रभाद्यपेक्षया संस्थानप्ररूणामाहकति णं भंते! संठाणा पन्नत्ता? गोयमा ! पंच संठाणा पण्णत्ता। परिमण्डले०जाव आयते / परिमण्डला णं भंते ! संठाणा किं संखेज्जा असंखेना अणंता ? गोयमा ! नो संखेज्जा, नो असंखेज्जा, अणंता / वट्टाणं भंते संठाणा किं संखेजा०? एवं चेव एवंजाव आयता / इमीसे णं भंते ! रयणप्पभाए पुढवीए परिमण्डला संठाणा किं संखेज्जा असंखेज्जा अणंता ? गोयमा ! नो संखेज्जा नो असंखेज्जा अणंता। वट्टा णं मंते ! संठाणा किं संखेज्जा असंखेज्जा एवं चेव, एवं०जाव आयया। सकरप्पभाए णं भंते ! पुढवीए परिमण्डलासंठाणा एवं चेव एवं०जाव आययां। एवं जाव अहे सत्तमाए / सोहम्मे णं भंते ! कप्पे परिमण्डला संठाणा एवं चेव एवं०जाव अच्चुए। गेविजगविमाणा णं भंते ! परिमडलसंठा-णा एवं चेव एवं अणुत्तरविमाणेसु वि, एवं ईसिपब्भाराए वि। जत्थ णं भंते ! एगे परिमंडले संठाणे जवमज्झे तत्थ परिमंडला संठाणा किं संखेज्जा असंखेज्जा अणंता ? गोयमा ! नो संखेजा नो असंखेज्जा, अणंता / वट्टा णं भंते ! संठाणा किं संखेज्जा असं-खेजा चेव, एवं०जाव आयता / जत्थ णं भंते ! एगे वट्टे संठाणे जवमज्झे तत्थ परिमंडला संठाणा एवं चेव वट्टा संठाणा एवं चेव, एवं०जाव आयता। एवं एक्के केणं संठाणेणं पंच विचारेयव्वा / जत्थ णं भंते ! इमीसे रयणप्पभाए पुढवीए एगे परिमंडले संठाणे जवमज्झे तत्थ णं परिमंडला संठाणा किं संखेजा। पुच्छा, गोयम ! नो संखेजा नो असंखेज्जा अणंता / वट्टा णं भंते ! संठाणा किं संखेजा० पुच्छा गोयमा ! नो संखेजा नो असं-खेज्जा अणंता, एवं चेव०जाव आयता / जत्थ णं भंते ! इमीसे रयणप्पभाए पुढवीए एगे वट्टे संठाणे जवमज्झे तत्थ णं परिमंडला संठाणा किं संखेज्जा०? पुच्छा गोयमा! नो संखेज्जा नो असंखेज्जा अणंता।
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy