SearchBrowseAboutContactDonate
Page Preview
Page 1219
Loading...
Download File
Download File
Page Text
________________ हरिय 1195 - अभिधानराजेन्द्रः - भाग 7 हरिवास कइणं भंते हरियकाया हरियकायसया पण्णत्ता ? गोयमा! | हरियालगुलिया स्वी० (हरितालगुटिका) हरितालिकासारनिर्वर्त्तिततओ हरियकाया तओ हरियकायसया पण्णत्ता, फलसहस्संच गुटिकायाम्, जी०३प्रति० ४अधि० / रा० बिंटबद्धाणं फलसहस्संच णालबद्धाणं,ते सम्वे हरितकायमेव हरियालभेय पुं० (हरितालभेद) हरितालिकाच्छेद, जी० ३प्रति०४ समोयरंति। अधिकारा०। 'कइण' मित्यादि, कति भदन्त ! हरितकायाः कति हरितकायशतानि हरियालिया स्त्री० (हरितालिका) दूर्वायाम्, ज्ञा० १श्रु० 110 / दे० प्रज्ञप्तानि ? भगवानाह-गौतम ! त्रयो हरितकायाः प्रज्ञप्ता-जलजाः ना० / कल्पका पृथिवीविकारवर्णकद्रव्ये, रा०। जं०। स्थलजा उभयजाः, एकैकस्मिन् शतमवान्तरभेदानामिति, त्रीणि | हरियाहडिया स्त्री० (हृताहृतिका) पूर्वं हृतं पश्चादाहृतम् आनीतं वस्त्रं हरितकायशतानि। फलसहस्संचे त्यादि, फलसहसंच'वृन्तबन्धानां हृताहृतं तदेव हृताहृतिका / स्वार्थे कप्रत्ययः, अतिवर्तन्ते स्वार्थिक'वृन्ताकप्रभृतीनां फलसहस्रं च नालबद्धानां, 'तेऽवि सव्वे' इत्यादि, प्रत्ययप्रकृतिलिङ्गवचनानीतिवचनादत्र रूढितः स्त्रीलिङ्गनिर्देशः।स्तेनैः तेऽपि सर्वे भेदा अपिशब्दादन्येऽपि तथाविधाः हरितकायमेव समवत- | पूर्व हृते पश्चादानीत्ते, बृ०१३०३ प्रक०। रन्ति हरितकायेऽन्तर्भवन्ति हरितकायोऽपि वनस्पतौ वनस्पतिरपि * हरिताहतिका त्रि० हरितेषु वनस्पतिषु आहृतं हरिताहृतिक। वनस्पस्थावरेषु स्थावरा अपि जीवेषु / जी० ३प्रति० 130 / जात्यार्यभेदे, तिष्वाहते, स्तेनानीतप्रतीच्छायां च / व्य० उ० / ('उवहि' शब्दे प्रज्ञा० १पद / (वक्तव्यता 'आयरिय' शब्दे द्वितीयभागे 337 पृष्ठे द्वितीयभागे 1075 पृष्ठे हृताहृतिकावस्वग्रहणं निषिद्धम्।) उक्ता / ) हरिरेणु पुं० (हरिद्रेणु) नीलवर्णपांशौ, ज्ञा० १श्रु०१६ अ०। हरियग पुं० (हरितक) जीरकादिके, चं० प्र०२०पाहु० / भ०। सू०प्र०। हरिल पुं०(हरिल) नागदत्ता-यशोमती-रत्नवतीनाम्नांब्रह्मदत्तचक्रिभास्था०। ह्रस्वतृणे, ज्ञा० १श्रु०१अ०। र्याणां पितरि, उत्त०१३ अ०। हरियपण्णी स्त्री० (हरितपर्णी) केषुचिद्गृहेषु राज्ञो दण्डं दत्त्वा देशता- हरिवंस पुं० (हरिवंश) हरिः-पूर्वभक्वैरिसुरानीतहरिवर्षक्षेत्रयुगलं तस्य पहारार्थमागन्तुकः पुरुषो मार्यते गृहस्योपरिष्टात् आम्रवृक्षशाखा चिह्न वंशो हरिवंशः। कल्प 1 अधिरक्षण! हरेः पुरुषविशेषस्य वंशो, हरिवंशः / क्रियते योऽप्यन्योऽविज्ञात आगमिष्यति सोऽप्येवं भविष्यतीति सूचके हरिवर्षजातहरिनाम्नः पुरुषजातायां पुत्रपौत्रादिपरम्परायाम, स्था०१० चिह्न, बृ० १उ०२प्रक०। ठा०३ उ०। कल्प०। कौशाम्बीनगरे केनचिद् राज्ञा काचित् शालापतिहरियकति स्त्री० (हरितकान्ति) शाकबहुलदेशे शाकभक्षणे, वृ० 130 भार्या वनमाला नाम्नी सुरूपेति स्वान्तःपुरे क्षिप्ता, सशालापतिस्तस्या २प्रक०। औ०। वियोगेने विकलो जातो यं कंचन पश्यति तं वनमाला वनमालेति हरियभद्दपुं० (हरितभद्र) यक्षभेदे, प्रज्ञा० १पद। जल्पति / एवं च कौतुकाक्षिप्तैरनेकैः लोकैः परिवृत्तः पुरे भ्रमन् वनमालया हरियमोयण न० (हरितभोजन) हरितानि मधुरतृणकटुभाण्डादीनि एव, समं क्रीडता राज्ञा दृष्टस्ततश्चास्माभिरनुचितं कृतम्, इति चिन्तयन्ती भुज्यन्ते इति भोजनानि / औ०। मधुरतृणादिविशेषरूपेषु भोजनेषु, तौ दम्पती तत्क्षणात् विद्युत्पातेन मृतौ हरिवर्षक्षेत्रे युगलित्वेन समुप्तन्नौ, स्था०६ठा०३उ०। शालापतिश्चतौ मृतौ श्रुत्वा आः पापिनोः पापंलग्रम्, इति सावधानोऽहरियभोयणा स्त्री० (हरितभोजना) हरितानि भोजनानि यस्यां सा भूत्। ततोऽसौ वैराग्यात्तस्तप्त्या व्यन्तरोऽभूत्, विभङ्गज्ञानेन च तौ दृष्ट्या हरितभोजना। हरितभोजनवत्याम, आव० ४अ०। चिन्तितवान्, अहो! इमौ मद्वैरिणौ युगलसुखमनुभूय देवौ भविष्यतस्तत हरियवेरुलियवण्णाभ पुं० (हरितवैडूर्यवर्णाभ) हरितश्चासौ वरुलिय- इमौ दुर्गतौ पातयामीति विचिन्त्य स्वशक्त्या संक्षिप्तदेहौ तौ इहानीतवान, वर्णाभश्चेति।नीलवणे वैडूर्यभेदे, भ०१६श०६उ०। आनीय च राज्यं दत्त्वा सप्त व्यसनानि शिक्षितौ, ततस्तौ तथाभूतौ नरकं हरियसाग न० (हरितशाक) पत्रशाके, विपा०१श्रु०८अ०। गतौ। अथ तस्य वंशो हरिवंशः / कल्प०१ अधि०२ क्षण। आ० म०। हरियसुहुम न० (हरितसूक्ष्म) अत्यन्ताभिनवोद्भिन्ने पृथिवीसमानवणे | हरिवंसकुलुप्पति स्वी० (हरिवंशकुलोत्पत्ति) हरिवंशलक्षणस्य कुलहरितके, स्था०६ठा०३उ० दश०। कल्प०। स्योत्पत्तौ, स्था० 10 ठा० 3 उ०। (अस्या व्याख्या 'अच्छेर' शब्दे से किं तं हरियसुहुमे ! हरियसुहुमे पंचविहे पण्णत्ते, तं जहा- प्रथमभागे 200 पृष्ठे गता।) किण्हे जाव सुकिल्ले अत्थि हरियसुहुमे। पुढवी समाणवण्णए | हरिवंसग पुं० (हरिवंशक) हरिवंशजे मनुष्ये, स्था०६ ठा०३ उ०। णामं पण्णत्ते, जे निग्गंथाण वा निग्गंथीणं वा जाव पडिलेहि- | हरिवंसगंडिया स्त्री० (हरिवंशगण्डिका) हरिवंशमात्रवक्तव्यतार्थाधियव्वे भवइ / से तं हरियसुहुमे / कल्प०३अधि०६क्षण। / कारानुगतायां वाक्यपद्धतौ, स०। हरिया स्त्री० (हरिता) जम्बूद्वीपे पूर्वावरेण लवणसमुद्रं समुत्सर्पन्त्यां | हरिवास पुं०(हरिवास) जम्बूद्वीपस्य भरतापेक्षया तृतीये वर्षक्षेत्रे, स्वनामस्वनामख्यातायां नद्याम्, स०१४सम०। ख्याते तदधिपतिदेवे च। स्था० 10 ठा०३ उ०। हरियाल पुं० (हरिताल) पृथिवीकायरूपे, (जी० ३प्रति० ४अधि०१) | कहि णं भंते ! जम्बुद्दीवे दीवे हरिवासे णामं वासे वर्णकद्रव्ये, ज्ञा०१श्रु०१अ०।आचा०। पण्णत्ते ? गोयमा ! णिसहस्स वासहरपब्वयस्स दक्खिणेणं
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy