SearchBrowseAboutContactDonate
Page Preview
Page 1174
Loading...
Download File
Download File
Page Text
________________ सेरिणी ११५०-अभिधानराजेन्द्रः - भाग 7 सेलेसी सेरिणी स्त्री० (स्वैरिणी) स्वेच्छाचारिण्या नर्तक्याम्, आचा०१ श्रु० | सेलसुआस्त्री० (शैलसुता) पार्वत्याम्, को०। 2 अ०२ उ० सेलास्त्री० (शैला) सप्तमानां नरकपृथिवीनां मध्ये तृतीयस्यां नरकपृथिसेरियय पुं० (सेरितक) गुल्मभेदे, प्रज्ञा०१पदा व्याम्, स्था० 7 ठा०३ उ०। भुजसर्पिणीभेदे, जी०२ प्रतिका सेरी स्त्री० (सेरी) देशीवचनमेतत्, यन्त्रमय्यां नर्तक्याम्, व्य०२ उ०। | सैलियघर न० (शैलिकगृह) पाषाणेष्टकादिभिः कृते गृहे, व्य० 430 / सरीस पुं० (सेरीश) स्वनामख्याते नगरे, यत्र देवेन्दसूरिः कायोत्सर्गम- सेलु पुं० (शैलु) श्लेष्मान्तके कफे, प्रज्ञा० १पद! कार्षीत्। व्य०२ उ०। सेलूस पुं० (शैलूष) स्वनामख्याते अन्यथावादिनि नटे, शैलूषा इवान्यसेलपुं० (शैल) शिलाया विकारःशैलः। स्था०३ठा०३ उ०। श्लक्ष्णरूपे थावादितोऽन्यथाकारिणः / आचा०१ श्रु०२ अ०.२ उ०। पाषाणे, स्था० 4 ठा०३ उ०। विशे० शिखरहीनपर्वते, प्रज्ञा०२ पद। सेलेस पुं० (शैलेश) मेरौ,विशे० स्था०। आ० चू०। मुण्डपर्वते, भ०५ श०१ उ०। आ० क० / प्रश्न० / हिमवदादिपर्वतेषु, सेलेसिपडिवण्णगपुं० (शैलेशीप्रतिपन्नक) अयोग्यावस्थां प्राप्ते, प्रज्ञा० 22 पद। स०। विशे० नं०॥ कृष्णवासुदेवसमकालिके नन्दिपुरराजे, ज्ञा०२ श्रु० सेलेसिसत्तागा स्त्री० (शैलेशीसत्ताका) शैलेशी-अयोग्यावस्था तस्याः 1 वर्ग०१अ०।पर्वतगृहे, कल्प०१ अधि० 4 क्षण। सत्ता यासां प्रकृतीनां ताः शैलेशीसत्ताकाः / तथाविधासु कर्मप्रकृतिषु, सेलग पुं० (शैलक) अश्वरूपधारकेस्वनामख्याते यक्षे, रत्नदीपदेवताक्षु क० प्र० 10 प्रक०। ताश्च द्विधा तद्यथाउदयवत्यः, अनुदयवत्यश्च / भितमाकन्दीदारकरक्षको हि सः / ज्ञा० 1 श्रु०६ अ० / ध० 20 / तत्रोदयवत्यो मनुष्यगतिमनुष्यायुः पञ्चेन्द्रियजातित्रससुभगादेयस्वनामख्याते शैलकपुरराजे, ज्ञा० 1 श्रु०५ अ०। (थावचापुत्त' शब्दे पर्याप्तबादरयशःकीर्तितीर्थकरोचैर्गोत्रसाता-सातान्यतरवेदिनीयरूपा चतुर्थभागे 2368 पृष्ठे कथा / ) तद्वक्तव्यताप्रतिपादके पञ्चमे द्वादश तासां प्रकृतीनां तेनायोगिकालेनतुल्यानिस्पर्द्धकानि एकैकेनाज्ञाताध्ययने च। आव०१अ० स्था०। ज्ञा०। धिकानि भवन्ति। क० प्र० 10 प्रक०। सेलगराय पुं० (शेलकराज) नेमिनाथशिष्यस्यान्तिके श्रमणोपासक सेलेसी स्त्री० (शैलेशी) शैलेश इव मेरोरिव स्थिरता शैलेशी / दर्श०४ धर्मप्रतिपन्ने शैलकपुरराजे, ग० 1 अधि०। पञ्चा०1 'तत्त्व / चतुर्दशगुणस्थानस्थायित्वे, उत्त० 26 अ० / विशे० / आचा० / सेलगिह न० (शैलगृह) पर्वतमुत्कीर्यकृते गृहे, भ० 2 10 8 उ०। कर्म० 1 औ० / आ० म०। आ० चू०। ('अकम्मया' शब्दे प्रथमभागे सेलगुहास्त्री० (शैलगुहा) गिरिकन्दरायाम, शैलगुहायांतपस्यन्तं महात-- एतत्फलमुक्तम्।) पस्विनं पश्यतु। हा०२३ अष्ट०। शैलेशीशब्दव्युत्पत्तिमाहसेलगोलय पुं० (शैलगोलक) वृत्ते पाषाणगोलके, सूत्र०२ श्रु०२ अ०। सेलेसो किल मेरू, सेलेसी होइ जाय तदचलया। सेलधर न० (शैलगृह) पर्वतमुत्कीर्यकृते गृहे, स्था० 5 ठा० 1 उ०। होउंच असेलेसो, सेलेसी होइ थिरयाए॥३०६५।। कल्प०॥ अहवा सेलु व्व इसी, सेलेसी होइ सोऽतिथिरयाए। सेलपाय पुं० (शैलपात्र) पाषाणपात्रे, आचा०२ श्रु०१चू०६ अ०१3०। से व असेलेसी होइ, सेलेसी हो अलोवाओ / / 3066 // सेलपुरन० (शैलपुर) स्वनामख्याते, नगरभेदे, वृ०१३०३ प्रक०। सीलं व समाहाणं, निच्छयओ सव्वसंवरो सोय। सेलयपुर न० (शैलकपुर) शैलकराजावासभूते नगरे, ज्ञा०१ श्रु० तस्सेसो सीलेसो, सेलेसी होइ तदवत्था / / 3067 // 5 अ०। शैलेशो-मेरुस्तस्येवाऽचलता-स्थिरताऽस्यामवस्थायां सा शैलेशी। सेलयय पुं० (शैलकज) वत्सगोत्रान्तर्गतगोत्रविशेषप्रवर्तके ऋषौ, स्था० अथवा-अशैलेशः शैलेश इव स्थिरतया भवति शैलेशीभवति, 'भवति' 7 ठा०३ उ०। इत्यध्याहारः / अथवा-प्राकृत-संज्ञामाश्रित्य स्थिरतया सेलुव्व इसी सेलवाल पुं० (शैलपाल) धरणभूतानन्दयो गकुमारेन्द्रयोर्लोकपाले, महरिसी तस्य संबन्धिनी स्थिरतावस्थाऽप्युपचारतः शैलेशी। अथवास्था० 4 ठा० 1 उ० / कालोदाय्यादिष्वन्यतमे यूथिके, भ०७ श० प्राकृतत्वादेव "से भिक्खू वा भिक्खुणी वा'' इत्यादिन्यायतः ‘से त्ति 10 उ०। सो महरिसी' अलेश्यो-लेश्यारहितो भवति यस्यामवस्थायां सा सेलवियारि पुं० (शैलविचारिन्) ऋषभदेवपुत्राणामेकाशीतितमे पुत्रे, शैलेशी, अकारलोपादिति / अथवा-शीलं समाधानं, तच्च निश्चयतः कल्प०१ अधि०७ क्षण। प्रकर्षप्राप्तसमाधानरूपत्वात् सर्वसंवरः, ततस्तस्य सर्वसंवररूपस्य सेलसंकड पुं० (शैलसंकट) पर्वतैः संकीर्णे, स०१४६ सम०। शीलस्येशः शीलेशस्तस्येयमवस्था शैलेशीति! विशे०।
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy