SearchBrowseAboutContactDonate
Page Preview
Page 1207
Loading...
Download File
Download File
Page Text
________________ हरि 1153 - अभिधानराजेन्द्रः - भाग 7 हरिएस हरिपुं० (हरि) वासुदेवे, सूत्र०१ श्रु०१अ०१ उ०।स्था० / अष्ट०। सिंह, स्था० 4 ठा०२ उ० / शाखामृगे, आव० 4 अ०। स्था० / हरिवर्षक्षेत्रविशेषस्याधिष्ठातृदेवे, स्था०६ ठा०३ उ०1०। विद्युत्कुमारेन्द्रे, आ० चू०१ अ० / महाग्रहे, चं० प्र० 20 पाहु० / (अत्रत्या व्याख्या 'महग्गह' शब्दे पञ्चमभागे 171 पृष्ठे गता।) औत्तराहाणामग्निकुमाराणामिन्द्रे, स्था०२ ठा०३ उ०। हरिअंद पुं० (हरिश्चन्द्र)"श्चो हरिश्चन्द्रे" |10|2|7 // इति श्वस्य लुक् / हरिअंदो। सूर्यवंशजे त्रिशङ्कपुत्रे नृपविशेष, प्रा०। हरिएस पुं० (हरिकेश) मातङ्गेचाण्डाले, उत्त०। हरिकेशनिक्षेपमाह नियुक्तिकृत्हरिएसे णिक्खेवो, चउविहाँ दुविहाँ होइ दवम्मि। आगम नोआगमतो, नोअगमतो य सो तिविहो // 318 // जायणसरीरभविए, तव्वइरित्ते य सो पुणो तिविहो। एग भवियबद्धाउ य, अभिमुहतो नामगोए य॥३१९ // हरिएसनामगोअं, वेअंतो भावओ अहरिएसो। तत्तो समुट्ठियमिणं, हरिएसिजं ति अज्झयणं / / 320 // हरिकेशे निक्षेपश्चतुर्विधो नामादिः, तत्र नामस्थापने क्षुण्णे, द्विविधो | भवति द्रव्ये-द्रव्यविषयः-आगमतो, नोआगमतश्च / तत्र आगमतो ज्ञाताऽनुपयुक्तो, नोआगमतश्च स त्रिविधो ज्ञशरीरभव्यशरीरतद्व्यतिरिक्तश्च / स पुनः त्रिविधः-एकमविको बद्धायुष्कोऽभिमुखनामगोत्रश्च / हरिकेशनामगोत्रं वेदयन् भाववस्तु हरिकेश उच्यते, ततोऽभिधेयभूतात् समुत्थितमिदं हरिकेशीयमित्यध्ययनमुच्यते इति शेषः, इतिगाथात्रयार्थः / सम्प्रति हरिकेशवक्तव्यतामाह नियुक्तिकृत्पुव्वभवे संखस्स उ, जुदरम्नो अंतिअंतु पव्वजा। जाईमयं तु काउं, हरिएसकुलम्मि आयाओ।। 321 // महुराए संखो खलु, पुरोहिअसुओ अ गयउरे आसी। दट्ठण पाडिहेरं, हुयवहरत्थाइनिक्खंतो // 322 / / हरिएसा चंडाला, सोवाग मयंग बाहिरा पाणा। साणधणा य मयासा, सुसाणवित्तीय नीया य। 323 / जम्मं मयंगतीरे, वाणारसिगंडितिदुगवणं च। कोसलिएसु सुभद्दा, इसिवंता जन्नवाडम्मि।। 324 / / बलकुट्टे बलकुट्टो, गोरी गंधारि सुविणगवसंतो। नामनिरुत्ती छण स-प्प संभवो दुंदुहे बीओ / / 325 // भहएणेव होअव्वं, पावइ भवाणि भइओ। सविसो हम्मए सप्पो, भेरुंडो तत्थ मुचई / / 326 / / इत्थीण कहित्थ वट्टई, जणवयरायकहित्थ वट्टई। पडिगच्छह रम्मतिंदुअं, अइसहसा बहुमुंडिएजणे / 327 / / एतदक्षरार्थः सुगम एव, णवरं 'अंतियं तु इति अन्तिकेसमीपेतुः पूरणे, 'पाडिहरं ति प्रतिहारो-दौवारिकस्तद्वत्सदा सन्निहितवृत्तिर्देवतावि- | शेषोऽपि प्रतिहारस्तस्य कर्म प्रातिहार्यम्, तचेह हुतवहरथ्यायाः शीतलत्वम् तथा हरिकेशाश्चाण्डालाः श्वपाकाः मातङ्गा बाह्याः पाणाः श्वधनाश्चमृताशाः श्मशानवृत्तयश्च नीचाश्चेत्येकार्थिकाः, तथा 'मयङ्गतीरे' त्ति मृतेव मृता विवक्षितभूदेशे तत्कालप्रवाहिणी साचासौ गङ्गाच मृतगङ्गा तस्यास्तीरं तस्मिन् ऋषिवान्ताऋषित्यक्ता, तथा भद्र एव भद्रको; यो न कस्यचिदशुभे प्रवर्त्तते, भद्राणि-कल्याणानि, तथा स्त्रीणां कथा तासां नेपथ्याभरणभाषादिविषयाअत्र-अस्मिन् यत्याश्रमे प्रवर्तते, 'जणवयरायकह त्ति जनपदकथा मालवकादिदेश-प्रशंसा-निन्दात्मिका राजकथाच राज्ञां शौर्यादिगुणवर्णनादिरूपा, 'पडिगच्छह त्ति तिव्यत्ययात् प्रतिगच्छामो-निवर्तावहे, 'अयी' त्यामन्त्रणे 'सहसेत्यपर्यालोच्य, कोऽर्थः? अपरीक्षितयोग्यताविशेषो, 'बहुर्मुण्डितो जनो' मुण्डमात्रेणैव गृहीतदीक्षः प्रायोजनो, गृहीतभावदीक्षस्तुस्वल्प एवेति भावः। तथेहाद्यगाथाया एव पादद्वयं द्वितीयगाथाया स्पष्टीकृतं, ततस्तृतीयपादः स्पष्ट एवेति, शेषगाथाभिश्चतुर्थपादस्य पर्यायदर्शनतस्तस्तूचितार्थाभिधानतश्चाभित्यञ्जनम्। भावार्थस्तुकथानकादवसेयः, तत्र च सम्प्रादयः"महुराए नयरीए संखो नाम जुवराया, सो धम्म सोउं पव्वतितो, विहरतो य गयउरंगओ, तहिं च भिक्खं हिंडतो एग रत्थं पत्तो, साय किर अतीव उण्हा मुम्मुरसमा, उण्हकाले ण सक्कति कोऽवि वोलेडं / जो तत्थ अजाणतो उप्फंपदंति सो विणस्सति। तीसे पुणणामं चेव हुयवहरत्था, तेण साहुणा पुरोहियपुत्तो पुच्छितो-एस रत्था निव्वहति? सो पुरोहियस्स पुत्तो चिंतेति एस डज्झउत्ति निव्वहति इइ वुत्तं, सो पट्ठिओ, इयरो य अलिंदडिओ पेच्छति आतुरियाए गईए वचंततं, सो आसंकाए उइण्णोतं रत्थं, जाव सा तस्स तव्वपभावेणं, सीतीभूया / आउट्ठो-अहो इमो महातवस्सी मए आसादितो, उज्जाणट्ठियं गन्तुं भणति-भगवं ! मए पावकम्मं कयं, कहं वा तस्स मुंचेजामि? तेण भण्णति-पव्ययह, पव्वइतो, जातिमयं रूवमयं च काउंमओ। देवलोगगमणं, चुओ संतो मयगंगाए तीरे बलकोट्टा नाम हरिएसा, तेसिं अहिदई बलकोट्टो नाम, तस्स दुवे भारियाओ-गोरी, गंधारी य / गोरीए कुच्छिसि उववण्णो, सुमिणदसणं, वसंतमासं पेच्छति, तत्थ कुसुमियं चूयपायवं पेच्छइ, सुमिणपाढयाणं कहियं, तेहिं भण्णति महप्पा तेपुत्तो भविस्सति।समएण पसूया, दारगोजाओ कालो विरूओपुव्वभवजाइरूवमयदोसेणं, बलकोट्टेसु जाउ त्ति बलो से नाम कयं / भंडणसीलो असहणो। अण्णया ते छणेण समागया भुंजति सुरं च पिवंति, सोऽवि अप्पियणियं करेइ त्ति निच्छूढो अच्छति समंतओपलोएंतो, जाव अही आगतो। उट्विया सहसा सव्वे, सो अही णेहिं मारिओ, अण्णमुहुत्तस्स भेरुंडसप्पो आगतो / भेरुंडो नाम दिव्वगो, भीया पुण उडिया, णाए दिव्वगो त्ति काऊण मुक्को। बलस्स चिंता जाया--अहो सदोसेण जीवा किलेसभागिणो भवंति, तम्हा--"भद्दएणेव होयव्वं, पावति भवाणिभदिओ। सविसो हम्मति सप्पो, भेरुंडोतत्थ मुचति ॥१॥"एयं चिंतेतो संबुद्धो पव्वतिओविहिरंतोवाणारसिंगओ। उजाणंतेंदु
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy