________________ संजमभारवहण० 61 - अभिधानराजेन्द्रः - भाग 7 संजय व्य० भारस्तस्य वहन-पालन स एवार्थः संयमभारवहनार्थस्तद्धावस्तता। निति, स०। संयमपरिपालननिमित्ते विनयभेदे, भ०७ श०१ उ०। संजमोवगरण न० (संयमोपकरण) संयममात्रार्थे साधूपकरणे, आचा० संजमलट्ठ पुं० (संयमलजार्थ) संयमार्थे लज्जार्थः / संयमरूपलज्जार्थे, | 1 श्रु०२ अ०५ उ०। दश०। संजमोवघाइ (न) त्रि० (संयमोपघातिन) सचित्तपृथिव्यादिक भिक्षादात्री जंपिवत्थं व पायं वा, कंबलं पायपुंछणं। यत्र स्थिता अध उपरि च फलादि संघट्टयति तादृशे स्थानादौ, ध० तं पि संजमलजट्ठा, धारंति परिहरंति य॥१६॥ ३अधि०। दश०६अ। (अस्या गाथाया व्याख्या 'वयछक्क' शब्द षष्ठभाग | संजय त्रि०(संयत) सम-एकीभावेन यतः संयतः क्रियाया प्रयत्नवान। गता।) आव० 3 अ०। यम उपरमे। संयच्छति स्म सर्वसावायोगेशः सम्यगुपसंजमविग्घकर पुं०(संयमविघ्रकर) संयमविघातकारिणि, सूत्र०१ श्रु० रमते स्मेति संयतः / 0 / आचा०। सम्यगच्छति स्मेति संयतः गत्यर्था३ अ०१ उ०। कर्म तिकः / कर्म०२ कर्म० | पं० सं०ादर्श०। यम उपरमे / सम्-सम्यग् संयमविराहणा स्त्री० (संयमविराधना) मूलोत्तरगुणविराधनायाम, यतः संयतः / साधो, पा०। आचा०। सूत्र० / प्राण्युपमर्दान्निवृत्ते, सूत्र० नि०चू०१६ उ०। 1 श्रु०२ अ०३ उ० / सावधव्यापारेभ्यो निवर्तिते, उत्त० 12 अ०। संजमवुड्डि त्रि० (संयमवृद्धि) संयमैधने, व्य०१3०। व्य० / ध०। सर्वविरते, स्था०४ उ०। स०। सम्यग् यतमाने, आचा०१ संजमसामायारी स्त्री० (संयमसामाचारी) विनयभेदे, प्रव० 65 द्वार। श्रु०१ अ०२ उ०। सम-सामास्त्येन यतः संयतः / सप्तदशप्रकार संयमोपेते, पा० / सम्यगुपयुक्ते, आचा०२ श्रु०१ चू० 1 अ०६ उ०। तत्र संयमसामाचारीमाह उत्त० / संयमतोऽकरणीयेषु योगेषु सम्यक्प्रयत्न्परे, आ.चू० 5 अ०। संजममारयति सयं, परं च गाहेति संजमं नियमा। सर्वदासर्वकालं यतः संयतः। पापानुष्ठानान्निवृत्ते, सूत्र० 1 श्रु०१२ अ० / सीयंते थिरिकरणं, उज्जयचरणंच उवबूहा।।२६४|| स्था०। दश०। औ०। षट् कायरक्षणोपायरक्षणे सम्यग्यते, बृ० 1 उ०२ स्वय संयममाचरति, परं च नियमात संयमं ग्राहयति। तथा संयमविषये प्रक०। आ० म० / इन्द्रियनोइन्द्रियसंयमवति, आचा० 2 श्रु० 1 चू०१ सीदति स्थिरीकरणम्, उद्यतचरणं तु उपवृहयति। एषा संयमसामाचारी / अ०६ उ० / निरवद्येतरयोगप्रवृत्तिनिवृत्तिरूपे संयम प्रतिपन्ने, भ० 25 व्य० 10 उ०। श०७ उ० / दशः / प्रश्नः / संजमाऽणुढायि त्रि० (संयमानुष्ठायिन्) संयमानुष्ठानकर्तरि, आचा० संजया दुविहा पण्णत्ता,तं जहा-पमत्तसंजया, अपमत्तसंजया 105 अ०३उ० य / तत्थ णं जे अपमत्तसंजयाते णो आयरंभा, णो परारंभा जाव संजमायहेउ पुं० (संयमात्महेतु) संयमस्य पृथिव्यादिसंरक्षण - रूपस्यात्मनः स्वशरीरस्य संयमरूपस्य वाऽऽत्मनः हेतुर्निमित्तम्। अणारंभा। तत्थणंजेतेपमत्तसंजया ते सुहंजोगं पडुच्च णो आयारंभा संयमात्महेतुः / संयमात्मनिमित्ते, पञ्चा० 13 विक०। णो परारम्भा णो तदुभयारम्भा, अणारम्भा चेव। असुभजोगं पडुच्च संयमायहेतु पुं० (संयमस्य) संयमलाभस्य हेतुर्निमित्तम् / संयम आयारंभा वि, परारंभा वि, तदुभयारंभा वि, णो अणारंभा एवं जंबू! प्राप्तिनिमित्ते, पञ्चा० 13 विव० / दुप्पसहो जाव बकुसकुसीले हिं तित्थं पवदिसमइ जहा संजमासंजम पु० (संयमासजम) द्विःस्वभावात् देशसंयमे, स्था० 4 ठा० विवाहपन्नत्तीए। अङ्ग पञ्च संयताः४ उ०। संजमित्ता अव्य० (संयम्य) संयमनं कृत्वेत्यर्थे , सूत्र० 1 श्रु०१० अ०। कति णं भंते ! संजया पण्णता? गोयमा ! पंच संजया पण्णत्ता, संजमुत्तम त्रि० (संयमोत्तम) सर्वविरती, स०। प्रधानसंयमे, स०। तं जहा- सामाइयसंजए छेदोवट्ठोवणियसंजए परिहारविसुद्धिसंजमुत्तर त्रिः (संयमोत्तर) संयमेत देशविरतिलक्षणेन धर्मेण उत्तरः यसंजए सुहमसंपरायसंजए अहक्खायसंजए। सामाइयसंजए णं प्रधानः / परिपूर्णसंयम, उत्त० 5 अ०। भंते ! कतिविहे पण्णत्ते ? गोयमा ! दुविहे पण्णत्ते, तं जहा-इत्तरिए संजमेरिया स्त्री० (संयमेऱ्या) सप्तदशविधसंयमानुष्ठाने, असंख्येयेषु य, आवकहिए य।छेओवट्ठावणियसंजएणं पुच्छा, गोयमा ! दुविहे संयमस्थानेषु एकस्मात संयमस्थानादपरसंयमस्थानगमने, आचा०२ पण्णत्ते, तं जहा-सातियारे य निरतियारे य, परिहारविसुद्धियQ०१चू०३ अ०१ उ०। संजए पुच्छा, गोयमा ! दुविहे पण्णत्ते, तं जहा-णिव्विसमाणए य, संजमोच्छाहनिच्छिय त्रि० (संयमोत्साहनिश्चित) संयमे उत्साहो वीर्य निविट्ठकाइए या सुहुमसंपराए पुच्छा, गोयमा ! दुविहे पण्णत्ते, तं निश्चितोऽवश्यंभावी वषां ते संयमोत्साहनिश्चिताः / सर्वविरति प्रति / जहा-संकि लिस्समाणए य, विसुद्धमाणए य / अहक्खा