SearchBrowseAboutContactDonate
Page Preview
Page 1195
Loading...
Download File
Download File
Page Text
________________ सोहि ११७१-अभिधानराजेन्द्रः - भाग 7 सोअरिय जयदशमी यावत् खण्डाविहरणं कथं न शुद्ध्यतीति? प्रश्नः, अत्रोत्तरम्- सर्वस्नानकरणेऽप्येकान्तो ज्ञातो नास्ति, हस्तपादप्रक्षालनेन शुद्ध्यपरम्परया खण्डाविहरणं निषिध्यते इति-॥३१७।। सेन०३ उल्ला०। न्तीति // 167 / / सेन० ४उल्ला० / तथा-श्राद्धा दन्तधावनं कृत्वैव तथा कश्चिद् श्राद्ध एकाशनद्व्यशनप्रत्याख्यानेन विना प्रासुकजलं देवपूजां कुव॑न्त्यन्यथा वेति ? प्रश्नः, अत्रोत्तरम्--'शुचिः पुष्पाभिषपिबति पाणस्साद्याकारनुचरति तस्य रात्रौ द्विधाहारस्त्रिधाहारो वा कृतः स्तोत्रै' रिति योगशास्त्रादिवचनान्मुख्यवृत्त्या दन्तधावनं कृत्वैव देवपूजां शुद्ध्यति किं वा चतुर्विधाहार इति? प्रश्नः, अत्रोत्तरम्-रात्रौ चतुर्वि कुर्वन्ति, पोषधोपवासादिकर्तुकामाश्च दन्तधावनं विनाऽपि देवपूजां धाहारं करोतीति परम्पराऽस्ति // 4 // सेन०४ उल्ला० / तथा येन कुर्वन्ति, प्रत्याख्यानस्य बहुफलत्वादिति ज्ञायते / / 168 || सेन०४ नमस्कारसहितप्रत्याख्यानं कालवेलायां न कृतं तस्य पश्चात्पौरु उल्ला ष्यादिप्रत्याख्यानं कर्तुं शुद्ध्यति न वा ? इति प्रश्नः, अत्रोत्तरम् * शोधिन् त्रि० शोधयत्यात्मपराविति शोधिः / स्वपरशोधके, ज्ञा० नमस्कारसहितप्रत्याख्यानं विना पौरुष्यादिप्रत्याख्यानं कर्तुन शुद्ध्य १श्रु०१ अ०। त्येवंविधाक्षराणि श्राद्धविधिप्रमुखग्रन्थेषु सन्तीति ज्ञेयम्॥३३।। तथा सोहिकप्पपुं० (शोधिकल्प)शोधिः प्रायश्चित्तं द्रव्यादिषुरुषभावेन कल्पते प्रतिष्ठितजिनप्रतिमा विक्रयकारिभिः समुच्छेदितनामलक्षणाः श्राद्धैर्द्र यत्र सशोधिकल्पः। शुद्धाचारे, नि० चू०२० उ०। व्यव्ययेन गृहीताः सन्ति, तेन तन्नामोच्चारावसरे कस्य जिनस्येयं प्रतिमेति सोहिय त्रि० (सोधित) मार्जनिकादिभिः शुद्धिमापादिते, स्था० 4 ठा० वक्तुं कथं शक्यते ? ततो यदि लक्ष्मादिकरणविधिर्भवति तर्हि तथा 2 उ०। सूत्र० / उत्त०।"इणं पच्चक्खाणं सोहियं तीरियं पारियं"गुर्वादिप्रसाद्यमिति प्रश्नः, अत्रोत्तरम्-प्रतिष्ठितजिनप्रतिमानामभिधानलक्ष प्रदत्तशेषभोजनासेवनेन राजिते, प्रव० 4 द्वार / गुरुदत्ताद्दर्शनादिशेषणादि प्रायस्तु न कर्त्तव्यं, पुनः प्रतिष्ठाकर्तुरज्ञातत्वादिकारणेन यद्यावश्यकं कर्तव्यं भवति तदा तद्विधाय प्रतिष्ठितवासक्षेपादिना शुद्धिर्भवतीति भोजनसेवनयैव हेतुभूतया सेविते, पं०व०२ द्वार।दशा०।शोधितस्तज्ञायते इति / 41 / / सेन०४ उल्ला० / तथा-प्रतिमाधरः श्रावकः त्समाप्तावुचितानुष्ठानकरणतः स्था०शोधितमन्येषामपि तदुचिताना श्राविका वा चतुर्थी प्रतिमात आरभ्य चतुष्पवर्वीपौषधं करोति तदा दानादतिचाग्वर्जनाद्वारा प्रश्न०१ संब० द्वार/आ०म०/आव० शाधितो पाक्षिकपूर्णिमाषष्ठकरणाभावे पाक्षिकपौषधं विधायोपवासं करोति निराकृतातिचारत्वात्। भ०२श०१ उ०। पूर्णिमायां चैकाशनकं कृत्वा पौषधं करोति तत् शद्ध्यति न वा ? इति सोहियर त्रि० (शोधिकर) अनन्तानुबन्धक्षयप्रक्रमेणशुद्धिजनके, आचा० प्रश्नः, अत्रोत्तरम्-प्रतिमाधरः श्रावकः श्राविका वा चतुर्थीप्रतिमात १श्रु०६ अ०१ उ०। आरभ्यचतुष्पीपौषधं करोति तदा मुखवृत्त्या पाक्षिकपूर्णि-मयोश्चतु सोहिल्ल त्रि० (शोभावत्)"आल्विल्लोल्लाल-वन्त-मन्तेत्तेरविधाहारः षष्ठ एव कृतो युज्यते कदाचिच्च यदि सर्वथा शक्तिर्न भवति मणा मतोः" / / 8 / 21156 / / इति मतोः स्थाने इल्लादेशः। तदा पूर्णिणमायामाचामाम्लं निर्विकृतिकं वा क्रियते, एवंविधाक्षराणि सोहिल्लो। शोभाविशिष्टे, प्रा०२ पाद। सामाचारीग्रन्थे सन्ति, परमेकाशनकं शास्त्रे दृष्ट नास्तीति॥४२॥सेन० सोही (देशी) भूतभविष्यत्कालयोः, दे० ना०५ वर्ग 58 गाशा। 4 उल्ला०। तथा-त्रिकालपूजाकरणे प्रभाते मालादि निर्माल्यमपास्य साहेउं अव्य० (शोधयित्वा)उद्धृत्येत्यर्थे, पं०व०२ द्वार। सवस्नानेन वासपूजा क्रियतेऽन्यथा वेति? प्रश्नः, अत्रोत्तरम्-प्रभाते / सोअरिय पुं० (सौदर्य) समाने उदरे शेते इति सौदर्यः। सहोदरभ्रातरि, पुष्पमालादि निर्माल्यमनपास्य श्राद्धा वासपूजां कुर्वन्तो दृश्यन्ते, | प्रा० 1 पाद। A इति श्रीसौधर्मबृहत्तपोगच्छीय-कलिकालसर्वज्ञकल्पप्रभु. श्रीमद्भारक-जैनश्वेताम्बराऽऽचार्यश्री 1008 / श्रीमद्विजयराजेन्द्रसूरीश्वरविरचिते _ "अभिधानराजेन्द्रे" सकाराऽऽदिशब्दसङ्कलनं समाप्तम् /
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy