SearchBrowseAboutContactDonate
Page Preview
Page 1270
Loading...
Download File
Download File
Page Text
________________ हेउय 1246 - अभिधानराजेन्द्रः - भाग 7 हेमचंद हेउय पुं०(हैतुक) हेतुभ्यो जातो हैतुक: / कायाकारपरिणतभूतनिष्पादिते मासानां मध्ये चतुर्थो मास: / ज्ञा० 1 श्रु०८ अ०। (अत्रत्या व्याख्या लौकायतिकसम्मतात्मनि, सूत्र०१ श्रु०१ अ०१ उ०। 'आउट्टि शब्दे द्वितीयभागे 30 पृष्ठे गता।) हेउवाय पुं० (हेतुवाद) हेतुरनुमानोत्थापकं लिङ्गमुपचारादनुमानमेव वा | हेमंतगिम्ह पुं०(हेमन्तग्रीष्म) शीतकालोष्णकालयो:, व्य०४ उ०। तद्वादो हेतुवाद: / दृष्टिवादे। स्था०१०ठा०३द०।शुष्कतर्कवादे,पं० / | हेमंधर पुं०(हेमन्धर) कलिकुण्डसरोवरसमीपविहारिणो महीधरस्य व०४ द्वार। “ज्ञायेरन् हेतुवादेन, पदार्था यद्यतीन्द्रिया: / कालेनैतावता | हस्तियूथपस्य विदेहजे पूर्वभवजीवे, ती०५३ कल्प०। प्राज्ञैः, कृत: स्यात्तेषु निश्चयः।" द्वा० 24 द्वा०। (अत्रत्या व्याख्या हेमकड पुं०(हेमकृत) स्वनामख्याते राज्ञि, बृ०४ उ०। (अस्य पुत्रस्य 'आगम' शब्दे द्वितीयभागे७६ पृष्ठे गता।) वेदोपघातो बभूव तद्वृत्तम् ‘उवधायपंडग', शब्दे द्वितीयभागे 881 पृष्ठे हेउवायउवएस पुं० (हेतुवादोपदेश) हेतुर्निमित्तं कारणमित्यनान्तरं, गतम्।) तस्य वदनं वाद: तद्विषय उपदेश:। कारणोपदेशे, आ० म०१ अ०। हेमकलस पुं०(हेमकश) धर्मरत्नवृत्तिसंशोधके स्वनामख्याते सूरौ, प्रव०। (हेतुवादोपदेशेमसंज्ञिनोऽसंज्ञिनश्च सण्णियसुय' शब्देऽस्मिन्नेव "श्रीहेमकलशवाचक-पण्डितवरधर्मकीर्तिमुख्यबुधैः / स्वपरसमयैकभागे दर्शिताः।) कुशलैस्तदैव संशोधिताचेयम् // 1 // " ध० 202 अधि। हेउविजयपुं०(हेतुविजय) तर्कानुसारिबुद्धेः पुंस:स्थाद्वादप्ररूपकागमक- हेमकूड पुं०(हेमकूट) हेमपुरनगरराजे हेमकुमारपितरि, नि० 50 11 उ०। षच्छेदतापशुद्धिसमाश्रयणीयतत्त्वगुणानुचिन्तने, सम्म०३ काण्ड। | हेमग पुं०(हैमक) हिम-तुहिनं तदेव हिमकं तस्यैते हैमका: / हिमपातरूपेषु हेउविवागा स्त्री०(हेतुविपाका) हेतुतो हेतुमधिकृत्य विपाको निर्दिष्टो यासां | जलकणेषु, स्था० 4 ठा० 4 उ०। ता:। 'कम्म' शब्दे उक्तासु विपाकतो भिन्नासु कर्मप्रकृतिषु, पं० सं० हेमचंदपुं०(हेमचन्द्र) कुमारपालगुरौ, सिद्धहेमचन्द्रव्याकरणकर्तरि स्व३द्वार। नामख्याते सूरौ, प्रा० 4 पाद। हेउसंपया स्त्री० (हेतुसम्पदा) साधारणासाधारणरूपायां स्तोतब्यस- इय रयणावलिणामो, देसीसद्दाण संगहो एसो। म्पदि, प्रव०१द्वार। वायरणसेसलेसो, रइओ सिरिहेमचन्दमुणिवइणा / / 77 // हेऊवण्णास-हेतूपन्यास-उपन्यासभेदे, दश० / अत्रत्या सर्वा वक्तव्यता इति एष देशीशब्दसंग्रहः स्वोपज्ञशब्दानुशासनाष्टमाध्यायशेषलेशो 'अणुमाण' शब्दे प्रथमभागे 406 पृष्ठे गता।) रत्नावजीनामाचार्यश्रीहेमचन्द्रेण विरचित इति / दे० ना०५ वर्ग। हेचा (अव्य०) हित्वा-त्यक्त्वेत्यर्थे, सूत्र०१ श्रु०१५ अ०। "आशीद्विशांपतिरमुद्रचतु:समुद्र हेज त्रि०(हेय) उपेक्षणीये, अनु०। मुद्रासड्.कितक्षितिभरक्षमबाहुदण्डः / हे? (अव्य०) अधस्-"अधसो हेटुं" ||82141 / / इति श्रीमूलराज इति दुर्धरवैरिकुम्भिअधस्शब्दस्य हेट्ठ इत्यादेश: / हेहूं। पाताले, अध: स्थापनमात्रे च। कण्ठीरवः शुचिचुलुक्यकुलावतंस: // 1 // अनु०। प्रा०॥ तस्यान्वये समजनि प्रबलप्रतापहेट्ठिल त्रि०(अधस्तन)-"डिल्ल-डुलौ भवे" ||82/163 // इति तिग्मद्युतिः क्षितिपतिर्जयसिंहदेवः / भावार्थे डिलप्रत्ययः। अधोवर्तमाने, प्रा०। जं जस्स आदीए तं तस्स येन स्ववंशसवितर्यपरं सुधांशौ हिडिल्लं। जंजस्स उवरितंतस्स उवरिलं / नि० चू० 2070 / स्था०। श्रीसिद्धराज इति नाम निजं व्यलेखि // 2 // अधस्तनो यत आरभ्य लोकस्याधोमुखा वृद्धिः / भ०१३ श०४ उ०। सम्यड्. निषेव्य चतुरश्चतुरोऽप्युपायान्, हेठय पुं०(हेठक) बाधके ऋक्संस्थानीये मन्त्रे, यथा “षट् शतानि जित्वोपभुज्य च भुवं चतुरब्धिकाञ्चीम्। नियुज्यन्ते, पशूनां मध्यमे अहनि। अश्वमेधस्य वचनान्न्यूनानिपशुभि- विद्या चतुष्टयविनीतमतिर्जितात्मा, स्त्रिभिः // 1 // " सूत्र०१ श्रु०८ अ०। काष्ठामवाप पुरुषार्थचतुष्टये यः / / 3 / / हेमन०(हैम) भेषजभेदे, जाम्बूनदे (सूत्र० 1 श्रु०६ अ०1) सुवर्णे, द्वा०५ तेनातिविस्तृतदुरागमविप्रकीर्णद्वा० / स्वनामख्याते राजपुत्रे, 'हेमपुरिसे नगरे हेमकूडो राया हेमसंभवा शब्दानुशासनसमूहकदर्थितेन। भारिया, तस्स पुत्तो वरतिविज्जसन्निभो हेमो णाम कुमारो' / नि० चू० अभ्यर्थितो निरवमं विधिवद्व्यधत्त, 11 उ०। पं०भा०। (अस्य वेदोपघातो बभूव तवृत्तम् 'उवधायपंडग' शब्दानुसनमिदं मुनिहेमचन्द्रः / / 4 / / " प्रा०४ पाद। शब्दे द्वितीयभागे 881 पृष्ठे गतम्।) एतचरित्रलेशस्त्वित्थम्-गुर्जरदेशे बन्धुकाग्रामे चावश्रेष्ठिन: पाहिनीहेमन्त पुं०(हेमन्त) शीतकाले, व्य०४ उ० पाइ० ना० / ऋतुभेदे,जी० नाम्यां भार्यायां चङ्गदेवनामा पुत्रो जातः / स च देवचन्द्राचार्येण याचित्वा 1 प्रति०। पौषमाघौ हेमन्त: ज्ञा०१ श्रु०१अ०।ज्यो० / शीतकाल- दीक्षित: / वैक्रमीये 1150 संवत्सरे तेनैवतर्कव्याकरणसाहित्यादि पाठितः।
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy