________________ हिंडग 1224 - अभिधानराजेन्द्रः - भाग 7 हिंडग जम्मि दिवेस कजं जाय तदिवसे गया जाव नत्थिताणि दव्वाणि, तम्हा हिण्डन्ति। अत्र चोदक: पृच्छति-पूर्वमेव क्षेत्र प्रत्युपेक्षितंयत्र सबालवृद्धस्य दोण्हं वा तिण्हं वा दिवसाणं अवस्स गंतव्वं / अथवा आरामदिलुतो, एगो गच्छस्यान्नपानं पर्याप्त्या भवति तत्रैव स्थीयते तत: कस्मात्तरुणा मालिओ चिंतेइ-अच्छंतु एयाणि पुप्फाणि अहं कोमुईए एकवारिआए बहिमि हिण्डन्ति ? आचार्य आह "दिटुंतऽगारीए' एकस्या अगार्या उव्वेहामि जेण बहूणि हुंति, ताहे सो आरामे उप्फुल्लो कोमुईए न एक पि दृष्टान्तो दातव्य:, तं च तृतीयगाथायां भाष्यकारो वक्ष्यति। फुल्लं जायं / एवं सावगकुलसुएए चेव दोसा एक्कवारिआए पविसणे तम्हा तथा इयमपरा द्वारगाथापविसिअव्वं कहिंचि दिवसे त्ति। (ओघ०) पुच्छा गिहिणो चिंता, दिलुतो तत्थ खज्जबोरीए। (आचार्यादीनां वैयावृत्त्यकरवक्तव्यता साहु' शब्दे उक्ता।) आपुच्छिऊण गमणं, दोसा य इमे अणापुच्छे / / 236 / / कीदृशं पुन: कारयेद्वैयावृत्त्यम् ? इत्यत आह 'पुच्छ त्ति चोदक: पृच्छति-ननु च तस्या अगार्या घृतादिसंग्रहः कर्तु एयद्दोसविमुकं, कडजोर्गिनायसीलमायारं। युक्तो भृर्तप्रदत्ततवणिमध्यात् येन प्राघूर्णकादे: सुखनैवोपचारः क्रियते, गुरुभत्तिसंविणीयं, वेयावच्चं तु कारेला // 134 // (मा०) / साधूनांपुन: स्थापनाकुलसंरक्षणे न किञ्चित्प्रयोजनं यतस्तत्रयावन्मात्रएभिरुक्तदोषैर्विमुक्तं, किंविशिष्टम् ? इत्याह- 'कडजोगि' ति कृतो स्याहारस्य पाक:' क्रियते तत्सर्वं प्रतिदिवसमुपयुज्यते, न तु तानि योगोघटना ज्ञानदर्शनचारित्रै: सह येन स कृतयोगीगीतार्थ: तं, पुनर- कुलानि संचयित्वा साधुप्राधूर्णकागमने सर्वमेकमुखेनैव प्रयच्छन्ति, एवं सावेव विशिष्यते-ज्ञातौ शीलमाचारश्च यस्य तं वैयावृत्यं कारयेत्। गुरौ चोदकेनोक्त आचार्य आह- 'गिहिणो चिंता' गृहिणश्चिन्ता भवति, यदुत भक्ति:-भावप्रतिबन्ध: संविनीतो-बाह्योपचारेण। एते साधवः प्राघूर्णकाद्यागमने आगच्छन्ति ततश्च एतेभ्यो यत्नेन (भा०) साहति अपि अधम्मा, एसणदोसे अभिग्गहविसेसे। देयमिति, एवं विधाएमादरपूर्विकां चिन्तां करोति। यच्चोक्तं-तरुणा एवं तु विहिग्गहणे, दव्वं वळूति गीयत्था / / 135 // बहिमे किमिति हिणडन्ति ? "दिटुंतो तत्थ खुजबोरीए' स च दृष्टान्तो ते चैव वैयावृत्त्यकरा: श्राद्धकुलेषु प्रविष्टा: सन्तः कथयन्ति एषणादोषान्- वक्ष्यमाणः / 'आपुच्छिऊण गमणं' ति तत्र च बहिर्दामादौ आचार्यमाशडि.कतादीन् अभिग्रहविशेषांश्श्वसाधुसंबन्धिनः / कीदृशास्तेवैयावृत्त्य- पृच्छ्य गन्तव्यं यत: 'दोसा य इमे अणापुच्छे' त्ति दोषा अनापृच्छायाम्, करा: ? प्रियः-इष्टो धर्मो येषां ते प्रियधर्माण: एवम्-उक्तेन प्रकारेण एते च वक्ष्यमाणलक्षणा भवन्ति। इदानीं भाष्यकार: प्रतिपदमेतानि विधिग्रहणं द्रष्टव्यं, घृतादिवृद्धिं नयन्ति अव्यवच्छित्तिलाभेन, के ? द्वाराणि व्याख्या नयति। तत्र च यदुक्तं दृष्टान्तोऽगार्याः, स उच्यतेगीतार्थाः “एगो वाणिओ परिमिश्र भत्तं अप्पणो महिलाए ईद, सा य ततो दिणे थोवं तैश्च गीतार्थर्भिक्षां गहद्भिः श्राद्धकुले इदं ज्ञातव्यम् थोव अवणेइ, किं निमित्तं ? जदा एयस्स अवेलाए मित्तो वा सही वा दव्वप्पमाणगणणा,खारिअफोडिअतहेव अद्धाय। एइस्सइ तदा किं सक्का आवणाउ आणेउं ? एवं सव्वतो संगहं करोति। संविग्ग एगठाणे, अणेगसाहूसु पन्नरस / / 136 // (भा०) अण्णया तस्स अवेलाए पाहुणगो आगतो, ताहे सो भणइ-किं कीरउ ? द्रव्यं-गोधूमादि तद्विज्ञेयं कियत्सूपकारशालाया प्रावशति दिने दिने रयणीवट्टइ, णीसंचाराओ रत्थाओ,ताहेताए भणि-मा आतुरो होहि। ततश्च तदनरूपं गृह्णति, 'गणण' त्ति एतावन्मात्राणि घृतगुडादीनि प्रविश- ताहे तस्स पाहुणगस्स उवक्खडिअं, गतो तग्गुणसहस्सेहिं वड्तो न्त्यस्मिन् इत्येतावन्मानं ग्राह्यम्। 'खारिअ'त्ति सलवणानि कानि? भत्तारोऽवि से परितुट्टो। एवं आयरिआ वि ठवणकुलाई ठवेंति, जेण व्यञ्जनानि सलवणकरीरादीनि कियन्ति सन्ति? इति, ततश्च ज्ञात्वा अवेलागयस्स पाहुणयस्स तेहिंतो आणेउं दिजइ, तेण तरुणा संतेसु वि यथाऽरूपाणि गृह्याति 'फोडिअ' त्ति बाइंगणाणि मत्थाफोडिआणि कुलेसु बाहिरगामे हिडंति त्ति। इदाणिं एसिं चेव विवरीओ भूण्णइ, अण्णो कत्तिआणि घरे सिज्झिज्जंति नाऊण वाणिरूवाणि घेप्पंति। तथा 'अद्धा अण्णाए अगारीए परिमिअंदेइसा यतओमज्झाओ थोवंथोवंन गेण्हइ, य' त्ति काल उच्यते, किमत्र प्रहरे वेला आहोश्वित्प्रहरद्वये इति विज्ञेयं, तओ पाहुणए आगए विसूरेति। 'संविग्ग एगठाणे' त्ति संविग्नो-मोक्षाभिलाषी 'एगठाणे' ति एक: सङ्घाटक: अमुमेवार्थं गाथाद्वयेनोपसंहरन्नाहप्रविशति, 'अणेगसाहूसु' ति अनेकेषु साधुषु प्रविशत्सु ‘पण्णरस' त्ति (भा०) परिमिअमत्तपदाणे, नेहादवहरइ थो थोवंतु। पञ्चदश दोषा नियमाद्भवन्ति “आहाकम्मुद्देसिअ" इत्येवमादयः / पाहुणवियालआगम, विसन्न आसासणादाणं // 138 // अज्झोयरओ मीसजायं च एका भेओ। परिमितभक्तप्रदाने सति साऽगारी स्नेहादि-घृतादि स्तोकं स्तोकमयस्मादनेकेषु साधुषु दोषास्तस्मात् पहरति। पुनश्च प्राधूर्णकस्य विकालागमने विषण्ण: स्त्रिया आश्वासित: संघाडेगो ठवणा-कुलेसु सेसेसु बालवुड्डाई। 'दाणं' ति तया स्त्रिया भक्तदानं दत्तं प्राघूर्णकायेति। तरुणा बाहिरगामे, पुच्छा दिटुंतऽगारीए / 137 / / (भा०) / (भा०) एवं पीइविवुड्डी, विवरीयण्णेण होइ दिटुंतो। सङ्घाटक: एक: स्थापनाकुलेषु प्रविशति, शेषेषु कुलेषु बाला वृद्धाश्च लोउत्तरे विसेसो, असंचया जेण समणा उ॥ 136 // प्रविशन्ति, आदिशब्दात्क्षपकाश्च / तरुणा:-शक्तिमन्तो बहिर्गामे | एवं तयोर्दम्पत्योः प्रीतिवृद्धिः संजाता, विपरीतश्चान्येन