SearchBrowseAboutContactDonate
Page Preview
Page 1183
Loading...
Download File
Download File
Page Text
________________ सोमणस 1156 - अभिधानराजेन्द्रः - भाग 7 सोमणस भावः सौमनस्यम् / शोभने मनसि, रा०। भ० जी०। आ० म०। *सोमनस पुं० जम्बूद्वीपे मन्दरस्य दक्षिणतः देवकुरुषु अश्वस्कन्धसदृशे वक्षस्कारपर्वते, तदधिपतौ च / स्था०२ ठा०३ उ०। दो सोमणसा / स्था०२ ठा०३ उ०। निषधस्य पर्वतस्योत्तरस्यां मन्दरस्या दक्षिणपूर्वस्यामानेयदिशि मङ्गलावतीविजयस्य पश्चिमायां देवकुरूणां पूर्वस्यां सौमनसो वक्षस्कारपर्वतः। जं०४ वक्ष। कहिणं भन्ते ! जम्बुद्दीवे दीवे महाविदेहे वासे सोमणसे णामं वक्खारपल्टाएपण्णत्ते ? गोयमा ! णिसहस्सवासहरपटायस्स उत्तरेणं मन्दरस्स पव्वयस्स दाहिणपुरथिमेणं मंगलावईविजयस्स पचत्थिमेणं देवकुराए पुरथिमेणं एत्थ णं जम्बुद्दीवे दीवे महाविदेहे वासे सोमणसे णामं वक्खारपटाएपण्णत्ते, उत्तरदाहिणायए पाईणपडीणवित्थिपणे जहा मालवन्ते वक्खोरपवए तहाणवरंसव्वरययामए अच्छे०जावपडिरूवे। णिसहवासहरपव्वयंतेणं चत्तारिजोअणसयाई उठं उच्चत्तेणं चत्तारि गाऊ(उ) असयाई उटवेहेणं सेसं तहेव सव्वं णवरं अट्ठो से गोअमा ! जाव सोमणसे वक्खारपव्वए बहवे देवा य देवीओ अ सोमा सुमणा सोमणसे अ इत्थ देवे महिड्डीए ०जाव परिवसइ, से एएणतुणं गोअमा! ०जाव णिचे। (सू०+६७) 'कहिण' मित्यादि,व भदन्तेत्यादिप्रश्नः सुलभः, उत्तरसूत्रे निषधस्य वर्षधरपर्वतस्य उत्तरस्यां मन्दरस्यपर्वतस्य पूर्वदक्षिणस्याम्-आग्रेयकोणे मङ्गलावतीविजयस्य पश्चिमायां देवकुरूणां पूर्वस्यां यावत् सौमनसो वक्षस्कारपर्वतः प्रज्ञप्तः इत्यादि सर्वं माल्यवद्गजदन्तानुसारेण भाव्यम्, यत्तु सप्रपञ्च प्रथमं व्याख्याते गन्धमादनेऽतिदेशयितव्ये माल्यवतोऽतिदेशनं तदस्यासन्नवर्तित्वेन सूत्रकारशैलीवैचित्र्यज्ञापनार्थं, नवरं सर्वात्मना रजतमयोऽयं, माल्यवांस्तुनीलमणिमयः, अयं च निषधवर्षधरपर्वतान्ते चत्वारि योजनशतान्यूर्वोच्चत्वेन चत्वारि गव्यूतिशतान्युद्वेधेन माल्यवांस्तु नीलवत्समीपे इति विशेषः, अर्थे च विशेषमाह- 'से केणटेण' मित्यादि, प्राग्वत्, भगवानाह-गौतम! सौमनसवक्षस्कारपर्वते बहवो देवा देव्यश्च सौम्याः- कायकुचेष्टाया अभावात्, सुमनसोमनःकालुष्याभावात् परिवसन्ति, ततः सुमनसामयमावास इति सौमनसः, सोमनसनामा चात्र देवो महर्द्धिकः परिवसति तेन तद्योगात् सौमनस इति। 'से एएणद्वेण' मित्यादि, प्राग्वत्, 'सौमणसे' इति प्रायः सूत्रं व्यक्तम्। जं०४ वक्ष०। कूटपृच्छाजंबुद्दीवे दीवे सोमणसे वक्खारपव्वए सत्त कूडा पण्णत्ता, तं जहा-"सिद्धे 1 सोमणसे 2 तह, बोधव्वे मंगलावईकूडे 3 / देवकुरु / विमल 5 कंचण 6, विसिट्ठकूडे ७य बोधय्वे " 119 // (सू०+५६०) स्था०७ ठा० 3 उ०। मेरोः परितः स्थिते वने, नपुं०। जं० 4 वक्ष०। मेरोद्धितीयमेखलायां स्वनामख्याते वने, जं०१ वक्ष०। सूत्र०। कहिणं भंते ! मन्दरए पव्वए सोमणसवणे णामं वणे पण्णते ? गोयमा ! णन्दणवणस्स बहुसमरमणिनाओ भूमिभागाओ अद्धतेवट्टि जोअणसहस्साई उद्धं उप्पइत्ता एत्थणं मन्दरे पटवए सोमणसवणे णामं वणे पण्णत्ते / पञ्चजोयणसयाई चकवालविक्खम्मेणं बट्टे वलयाकारसंठाणसंठिए जे णं मन्दरं पध्वयं सव्वओ समंता संपरिक्खित्ताणं चिहइ, चत्तारिजोअणसहस्साई दुण्णि य बावत्तरे जोअणसए अट्ठ य इक्कारसभाए जोअणस्स बाहिं गिरिविक्खम्भेणं तेरस जोअणसहस्साई पंच य एक्कारे जोअणसए छच इकारसभाए जोअणस्स बाहिं गिरिपरिरएणं तिणि जोअणसहस्साई दुण्णि अबावत्तरे जोअणसए अट्ट य इक्कारसभाएजोअणस्स अंतो गिरिविक्खम्भेणं दस जोअणसहस्साई तिण्णि अ अउणापण्णे जोअणसए तिणि अ इक्कारसभाए जोअणस्स अंतो गिरिपरिरएणं ति। से णं एगाए परमवरवेइआए एगेण य वणसंडेणं सवओ समन्ता संपरिक्खित्ते / वण्णओ किण्हे किण्होभासे जाव आसयन्ति एवं कूडवज्जा सच्चेव णन्दणवणवत्तव्वया माणियव्वा, तं चेव ओगाहिऊण जाव पासायवडेंसगा सकीसाणाणं ति। (सू०१०५) 'कहिण' मित्यादि,व भदन्त! मेरौ सौमनसवनं नाम वनं प्रज्ञप्तम् ? गौतम ! नन्दनवनस्य बहुसमरमणीयाभूमिभागादड़त्रिषष्टि; सार्द्धद्वाषष्टिरित्यर्थः, योजनसहस्राण्यूर्ध्वमु, त्पत्त्याऽत्रान्तरे मन्दरपर्वते सौमनसवनं नाम वनं प्रज्ञप्त, पञ्चयोजनशतानि चक्रवालविष्कम्भेनेत्यादिपदानि प्राग्वत्, यन्मन्दरंपर्वतं सर्वतः समन्तात् सम्परिक्षिप्य तिष्ठतिएतच कियता विष्कम्भेन कियताच परिक्षेपेणेत्याह-'चत्तारी त्यादि, प्रथममेखलायामिव द्वितीयमेखलायामपि विष्कम्भद्वयं वाच्यं, तत्र बहिनिरिविष्कम्भेन चत्वारियोजनसहस्राणि द्वे च योजनशते द्विसप्तत्यधिके अष्टौ चैकादशभागा योजनस्य, एतदुपपत्तिरेवम्-धरणीतलात् सौमनसं यावद् गमने मेरुच्छ्यस्य त्रिषष्टिसहस्रयोजनान्यतिक्रान्तानि एषां चैकादशभिगि लब्धम् ५७२७३/११अस्मिश्च राशौ धरणीतलगतमेरुव्यासादशसहस्रयोजनप्रमाणाच्छोधिते जातं यथोक्तं मानमिति / बहिनिरिपरिरयेण त्रयोदश योजनसहस्राणि पञ्चयोजनशतानि एकादशानिएकादशाधिकानि षट् च एकादशभागायोजनस्य, तथाऽन्तर्गिरिविष्कम्भेन त्रीणि योजनसहस्राणि द्वे द्वासप्तत्यधिके योजनशते अष्टौ चैकादशभागा योजनस्य, उपपत्तिस्तुबहिर्गिरिविष्कम्भात् उभयतो मेखलाद्वयव्यासे पञ्चशत 2 योजनरूपेऽपनीते यथोक्तं मानम्, अन्तर्गिरिपरिरयेण तु दश सहस्रयोजनानि त्रीणि च योजनशतानि एकोनपञ्चाशदधिकानित्रयश्चैकादशभागा योजनस्येति। अथास्य वर्णकसूत्रम् -'सेणं
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy