SearchBrowseAboutContactDonate
Page Preview
Page 1202
Loading...
Download File
Download File
Page Text
________________ हत्थकम्म 1178 - अभिधानराजेन्द्रः - भाग 7 हत्थकम्म कुर्वन् कश्चितचौरः प्राप्यते ततस्तस्य कं दण्डं प्रयच्छथ ? कारणिका विजले वा कईमाकुले व्रजन् प्रयत्नं कुर्वाणोऽपि अवशः पतनं यथा प्राहुः--शिरस्तदीयं गृह्यते। साधवो भणन्ति अस्माकमप्येषा रत्नापहा- प्राप्नोति, तथा श्रमणसुविहितानां सर्वप्रयत्नेनापि निर्विकृतिकविधानरिणी अव्यापादिता मुधैव मुक्ता / ते प्राहुः कानि युष्माकं रत्नानि ? वाचनाप्रदानादिना यतमानानां वसतिदोषेण अनाचारदर्शनान्मोहोदयः साधवो भणन्ति-ज्ञानादीनि / कथं तेषामपहारः ? अनाचारप्रति- संजायते, ततश्च कर्मोदयप्रत्ययिका कस्यचिद् नवचारित्रविराधना सेक्नादपध्यानगमनादिनेति। भवेत् / पञ्चमासादुदीर्णमोहो धृतिदुर्बलश्च उदयमधिसोढुमशक्तो अथ सस्त्रीकः पुरुषः समागच्छेत् सोऽपिवारणीयः। |-- हस्तकर्म करोति। तथा चाह तत्र प्रायश्चित्तमाह-- अहिकारों वारणम्मि, जत्तिय अप्फुण्ण तत्तिया वसही। पढमाएँ पोरिसीए, बितियाततियाएँ तह चउत्थीए। अतिरेगदोस भगिणी, रत्तिं आरखें णिच्छुभणं / / 1246 / मूलं छेदो छम्मा-समेव चत्तारिया गुरुगा / / 1254 / / यत्र केवला पुरुषमिश्रीभावा स्त्री समागच्छति तत्र सर्वत्रापि वारणाया- प्रथमायां पौरुष्यां हस्तकर्म करोति मूलं, द्वितीयायां छेदः, तृतीयायां मधिकारः, साऽपि कर्त्तव्येति भाव अत एव चोत्सर्गतो धङ्घशालायां न षण्मासा गुरवः, चतुर्थ्यां चतुर्मासा गुरवः। वस्तव्यं, किंतु यावद्धि, साधुभिः सा अप्फुण्ण' त्ति व्याप्ता भवति ताव एनामेव नियुक्तिगाथां (भाष्यकारः) व्याचष्टेतीतावत्प्रमाणावसतिन्वेषणीया। अथातिरिक्तायां वसतौ वसन्ति ततो निसि पढमपोरिसीए, अदढधिती सेवणे भवे मूलं। दोषाः पूर्वोक्ता भवन्ति / कारणतस्तस्यामपि स्थितानां कश्चित्पुरुषः पोरिसी पोरिसी हसणे, एक्कं ठाणगं हसई / / 1255 / / निशि-रात्रौ प्रथमपौरुष्यां मोहोद्भवोऽजनियतस्तस्यामेवादृढधृतिर्यदि स्त्रीसहितः समागच्छति, सचानुत्कटैर्वचोभिरिणीयः, वार्यमाणश्च ब्रूयात्-एषा मे भगिनी संरक्षणीया, साधूनां समीपे वा न शङ्कनीया इति हस्तकर्म सेवते तदा मूलम् / अथ प्रथमपौरुषीमतीत्य द्वितीयायां सेवते छद्मना भणित्वा स्थितः, रात्रौ च प्रारब्धवांस्तां प्रतिसेवितुम्, ततः छेदः, द्वेपौरुष्यावधिसह्य तृतीयायां सेवतेषड्गुरवः, मिश्रपौरुषीरधिसह्य चतुर्थ्यां सेवमानस्य चतुर्गुरुकाः। एवं पौरुषीं पौरुषीम् एकैकपौरुषीहसने साधुभिर्वक्तव्यः, अरे! निर्लज्ज ! किमस्मान् स्थितान्न पश्यसि,यदेव प्रायश्चित्तस्थानं हसति। मकार्यं करोषि एवमुक्त्वा निष्काशनं तस्य कर्त्तव्यम्। बितियम्मि वि दिवसम्मि, पडिसेवंतस्स मासियं गुरु। अथासौ निष्काश्यमानो रुष्येत्, रुषश्च छढे पचक्खाणं, सत्तमणे होति तेगिच्छं / / 1256 // आवरितो कम्मेहि, सत्तू विव ऽवहितो थरथरंतो। 'एवं रात्रौ चतुरो यामानविसह्य द्वितीये दिवसे प्रथमपौरुष्यां प्रतिसेवमुंचति य भेंडिता तो, एकेकं ते निवादेमि / / 1250 // मानस्य मांसगुरुकं, ततः परं सर्वत्रापि मासगुरुं, लघूनितु प्रायश्चित्तानि कर्मभिः-कषायमोहनीयादिभिरावृतः-आच्छादितः साधूनामुपरि अत्र न भवन्ति, अत एवेदं हस्तकर्मसेवनमनुद्धातिक-मुच्यते, एवमसौ शत्रुरिव रोषेण थरथरंतो त्तिभृशं कम्पमानः प्रहारं दातुमुत्थितो वाग्योगेन प्रतिसेव्य साङ्घाटिकस्यान्यस्य वा कस्याप्यालोचयेत्। स च प्रागुक्तचभेदिकां गिरं महता शब्देन मुञ्चति, यथा-युष्माकमेकैकं निपातयामि / हस्तकर्मकारकं साधु पञ्चकापेक्षया षष्ठः साधुस्तं प्रति ब्रवीति / यत्कृतं निग्गमणं तह चेव य, णिद्देसें सदोसनिग्गमे जतणा। यदकृतं न भवति, संप्रतिभक्तप्रत्याख्यानमङ्गीकुरु। सप्तमको चैकित्स्यं सज्झाए झाणे वा, आवरणे सद्दकरणे य॥१२५१॥ भवति। इयमत्र भावना-सप्तमो ब्रवीति, अस्य मोहोदयस्य निर्विकृतिका एवं तस्मिन् विरुद्ध तस्या वसतेः साधुभिर्निर्गमनं तथैव कर्त्तव्यम्, यथा वाऽमौदरिकादिरूपा चिकित्सा कर्त्तव्या। पूर्व वेश्यास्त्रियामुक्तं यदि बहिर्निर्दोषम्, अथ सदोषं ततः अनिर्गमे तथाअनिर्गच्छतामियं यतना-स्वाध्यायो महता शब्देन क्रियते, ध्यानं वा पडिलाभणऽट्ठमम्मि, एवमे सङ्गी उवस्सए फासे। ध्यायते, यस्य स्वाध्याये ध्याने वा लब्धिर्न भवति स आवरणं-कर्णयोः दसमम्मि पिता पुत्ता, एकारसमम्मि आयरिए / / 1257 / / स्थगनं विदधाति, शब्दकरणं वा महता शब्देन बोलो विधीयते। एवमपि अष्टमसाधोः प्रतिलाभनायाः उपदेशो भवति, नवमो ब्रूते श्राद्धिका यतमानस्य कस्यापि तत्प्रतिसेवनं दृष्ट्वा कर्मोदयो भवेत्। उपाश्रये समानीयते सा भवतः शरीरं स्पृशेत, दशमसाधोः पितापुत्री ___कथम् ? इति चेदुच्यते युवां संज्ञातिकग्रामं गत्वा चिकित्सां कुरुतमित्युपदेशो भवति, एकादशस्य वडपादवउम्मूलण, तिक्खम्मि वि विजलम्मि वचंतो। साङ्घाटिकसाधोः आचार्या इत्युल्लेखनोपदेशो भवति / किमुक्तं कुणमाणो वि पयत्तं, अवसो जह पावती पडणं // 1252 / / भवति-एकादशोब्रवीति यदाचार्या आदिशन्ति तद्विधेहि, अयं शुद्धः। तह समणसुविहियाणं, सव्वपयत्तेण वीजतंताणं / शेषेषु प्रायश्चित्तमाहकम्मोदयपचइया, विराधणा कस्स वि हवेजा / / 1253 / / छटो य सत्तमो य, अह सुद्धा तेसि मासियं लहुयं / यथा वटपादपस्याऽनेकमूलप्रतिबद्धस्यापि गिरिनदीसलिलवेगेनोन्मू- / उवरिल्ल जं भणंती, थेरस्स वि मासियं गुरअं॥ 1258 // लनं भवति, यथा वा--तीक्ष्णेन नदीपूरेण कृतप्रयत्नोऽपि पुरुषो ह्रियते, षष्ठ सप्तमौ यथा शुद्धौ न, दोषयुक्तादेशं ददाते; यतश्च
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy