SearchBrowseAboutContactDonate
Page Preview
Page 1259
Loading...
Download File
Download File
Page Text
________________ हिंसाणुबंधि 1235 - अभिधानराजेन्द्रः - भाग 7 हिंमवंत हिंसाणुबंधि न०( हिंसानुबन्धिन) हिंसा सत्त्वानां वधयेधवन्धनादिभिः | हेट्ठादेश: / संयोगपूर्वस्यैकारस्य ह्रस्व इकार;। अधस्तादर्थे, प्रा०। प्रकारैः पीडामनुबध्नाति सततप्रवृत्तां करोतीत्येवंशीलं यत् प्रणिधानं, स्था० / आकुले, दे० ना० 8 वर्ग 67 गाथा। हिंसानुबन्धो वा यत्रास्ति तत् हिंसानुबन्धि। आर्तध्यानभेदे, भ० / हिट्ठगइ स्त्री० (अधस्ताद्गति) नरकेषूपपाते, दश०१चू०। 25 श०७ उ० / दश०। हिट्ठाहिड (देशी)आकुले, दे० ना०८ वर्ग 67 गाथा। हिंसादंड पुं० (हिंसादण्ड) हिंसामाश्रित्य हिंसितवान् हिनस्ति हिसिष्यति | हिट्ठिमउवरिमगेविज्जग (पुं०.) अधस्तादुपरितनवेयक-गैवेयकदेवभेदे, वा अयं वैरिकादिमित्येवं प्रणिधानेन दण्डो विनाशनं हिंसादण्डः / / स्था०६ ठा०३ उ०। 10 सम। हिसितयान हिनस्ति हिसिष्यत्ययमित्यभिसंधे / हिट्ठिमगेविज पुं० (अधस्तनौवेय) ग्रैवेयकदेवभेदे, स्था०६ ठा०३ उ०। सप्पवैरिकादिवधे, स्था०५ ठा०२ उ०। हिहिममज्झिमगेविज्जग पुं०(अधस्तनमध्यमग्रैवेयक) ग्रैवेयकदेवभेदे, तृतीयं दण्डसमादानं हिंसादण्डप्रत्ययिकमाख्यायते स्था०६ ठा०३ उ०। अहावरे तबे दंडसमादाने हिंसादंडवत्तिए त्ति आहिज्जइ, से जहा हिडिल्ल त्रि० (अधस्तन) नीचे, अनु० / णामए केइ पुरिसे ममं वा ममि वा अन्नं वा अन्निं वा हिंसिंसु वा *हिडि धा०। गतौ / भ्रमणे, भ्वादि आत्मनेपद सकर्मक सेट् इदित्। हिंसइ वा हिंसिस्सइ वा तं दंडं तसथावरहि पाणहि सयमेव - हिंडइ। प्रा०। णिसिरति अण्णेण वि णिसिरावेति अन्नं पि णिसिरंतं समणुजाणइ हिडिंबा स्वी०(हिडिम्बा) भीमसेनस्य भार्यायां घटोत्कचस्य मातरि हिंसादंडे, एवं खलु तस्स तप्पत्तियं सावज ति आहिजइ, तच्च स्वनामख्यातायां राक्षस्याम्, प्रा० 4 पाद / दंडसमादाणे हिंसादंडवत्तिएत्ति आहिए। (सू०१६) हिडु (देशी)वामने, दे० ना०८ वर्ग 67 गाथा। अथापरं तृतीयं दण्डसमादानं हिंसादण्डप्रत्ययिकमाख्यायते, तद्यथा हित न०(हित)पथ्यान्नवत्, (भ०२श०१3०1) उपकारके, उत्त०२अ०। हितपक न० (हृदयक)स्वार्थे कः / कृपादित्वात् इ: / “तदोस्तः" नाम कश्चित्पुरुषः - पुरुषकारं वहन् स्वतो मरणभीरुतया या मामयं / / 8 / / ||307 / / इति दस्य तः। “हृदये यस्य प:" घातयिष्यतीत्येवं मत्वा कंसवद्वेवकीसुतान् भावतो जघान, मदीयं वा ||||||310 / / इति यस्य प:। हितपकं / अन्त: करणे, प्रा० पितरमन्यं वामाभकं ममीकारोपेतं परशुरामवत्कार्तवीर्य जधान, अन्यं 4 पाद। वा कंचनायं सर्पसिंहादिव्यापादयिष्यतीति मत्वा सादिकं व्यापादयति, हितमितमोजिपुं०(हितमितभोजिन्) पथ्याल्पाहाराभ्यवहारिणि, पश्चा० अन्यदीयस्य वा कस्यचिद्धिरण्यपश्वादेरयमुपद्रयकारीति कृत्वा तत्र दण्डं 16 विव०। निसृजति तदेवमयं मां मदीयमन्यदीयं वा हिंसितवान् हिनस्ति हिसिष्य हित्थ (पुं०) त्रस्त-"प्रस्तस्य हित्थ-तट्ठी" || ||2 / 136 // इति तीत्येवं संभाविते असे स्थावरे वा तंदण्डं प्राणव्यपरोपणलक्षणं स्वयमेव त्रस्तस्थाने हित्थादेशः / उद्विग्ने, प्रा०। लञ्जिते, दे० ना०५ वर्ग 67 निसृजति अन्येन निसर्जयति निसृजन्तं वाऽन्यं समनुजानीते इत्येत गाथा। पाइ० ना०। तृतीयं दण्डसमादानं हिंसादण्डप्रत्ययिकमाख्यातमिति / सूत्र०२ श्रु० / हित्था (देशी) लज्जायाम्, दे० ना०८ वर्ग 67 गाथा। 2 अ०। प्रव०। हिम न०( हिम) तुषारे, "तुहिणं हिमं तुसारं" पाइ० ना० 157 गाथा। हिंसाययण न०( हिंसायतन) व्यापत्तिधामसु, ओघ०। शीते, वृ० 1 उ० 3 प्रक०। ओघ०। तुहिने, ध० 2 अधि०। स्था०। हिंसिय न० (हिंसित)हिंसाप्राप्ते, सूत्र०१ श्रु०१२ अ०। स्त्यानोदके, जी०१ प्रति०। प्रज्ञा०1हिमं तु शिशिरसमये शीतपुद्रलहिक्का (देशी) रजक्याम्, दे० ना०८ वर्ग। सम्पञ्जिलमेव कठिनीभूतमिति। आचा०१ श्रु०१अ०३ उ०।हिक्कास (देशी) पड्के, दे० ना०८ वर्ग 66 गाथा। हिमग न०(हिमक) हिम एव हिमकम्। तुहिने, स्था० ४ठा०1 शिशिरादौ हिकिअ (देश) अश्वरवे, दे० ना० 8 वर्ग 68 गाथा। वातेरिते हिमकणे, सूत्र० 2 श्रु०३ अ०। संस्त्याने जलबिन्दौ, कल्प हिच्चा अव्य० (हित्वा) उपशमे उषित्त्वेत्यर्थे, आवा० / 'हि' गतावित्य- 3 अघि०६ क्षण / भ० आचा०। बृ०। स्मात् पूर्वकाले क्त्वा। हित्वा गत्वा-प्रतिपद्येत्यर्थे, आचा०१ श्रु०४ | हिमयर पुं०(हिमकर) चन्द्रे, "मयलंछणो हिमयरो"पाइ० ना०५ गाथा। अ०४ उ० / 'ओहाक्' त्यागे, हाधातो:क्त्वा / त्यक्त्वेत्यर्थे, आचा०१ हिमवंत पुं०(हिमवत्) वर्षधरपर्वतविशेष, स्था०६ ठा०३ उ० अन्त०। श्रु०६अ०४ उ०। प्रश्न० / रा०। नं०। इह जम्बूद्वीपे भरतस्य हैमवतस्य च क्षेत्रस्य हिज्ज अव्य० (ह्यस्)कल्ये, दे० ना० 8 वर्ग 66 गाथा। सीमाकारी भूमिनिमग्नपश्चविंशनियोजनो योजनशतोच्छ्रायप्रमाणो हिह (अव्य०) अधस्- “अधसो" हेहूं / / 8 / 2 / 141 / / इति | भरतक्षेत्राऽपेक्षया द्विगुणविष्कम्भो हेममय: चीनपट्टवर्णो नानावर्णवि
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy