________________ संजय 66 - अभिधानराजेन्द्रः - भाग 7 संजय भंते ! किं सन्नोवउत्ते होज्जा नो सन्नोवउत्ते होजा? गोयमा! सन्नो वउत्ते जहा बउसो, एवं०जाव परिहारविसुद्धिए, सुहमसंपराए अहक्खाए य जहा पुलाए / / 25 / / सामाझ्यसंजए णं भंते ! किं आहारए होजा, अणाहारए होजा? जहा पुलाए, एवं०जाव सुहुमसंपराए, अहक्खायसंजए जहा सिणाए।।२६|| सामाइयसंजए णं भंते ! कति भवग्गहणाई होजा ? गोयमा! जहण्णेणं एवं समयं उक्कोसेणं अट्ठ, एवं छेदोवट्ठावणिएऽवि। परिहारविसुद्धिए पुच्छा, गोयमा ! जहण्णेणं एक समयं उक्कोसेणं तिन्नि, एवं०जाव अहक्खाए॥२७॥ [ सू०-७६६] 'सुहमसंपराए' इत्यादौ 'आउयमोहणिज्जवज्जाओ छ कम्मप्पगडीओ बंधई' त्ति सूक्ष्मसम्परायसंयतो ह्यायुर्न बध्नाति अप्रमत्तान्तत्वात्तद्वन्धस्य, मोहनीयं च बादरकषायोदयाभावान्न बध्नातीति तदर्जाः षट् कर्मप्रकृतीबंधनातीति। वेदद्वारे-'अहक्खाये' त्यादौ 'सत्तविहवेयए वा चउविहवेयए व' त्ति यथा-ख्यातसंयतो निर्ग्रन्थावस्थायां 'मोहवज्ज' त्ति मोहवर्जानां सप्तानां कर्मप्रकृतीनां वेदको, मोहनीयस्योपशान्तत्वात क्षीणत्वाद्वा, स्नातकावस्थायांतु चतसृणामेव,घातिकर्मप्रकृतीनां तस्य क्षोणत्वात्। उपसम्पद्धानद्वारे- 'सामाइयसंजएण' मित्यादि, सामायिकसंयतः सामायिकसंयतत्वं त्यजति, छेदोपस्थापनीयसंयतत्वं प्रतिपद्यते, चतुर्यामधत्पिञ्चयामधर्मसंक्रमे पार्श्वनाथशिष्यवत्. शिष्यको वा महाव्रतारोपणे, सूक्ष्मसंपरायसंयतत्वं वा प्रतिपद्यते श्रेणिप्रतिपत्तितः असयमादिर्वा भवेद्भावप्रतिपातादिति / तथा छेदोपस्थापनीयसंयतश्छेदोपस्थापनीयसंयतत्वं त्यजन् सामायिकसंयतत्वं प्रतिपद्यते, यथाऽऽदिदेवतीर्थसाधुः अजितस्वामितीर्थ प्रतिपद्यमानः, परिहारविशुद्धिकसंयतत्वं वा प्रतिपद्यते, छेदोपस्थापनीयवत एव परिहारविशुद्धिसंयमस्य योग्यत्वादिति। तथा परिहारविशुद्धिकसंयतः परिहारविशुद्धिकसंयतत्वं त्यजन् छेदोपस्थापनीयसंयतत्व प्रतिपद्यते पुनर्गच्छाद्याश्रयणात्, असंयमंवा प्रतिपद्यते देवत्वोत्पत्ताविति। तथा सूक्ष्मसम्परायसंयतः सूक्ष्मसंपरायसंयतत्वं श्रेणीप्रतिपातेन त्यजन् सामायिकसंयतत्वं प्रतिपद्यते, यदि पूर्व सामायिकसंयतो भवेत् छेदोपस्थापनीयसंयतत्वं वा प्रतिपद्यते, यदि पूर्व छेदोपस्थापनीयसंयतो भवेत, यथाख्यातसंयतत्व वा प्रतिपद्यते श्रेणीसमारोहणत इति, तथा यथाख्यातसंयतो यथारख्यातसंयतत्वं त्यजन् श्रेणिप्रतिपतनात् सूक्ष्मसम्परायसंयतत्व प्रतिपद्यते असंयम वा प्रतिपद्यते, उपशान्तमोहत्वे मरणात् देवोत्पत्ती, सिद्धिगतिं वोपसम्पद्यते स्नातकत्वे सतीति। आकर्षद्वारेसामाइयसंजयस्स णं भंते ! एगभवग्गहणीया के वतिया आगरिसा पण्णत्ता, गोयमा ! जहन्नेणं जहा बउसस्स, छेदोव- / द्वावणियस्स पुच्छा गोयमा! जहन्नेणं एवं उक्कोसेणं बीसपुहुत्तं / परिहारविसुद्धियस्स पुच्छा, गोयमा ! जहन्नेणं एक्कं , उक्कोसेणं तिन्नि / सुहुमसंपरायस्स पुच्छा, गोयमा ! जहन्नेणं एक्कं, उक्कोसेणं चत्तारि / अहक्खायस्स पुच्छा, गोयमा ! जहन्नेणं एक्कं, उक्कोसेणं दोन्नि / सामाइयसंजयस्सणं भंते ! नाणाभवग्गहणीया केवतिया आगरिसा पण्णत्ता ? गोयमा ! जहा बउसे। छेदोवट्ठावणियस्स पुच्छा, गोयमा! जहन्नेणं दोन्नि, उक्को सेणं उवरिं नवण्हं सयाणं अन्तोसहस्सस्स परिहारविसुद्धियस्स जहन्नेणं दोन्नि, उक्कोसेणं सत्त। सुहमसंपरायस्स जहन्नेणं दोन्नि, उक्कोसेणं नव / अहक्खायस्स जहन्नेणं दोन्नि, उक्कोसेणं पंच। (सू०-७६७) 'छेदोवट्ठावणीयस्से' त्यादौ 'बीसपुहत्तं तिछेदोपस्थानीयस्योत्कर्षतो विंशतिपृथक्त्वं पञ्चषादिविंशतयः आकर्षाणां भवन्ति, 'परिहारविसुद्धियस्से' त्यादौ 'उक्कोसेणं तिन्नि' त्ति परिहारविसुद्धिकसंयतत्वं त्रीन् वारान् एकत्र भवे उत्कर्षतः प्रतिपद्यते, 'सुहमसंपरायस्से' त्यादौ 'उक्कोसेणं चत्तारि'त्ति एकत्र भवे उपशमश्रेणीद्वयसंभवेन प्रत्येक संक्लिश्यमानविशुद्ध्यमानलक्षणसूक्ष्मसंपरायद्वयभावाचतस्रः प्रतिपत्तयःसूक्ष्मसंपरायसयतत्वे भवन्ति, 'अहक्खाथे' त्यादौ 'उकोसेणं दोन्नि' त्ति उपशमश्रेणद्वियसम्भवादिति। नानाभवग्रहणाऽऽकर्षाधिकारे 'छेओयहावणीयस्से' त्यादौ 'उक्कोसेणं उवरि नवण्हं सयाणं अन्तोसहस्स'त्ति, कथम्? किलैकत्र भवग्रहणे षडविंशतय आकर्षाणां भवन्ति, ताश्चाष्टाभिभवैर्गुणिता नव शतानि षष्ट्यधिकानि भवन्ति / इदं च संभवमात्रमाश्रित्य संख्याविशेषप्रदर्शनमतोऽन्यथाऽपि यथा नव शतान्यधिकानि भवन्ति तथा कार्यम् / 'परिहार विशुद्धियस्से' त्यादौ 'उक्कोसेणं सत्त' त्ति कथम् ? एकत्र भवे तेषां त्रयाणामुक्तत्वात्, भवत्रयस्य च तस्याभिधानादेकत्र भवे त्रयं द्वितीये द्वयं तृतीये द्वयमित्यादिविकल्पतः सप्ताऽऽकर्षाः परिहारविशुद्धिकस्येति। 'सुहमसंपरायस्से' त्यादौ 'उक्कासेणं नव' त्ति, कथम्? सूक्ष्म-संपरायस्यैकत्र भवे आकर्षचतुष्कस्योक्तत्वाद्भवत्रयस्य च तस्याभिधानादेकत्र चत्वारो द्वितीयेऽपि चत्वारस्तृतीये चैक इत्येवं नवेति / 'अहक्खाए' इत्यादौ 'उक्कोसेण पंच' त्ति, कथम्? यथा-ख्यातसंयतस्यैकत्र भवे द्वावाकाँ द्वितीये च द्वावेकत्र चैक इत्येवं पञ्चेति। कालद्वारेसामाइयसंजएणंभंते! कालओ केवच्चिर होइ? गोयमा! जहन्नेणं एक्कं समयं उक्कोसेणं दूसेणएहिं नवहिं वासेहिं ऊणिया पुव्वकोडी, एवं छेदोवट्ठावणिए वि। परिहारविसुद्धिए जहन्नेणं एन्कं समयं उक्कोसेणं देसूणएति एगूणतीसाए वासेहिं ऊणियापुव्वकोडी, सुहुमसंपराए जहा नियंठे, अहक्खाए जहा सामाइयसंजए।