SearchBrowseAboutContactDonate
Page Preview
Page 1257
Loading...
Download File
Download File
Page Text
________________ हिंसा १२३३-अमिधानराजेन्द्रः-भाग 7 हिंसा अहए विय सीहाओ, दीसइवहणं पि वमिचारो // 241 // व्यापाद्यते कश्चिदेव हतेऽपि मनुष्ये सकृत् अन्यमनुष्येण तथा लोके दर्शनात्; अतो यज्जातीयस्तुहतस्तज्जातीयेषु सम्भवस्तयेति नैकान्त: तेनैव-अन्यमनुष्येणैव व्यापादनात्। तथा अहतेऽपि च सिंहादौ आजन्म दृश्यन्ते हननं कादाचित्कमिति व्यभिचार इति। नियमो न संभवो इह, हंतव्वा किं तु सत्तिमित्तं तु / सा जेण कजगम्मा, तयभावे किं न सेसेसु // 242 // नियमोन संभव:- इहावश्यतयानसम्भवः, इहोच्यते-यदुत यज्जातीय एको हतस्तज्जातीया: सर्वेऽपिहन्तव्या:, यज्जातीयस्तुनहतस्यज्जातीया न हन्तव्याएव किन्तु शक्तिमात्रमेव-तज्जातीयेतरेषु व्यापादन- / शक्तिमात्रमेव सम्भवः, तत्कथं दोषोऽनन्तरोदितो नैवेत्यभिप्राय इति, एतदाशड्क्याह- ‘सा येन कार्यगम्ये' ति सासक्रियस्मात्कार्यगम्या वर्तते अतो दोष इति, वधमन्तरेण तदपरिज्ञानात्, सति च तस्मिन् किंतयेत्यभिहितमेवैतत्।अथसा कार्यमन्तरेणाभ्युगम्यते इति एतदासशक्याहतदभावे-कार्याभावे किंन शेषेषुसत्त्वेषु साऽभ्युपगम्यते, तथा च सत्यविशेषत एव निवृत्तिसिद्धिरिति। स्यादेतन्न सर्वसत्त्वेषु सा अतोनाभ्युपगम्यत इति आह चनारगदेवाईसुं, असंभवा समयमाणसिद्धीओ। इत्तो चिय तिस्सद्धी, असुहासयवन्त्रणमदुट्ठा / / 253 // नारकदेवादिष्वसंभवाद्व्यापादनशक्तेर्निरुपक्रमायुषस्ते इति / आदिशब्दाद्दे व कुरुनिवास्यादिपरिग्रहः, कुत एतदिति चेत् समयमानसिद्धेः- आगमप्रामाणयादिति। एतदाशङ्कयाह-अत एव समयमानसिद्धेः तत्सिद्धिः:-सर्वप्राणातिपातनिवृत्तिसिद्धिः “सव्वं भंते ! पाणाइवायं कचक्खामि" इत्यादिवचनप्रामाण्याद्, आगमस्याप्यविषयप्रवृत्तिर्दुष्टैवेति एतदाश:इ.क्याह-अशुभाशयवर्जनमिति कृत्वा अदुष्टा तद्धनिवृत्तिः अन्तः करणादिसंभवालम्बनत्वाच्चेति वक्ष्यतीति। आवडियाकरणं पिहु, न अप्पमायाउ नियमओ अभं / अन्नते तब्भावे, विहंत विहला तई होइ॥ 24 // आपपिताकरणमपि पूर्वपक्षवाद्युपन्यस्तं नाप्रमादानियमतोऽन्यत् अपि त्वप्रमाद एव तदिति। अन्यत्वे-अप्रमादादर्थान्तरत्वे आपतिताकरणस्य, तद्भावेऽपि-अप्रमादभावेऽपि हन्त। विफलाऽसौ निवृत्तिर्भवति, इष्यते चाविप्रतिपत्त्या अप्रमत्ततायां फलमिति। अह परपीडाकरणे, ईसिं वहसत्तिविप्फुरणभावे। जो तीइ निरोहो खलु, आवडियाकरणमेयं तु / / 245 // अथैवं मन्येत्पर:-परपीडाकरणे-व्यापाद्यपीडासंपादने सति ईषद्धशक्ति विस्फुरणभावे व्यापादकस्य मनाग्वधसामर्थ्यविजृम्भणसत्तायां सत्यां यस्तस्याः शक्तेर्निरोधोदुष्करतर आपतिताकरणमेतदेवेति। एतदाशङ्कयाहविहिउत्तरमेवेयं, अणेण सत्ती उ कजगम्म त्ति। विप्फुरणं पि हु तीए, बुहाण नो बहुमयं लोए॥ 246 // विहितोत्तरमेवेदम्, केनेति अत्राह-अनेन शक्तिस्तु कार्यगम्येति। विस्कुरणमपि तस्याः शक्तेर्बुधानां न बहुमतं लोके मरणाभावेऽपि परपीडाकरणे बन्धादिति। एवं च जा निवित्ती, सा चेव वहोऽहबा कि वहहेऊ। विसओ विसु चिय फुडं, अणुबंधा होइनायव्वा // 247 // एवं च व्यवस्थिते सति, या अनिवृत्तिः सैव वधो निश्चयत: प्रभारूपत्वात्, अथवाऽपि वधहेतुरनिवृत्तितो वधप्रवृत्ते:, विषयाऽपि-वस्तुतो गोचरोऽपि सैवानिवृत्तिर्वधस्य स्फुटव्यक्तम्, अनुबन्धात्प्रवृत्त्यध्यवसायानुपरमलक्षणाद्भवति, ज्ञातव्या, अस्या एव वधसाधकत्वप्राधान्यख्यापनार्थ हेतुविषयाभिधानमदुष्टमेवेति। अमुमेवार्थसमर्थयन्नाहहिंसाइपायगाओ, अप्पडिविरयस्स अत्थि अणुबंधो। अत्तो अणिवत्तीओ, कुलाइवेरं व नियमेण || 248 // हिंसादिपातकादादिशब्दात् मृषावादादिपरिग्रहः, अप्रतिविरतस्यानिवृत्तस्यास्त्यनुबन्धः प्रर्वत्यध्यवसायानुपरमलक्षणः / उपपत्तिमाहअत एवानिवृत्ते:, प्रवृत्ते: कुलादिवरवन्नियमेनावश्यंतयेति। दृष्टान्तंच्याचिख्यासुराहजेसिमिहो कुलवेरं, अप्पडिविरई उ तेसिमन्नोन्नं / वहकिरियाभावम्मि वि, नतं सयं चेव उवसमा // 246 / येषां पुरुषाणां मिथ:-परस्परं कुलवैरमन्वसासंखडम् अप्रतिविरते: कारणात्तेषाम् अन्योऽन्यपरस्परं वधक्रियाभावेऽपि सति न तत्स्वयमेवोपशाम्यति किं तूपशमितं सदिति। तत्तोय तनिमित्तं, इह बंधणमाइ जह तहा बंधो। सवेसु नामिसंधी, जह तेसुंतस्स तो नत्थि।। 250 / / ततश्च तस्मादनुपशमात्तन्निमित्तं वैरनिबन्धनमिह बन्धनादिबन्धवधादि यथा भवति तेषां, तथेतरेषामनिवृत्तानां तन्निबन्धनो बन्ध इति। अत्राह-सर्वेषु प्राणिषु नाभिसन्धिर्व्यापादनपरिणाम: यथा तेषु द्रगनिवासिषु वैरवत इति तस्य प्रत्याख्यातुस्ततो नास्ति बन्ध: इति। तथाहि-तेऽपि न यथादर्शनमेव प्राणिनां वधादि कुर्वन्ति किन्तु वैरिद्रगनिवासिनामेव, एवं प्रत्याख्यातुरपि न सर्वेषु वधाभिसंधिरिति तद्विषये बन्धाभाव इति। एतदाङ्कयाहअत्थि च्चिय अभिसंधी, अविसेसपवित्तिओ जहा तेसु। अपवित्ती विणिवित्ती, जो उतेसिं वदोसो उ / / 251 // अस्त्येवाभिसंधिरनन्तरोदितलक्षण: वर्सेषु कुतोऽविशेषप्रवृत्तितः सामान्येन वधप्रवृत्तेः, न यथा तेषु रिपुद्रगनिवासिषु वैरवतः, ततश्चाप्रवृत्तावपि वधे अनिवृत्तिज एव तेषामिव वैरवतां दोषः।। एवमनिवृत्तस्य गर्भार्थो भावित एवेति अदृष्टान्त एवायं सर्वसत्त्वैर्वैरासंभवादिति आड्याहसव्वेसि विराहणओ, परिभोगाओ यहंत वेराई।
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy