SearchBrowseAboutContactDonate
Page Preview
Page 1217
Loading...
Download File
Download File
Page Text
________________ हरिएस 1193 - अभिधानराजेन्द्रः - भाग 7 हरिकूड धर्मः-अहिंसाद्यात्मको हृदः-कर्मरजोऽपहन्तृत्वाद्ब्रह्मेति-ब्रह्मचर्य भंजित्ता चलंतेण दिलु हरिकंखीगामे तं चेइयं / भज्झं पविसित्ता भग्गा शान्तितीर्थ, तदासेवनेन हि सकलमलमूलं रागद्वेषावुन्मूलितावेव भवतः, भगवओ पासनाहपडिमा / तं च गामं उवद्दवित्ता चलिओ सुट्ठाणं पइ तदुन्मूलनाच नकदाचिन्मलस्य सम्भवोऽस्ति, सत्याधुपलक्षणं चैतत्, मल्लारो। पुणो वसिओ गामो समागया गुट्ठियसवाया भगवंतं भग्गं तं तथा चाऽऽह-"ब्रह्मचर्येण सत्येन, तपसा संयमेन च / मातङ्गर्षिर्गतः निरूवित्ता परुप्परं भणिओऽहिवती अहो ! भगवओ महामहप्पस्सावि शुद्धिं, न शुद्धिस्तीर्थयात्रया / / १॥"अथवा-'ब्रो' ति ब्रह्मचर्यवन्तो कहं नाम भंगो विहिओ चिलाएहिं, कत्थ पुण सा भगवओ तारिसी कला मतुब्लोपादभेदोपचारद्वा साधव उच्यन्ते, सुव्वयत्ययाचैकवचनं, सन्ति- गय त्ति? तओ तेसिं पसुत्ताणं सुमिणे आइट्टमहिट्ठायगसुरेहिं, जहा एयाए विद्यन्ते तीर्थानि ममेति गम्यते, उक्तं हि "साधूनां दर्शनं श्रेष्ठ, तीर्थभूत पडिमाए खंडाणि सव्वाणि एगट्ठीकाऊण गब्भहरे ठवित्ता दुवारकवाडं हि साधवः। तीर्थं पुनाति कालेन, सद्यः साधुसमागमः॥१॥' किं च रुधित्ता भयं दाऊण छम्मासे जाव पडियालेयव्वं / तओ परं दुवारभवत्प्रतीततीर्थानि प्राण्युपमईहेतुतया प्रत्युत मलोपचयनिमित्तानीति मुग्धाडियव्वं पडिमा निरिक्खियव्वा संपुण्णमंगोवंगा होहिइ / गुडिएहिं कुतस्तेषां शुद्धिहेतुता? तथा चोक्तम्-"कुर्याद्वर्षसहस्रंतु, अहन्यहनि भोग काऊण तहेव कयं जाव पंच मासा बोलीणा, छट्ठस्स पारंते मजनम् / सागरेणापि कृत्स्नेन, वधको नैव शुद्ध्यति॥१॥" हृदशा उस्सुगीहोऊण गोडिएहिं दुवारमुग्घाडियं जाव दिट्ठा भगवओ संपुण्णंन्तितीर्थे एव विशिनष्टि-अनाविले मिथ्यात्वगुप्तिविराधना-दिभिरकलुषे गोवंगकप्पा केवलं ठाणे ठाणे मसनिवहपूरिआ / तओ तत्तमवियारित्ता अनाविलत्वादेवात्मनोजीवस्य प्रसन्ना-मनागप्यकलुषा पीताद्यत्यतरा तेहिं आहूओ सुत्तधारो / तेण टंकियाए मसा छिंदिउमारद्धा जाव निसरियं मसेहिंतो रुहिरं। तओ भीआ गुडिआ भूओ-भूओ भोगाइएहिं लेश्या यस्मिंस्तदात्मप्रसन्नलेश्यं तस्मिन्, अथवा-आप्ता प्राणिनामिह पसाएउमारद्धा, तओरत्तीए सुमिणो आइट्टमहिट्ठायगेहिं, जहा-नसोहणं पत्र च हिता प्राप्ता वा तैरेव प्रसन्नलेश्या-उक्तरूपा यस्मिंस्तदात्मप्रसन्नलश्य तस्मिन्नेवंविधे धर्महदे, ब्रह्माख्यशान्तितीर्थे च यदाह-ब्रह्मशब्देन कयं तुम्मेहिं जओ अपुन्नाए वि छम्मासीए दुआरमुग्धाडिअमिति / दारे दिवा पाससामिस्स पडिमा निरुवहयअखंडिअंगोवंगा केवलं नहसुत्तीसु ब्रह्म-वर्यवन्त उच्यन्ते तत्पक्षे वचनविपरिणामेन विशेषणद्वयं व्याख्येयं, अंगुढे य मणागं तुच्छा, परिट्ठियंगुट्ठियापुव्वं च पूइओ पवद्यागच्छंति 'जहिंसि' त्ति यत्रास्मि स्नात इव स्नातः-अत्यन्तशुद्धिभवनाद्विमलो चाउद्दिसाओ संघा, करिति जत्तामहूसवं। एव च सुकरकारी माहप्पनिही भावमलरहितोऽत एवाऽतिविशुद्धो-गतकलङ्क, 'सुसीतीभूओ' त्ति सिरीपासनाहो "इय हरिकंखीनयरे, पारहिअस्सासएण तणयस्स / सुशीतीभूतो रागाद्युत्पत्तिविरहतः सुष्टु शैत्यं प्राप्तः, पठ्यते च-'सुसील सिरिजिणपहसूरीहिं, कप्पो विहिओ समासेणं॥१॥" इति। ती०२८ भूओ' ति सुष्टु-शोभनं शीलं-समाधानं चारित्रं वाभूतः-प्राप्तः सुशील कल्प। भूतः प्रजहामि-प्रकर्षण त्यजामि दूषयति-विशुद्धमप्यात्मानं विकृति हरिकंत पुं० (हरिकान्त) दक्षिणात्यानां कुमाराणामिन्द्रे, भ० 3 श० नयतीति दोषः-कर्मतम्, अनेनैतदाह-ममापि हृदतीर्थे एव शुद्धिस्थानं 8 उ० / स्था० स०। प्रज्ञा० / परमेवंविधे एवेति, निगमयितुमाह–'एतदि' त्यनन्तरमुक्तं स्नानं- हरिकंतप्पवायदह पुं० (हरिकान्ताप्रपातहद) हरिकान्तायाः महानद्याः रजोहीनं कुशलैः-प्रागुक्तरूपैर्दृष्ट-प्रेक्षितमिदमेव महास्नानं, न तु प्रपातहदे, हरिकान्तोक्तरूपा महानदी यत्र निपतति, यश्य हरित्कुण्डयुष्मत्प्रतीतम्, अस्यैव सकल-मलापहारित्वाद्, अत एव चेदं ऋषीणां समानो हरिद्वीपसमानेन हरिकान्तादेवीद्वीपेन सभवनेन भूषितमध्यप्रशस्तं-प्रशंसास्पदं, न तु जलस्नानवत्सदोषतया निन्द्यम्, अस्यैव भागः स हरिकान्ताप्रपातहद इति। स्था०२ ठा०३ उ०। फलमाह-'जहिंसि' त्ति सुब्व्यत्ययाद्येन स्नाता विमला विशुद्धा इति हरिकता स्त्री० (हरिकान्ता) हरिवर्षे महानद्याम्, रा० / जं० / स०। च प्राग्वत् महर्षयो-महामुनय उतमं स्थानं मुक्तिलक्षणं प्राप्ताः-गता हरिकान्ता तु महापद्महदा देवोत्तरेण तोरणेन निर्गत्स पश्चोत्तराणि षोडश इति सूत्रद्वयार्थः / इतिः परिसमाप्तौ, ब्रवीमीति पूर्ववद्, गतोऽनुगमः शतानि सातिरेकाणि उत्तराभिमुखीपर्वतने गत्वा सातिरेकयोजनशतसम्प्रति नयास्ते च प्राग्वदेव / उत्त० 12 अ० 1 स्था० / ती० / व्य० / द्वयप्रमाणेन प्रपातेन हरिकान्ताकुण्डे तथैव प्रपति ( मकर-मुखजिति प्रश्न०। राजगृहनगरे श्रेणिकस्याध्यापक, नि० चू०१ उ०। काप्रमाणं पूर्वोक्तद्विगुणं, ततः प्रपातकुण्डादुत्तरतोरणेन निर्गत्य हरिवर्षहरिओभास पुं० (हरितावभास) हरितत्वेन अवभासमाने, रा०। जी०।" मध्यभागवर्त्तिनं गन्धापातिवृत्तवैताढ्यं योजनेनासम्प्राप्ता पश्चिमाभिहरिकंखीणयर न० (हरिकंखीनगर) स्वनामख्याते नगरे, ती० / मुखीभूता षट्पञ्चाशता सरित्सहसौः समग्रा समुद्रमभि-गच्छति, इयं "पणमिय पासजिणेस, हरिकंखीणयरचेइयनिविट्ठ। तस्सेव कप्पमप्पं | घ हरिकान्ता प्रमाणतो रोहिन्नदीतो द्वीगुणेति / स्था० 2 ठा० 3 उ०। भणामि निद्दलिअकप्पमयं // 1 // ' गुञ्जरधराए हरिकंखी नामो अभिरामो | हरिकंताकूड पुं० (हरिकान्ताकूट) नदीदेवतासत्के कूटे, स्था० 5 ठा० गामो अच्छइ / तत्थ जिणभवणे उत्तुंगसिहरे सन्निहियपाडिहेरा 3 उ०। जम्बूद्वीपे महाहिमवतः षष्ठे कूटे, स्था०२ ठा०३ उ०। सिरिफार ह-पडिमा विविहपूआहिं पूइजइ भविअजणेणं ति काउं। | हरिकण्ण पुं० (हरिकर्ण) अपरनामके अन्तीपे, नं०। अन्नया चोलुक्कवंसपईवेण सिरिभीमदेवरज्जे तुरुक्कमंडलाओ आगएणं | हरिकू ड पुं० (हरिकूट) नीलवत्पर्वतस्य नीलवत्कू टाइक्षिसबल-वाहणेण अतनुचुक्काभिहाणमल्लारेण अणहिलवाडयपट्टणगढ़ | णतः सहस्रप्रमाणे विद्युत्प्रभवतिकूटे, स्था०९ ठा०३ उ०।
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy