SearchBrowseAboutContactDonate
Page Preview
Page 1224
Loading...
Download File
Download File
Page Text
________________ हांसल 1200- अभिधानराजेन्द्रः - भाग 7 हार हांसल न० (हांसल) अर्धचन्द्राकृतिगलाभरणे, अनु० / से पुत्ता जेमेइ, ताण वितहेव, संतती कालंतरेण पिउणालजिउमारद्धा / हाडहड न० (देशी) तत्काले, व्य०५उ०। पच्छिमे से निलओ कओ। ताओ वि से सुण्हाओ न तहा वट्टिउमारहाडहडा स्त्री० (देशी) यल्लघुगुरुमासादिकमापन्नत्सत्सद्य एव यस्थां द्धाओ,पुत्तावि नाढायंति। तेण चिंतियं-एयाणि मम दव्वेण वड्डियाणि दीयते सा हाडहडा। आरोपणाभेदे, स्था०५ ठा०२ उ०नि० चू०।। ममचेव नाढायंति, तहा करेमिजहेयाणि विवसणं पाविति। अन्नया तेण व्य०1 (अत्रत्या सर्वा वक्तव्यता आरोवणा' शब्दे द्वितीयभागे 36 पृष्ठे पुत्ता सद्दाविया, भणइ-पुत्ता! किं मम जीविएणं ? अम्ह कुलपरंपरागओ गता।) पसुवहो तं करेमि, तो अणसणं काहामि। तेहिं से कालगओ छगलओ हाणि स्त्री० (हानि) धनधान्यादिविषयायां क्षतौ, पञ्चा०३ विव०। (जीवाः दिण्णो सो तेण अप्पगं उल्लिहावेइ, उल्लोलियाओ य खवावेइ, जाहे किं वर्द्धन्ते हीयन्तेवा इति 'विड्डि' शब्दे षष्ठे भागे उक्तम्) अवधिज्ञाने, नायं सुगहिओ एस कोढेणं ति ताहे लोमाणि उप्पाडेइ फुसि त्ति एन्ति। तस्य चतुर्विधा हानिरुक्ता / आ० म०१ अ०। आ० चूल। ताहे मारेत्ता भणइ-तुब्भेहिं चेव एस खाएयव्यो, तेहिं खइओ, कोढेण हाणोवाय पुं० (हानोपाय) त्यागसामग्याम्, द्वा० 24 द्वा०। गहियाणि। सो विउलेता नट्ठो, एगत्थ अडवीए पव्वयदरीए णाणाविहाणं हायण पुं०न० (हायन) वर्षे,ध०२अधि० संवत्सरे, ज्ञा०१श्रु०१अ०। रुक्खाणं तयापत्तफलाणि पडताणि तिफला य पडिया / सो सारएण हायणी स्त्री० (हापनी) हापयति पुरुषमिन्द्रियेष्विति, इन्द्रियाणि मनाक् उण्हेण कक्को जाओ तं निविण्णो पियइ, तेणं पोट्टे भिण्णं, सोहिए, सज्जो स्वार्थग्रहणाय पटूनि करोतीति हापनी। स्त्रियाम, स्था० 10 ठा०३ जाओ।आगओ सगिह,जणो भणइ किहते नटुंभणइ-देवेहि मे नासियं, उ०। दशविशेषे, तं०। ताणि पेच्छइ-सडसडिंताणि, किह तो तुम्भे वि मम खिंसह ? ताहे ताणि भणंति-किंतुमे पावियाणि? भणइ-वाढं ति, सोजणेण खिंसिओ, छट्ठी उहायणी नामा, जं नरो दसमस्सिओ। विरलई उ कामेसु, इंदिएसु य हायई // 6 // ताहेनट्ठो गओरायगिहं दारवालिएणसमंदारेवसइ, तत्थ वारजक्खणीए सो मरुओ भुंजइ, अण्णया बहू उंडेरया खइया, सामिस्स समोसरणं / षष्ठी हापनी नाम्नी दशा वर्तते, यां हापनी दशां नर आश्रितः "विरज्जइ' सोवारवालिओतंठवेत्ता भगवओवंदओएइ।सो बारंनछड्डेइ, तिसाइओ त्ति प्रवाहेण विरक्तो भवति। केभ्यः ? कामेभ्यः, काम्यन्त इति कामाः मओ वावीए मंडुको जाओ। पुत्वभवं संभरइ उत्तिण्णो वावीए पहाइओ कन्दाभिलाषास्तेभ्यः इन्द्रियेषु श्रवणघ्राणचक्षुर्जिह्वास्पर्शनलक्षणेषु सामिवंदओ, सेणिओय नीति,तत्थेगेण वारवालिओ किसोरेण अक्कतो हीयते-हानि गच्छतीत्यर्थः / त। मओ देवो जाओ, सक्को सेणियं पसंइ। सो सोमसरणे सेणियस्स मूले हार पुं० (हार) अष्टादशसरिके, रा० / जं० / कल्प० / जी० / ज्ञा० / कोढियरूवेणं निविट्ठो तं चिरिका फोडित्ता सिंचइ तत्थ सामिणा छियं आभरणविशेषे, जी० 3 प्रति० 4 अघि० / ज्ञा०। "सेणियस्स किर भणइ-मर-सेणियं जीव, अभयं जीव वा मर वा कालसोरियं मा मरमा राणो जावतियं रज्जस्स मोल्लंतावतियं देवदिन्नस्स हारस्सा (आव०) जीव। सेणिओ कुविओ भट्ठारओ मर भणिओ, मणुस्सा सणिया, उहिए हारस्स का उप्पत्ती-कोसं-वीएणयरीए धिज्जाइणी गुठ्विणी पई भणइ समोसरणे पलोइओ, न तीरइ जाउं देदो त्तिगओ घरं, बिइयदिवसे पए घयमोल्लं विढवेहि, कं मग्गामि ? भणइ-रायाणं पुप्फेहि ओलग्गाहि, न आगओ, पुच्छइ--सो को त्ति ? तओ सेडुगवत्तंतं सामी कहेइ, जाव देवो य वारिजिहिसी। सो य ओलग्गिओ पुप्फफलादीहिं, एवं कालो वचइ, जाओ। ता तुडभेहिं छीए किं एवं भणइ ? भगवं मम भणइ-किं संसारे पजोओ य कोसंबिं आगच्छइ, सो य सयाणीओ तस्स भएण जउणाए अच्छह निव्वाणं गच्छेति, तुमं पुण जाव जीवसि ताव सुह, मओ नरयं दाहिणं कूलं उट्ठवित्ता उत्तरकूलं एइ / सो य पञ्जोओ न तरइ जउणं जाहिसि त्ति। अभवो इहविचेइयसाहुपूयाएपुण्णं समजिणइमओ देवलोगं उत्तरिठ, कोसंवीए दक्षिणपासे खंधावारं निवेसित्ता चिट्ठाता वेइ-जे जाहिति। कालो जइ जीवइ दिवसे दिवसे पंच महिससयाई वावाएइ मओ य तस्स तणहारिगाई तेसिं वायस्सिओ गहिओ कन्ननासादि छिंदइ, नरए गच्छइ। राया भणइ-अहं तुब्मेहिं नाहेहिं कीस नरयं जामि ? केण सयाणि य मणुस्सा एवं परिखीणा / एमाए रत्तीए पालाओ, तं च तेण उवाएण वानगच्छेजा ? सामी भणद-जइ कविलं माहणिं भिक्खंदावेसि पुप्फपुडियागएण दिलु, रण्णो य निवेइयं, रया तुट्ठो भणइ-किं देमि ? कालसूरियं सूर्ण मोएसि तो न गच्छसि नरयं! वीमंसियाणि सव्वप्पगारेण भणति-बंभणि पुच्छामि, पुच्छित्ता भणइ-अग्गासणे कूरूं मग्गाहि त्ति, नेच्छंति, सोय किर अभवसिद्धीओ कालो, धिज्जाइयाणिया कविला न एवं सो जेमेइ दिवसे दिवसे दीणारं देइ दक्खिणं, एवं ते कुमारामचा पडिवज्जइ जिणवयणं / सेणिण्ण धिजाइणी भणिया सामेण-साहू वंदहि, चिंतेति-एस रण्णो अग्गासणिओ दाणमाणग्गिहीओ कीरउत्तिते दीणारा सा नेच्छइ, मारेमि ते, जहा वि नेच्छइ। कालो विनेच्छइत्ति, भणइ-मम देंति, खद्धादाणिओ जाओ, पुत्ता वि से जाया, सो तं बहुयं जेमेयव्वं, न गुणेण एत्तिओ जणो सुहिओ नगरं च एत्थ को दोसो ? तस्स पुत्तो पालगो तीरइ / ताहे दक्खिणालोभेण वमेउ वमेउ जिमिओ, पच्छा से कोढो / नाम सो अभएण उवसामिओ, कालो मरिउमारद्धो, तस्स पंचमहिसजाओ, अभिग्रस्तस्तेन, ताहे कुमारामचा भणंति-पुत्ते ! विसजेह, ताहे | गसयघातेहिं से ऊणं अहेसत्तमयापाउग्गं / अण्णया महिससयाणि पंच
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy