SearchBrowseAboutContactDonate
Page Preview
Page 1143
Loading...
Download File
Download File
Page Text
________________ सूरियाभ 1116 - अमिधानराजेन्द्रः - भाग 7 सूरियाभ जालेन सर्वरत्नमयपद्मात्मकेन दामसमूहेन सर्वतः सर्वासु दिक्षु शाश्वती, कथंचिन्नित्या कथञ्चिदनित्या इत्यर्थः, स्याच्छब्दो निपातः समन्ततः सर्वासु विदिक्षु परिक्षिप्ताव्याप्ता, एतानि च दामसमूहरूपाणि कथंचिदित्येतदर्थवाची, ‘से केणखूण मित्यादि प्रश्नसूत्रं सुगम, हेमजालादीनि लम्बमानानि वेदितव्यानि, तथा चाह-- 'ते ण जाला' भगवानाह-गौतम ! द्रव्यार्थतया-द्रव्यास्तिकनयमतेन शाश्वती, इत्यादि, तानि सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात्, प्राकृते हि लिङ्गमनियतं, | द्रव्यास्तिकनयो हि द्रव्यमेव तात्त्विकमभिमन्यते न पर्यायान्, द्रव्यं णमिति वाक्यालङ्कारे, हेमजालादीनिजालानि, क्वचित् दाम इति पाठः, चान्वयि परिणामित्वात् अन्वयित्वाच सकलकालभावीति भवतिद्रव्यातत्र तावत् हेमजालादिरूपा दामान इति, 'तवणिज्जलंबूसगा' इत्यादि र्थतया शाश्वती, वर्णपर्यायैस्तत्तदन्यसमुत्पद्यमानवर्णविशेषरूपैः, एवं हयसंघाटादिसूत्रं लतासूत्रे च प्राग्वत् / सम्प्रति पावरवेदिकाशब्दा गन्धपर्यायैः रसपर्यायैः स्पर्शपर्यायैः उपलक्षणमेतत् तत्तदन्यपुगलप्रवृत्तिनिमित्तं जिज्ञासुः पृच्छति-'सेकेण?णं भंते!' इत्यादि, सेशब्दोऽ विचटनोचटनैश्च अशाश्वती, किमुक्तं भवति ?-पर्यायास्तिकनयमतेन थशब्दार्थे, केनार्थेन केन कारणेन भदन्त ! एवमुच्यते-पद्मवरवेदिका पर्यायप्राधान्यविवक्षायानशाश्वती, पर्यायाणां प्रतिक्षणभावितया पद्मवरवेदिकात, किमुक्तं भवति? पद्मवरवेदि-केत्येवंरूयस्य शब्दस्य कियत्कालभावितया विनाशित्वात्, 'से एएणद्वेण' मित्याधुपसंहारतत्र प्रवृत्तौ किं निमित्तमिति, एवमुक्ते भगवानाह-गौतम! पद्मवरवेदि वाक्यं सुगमम् इह द्रव्यास्तिकनयवादी स्वमतप्रतिष्ठापनार्थमेवमाहकायां तत्र तत्र एकदेशे तस्यैव देशस्य तत्र तत्र एकदेशे वेदिकासु नात्यन्तासत उत्पादो नापि सतो नाशः 'नासतो विद्यते भावो, नाभावो उपदेशन-योग्यमत्तवारणरूपासु वेदिकाबाहासुवेदिकापार्श्वेषु वेइय विद्यते सतः' इति वचनात्, यौ तु दृश्येते प्रतिवस्तु उत्पादविनाशौ तदाविर्भावतिरोभावमात्र, यथा सर्पस्य उत्फणत्व-विफणत्वे, तस्मात्सर्व पुडतरेसु' इतिद्ववेदिके वेदिकापुटं तेषामन्तराणि अपान्तरालानि तानि वस्तु नित्यमिति, एवं च तन्मतचिन्तायां संशयः-किं घटादिवत् वेदिकापुटान्तराणि तेषु, तथा स्तम्भेषु सामान्यतः स्तम्भबाहासुस्तम्भ द्रव्यार्थतया शाश्वती उत सकलकालमेकरूपेति, ततः संशयापनोदार्थ पार्श्वेषु 'खंभसीसेसु' इति स्तम्भशीर्षेषु 'खम्भपुडंतरेसु' इतिद्वौ स्तम्भौ भगवन्तं भूयः पृच्छति-पउमवरवेइयाण' मित्यादि, पद्मवरवेदिका प्राग्वत् स्तम्भपुटं तेषामन्तराणि स्तम्भपुटान्तराणि तेषु, सूचीषुफलसंबन्ध भदन्त! कालतः कियचिरं-कियन्तंकालं यावद्भति ? एवंरूपा हि कियन्तं विघटनाभावहेतुपादुकास्थानीयासुतासामुपरीति तात्पर्यार्थः, 'सूईमु कालमवतिष्ठत इति? भगवानाह-गौतम ! न कदाचिन्नासीत् सर्वदेवाहेसु' इति यत्र प्रदेशे शूची फलकं भित्त्या मध्ये प्रविशति तत्प्रत्यासन्नो सीदिति भावः अनादित्वात्, तथा न कदाचिन्न भवति, सर्वदैव वर्तमानदेशः सूचीमुखं तेषु, तथा सूचीफलकेषु सूचीभिः संबन्धिनो ये कालचिन्तायां भवतीति भावः सदैव भावात, तथा न कदाचिन्न फलकप्रदेशास्तेऽप्युपचारत् सूचिफलकानि तेषु सूचीनामध उपरि भविष्यति, किंतु भविष्यचिन्तायां सर्वदैव भविष्यतीति प्रतिपत्तव्यम्, वर्तमानेषु, तद्यथा सूईपुडतरेसु' इति द्वेसूच्यौ सूचीपुटं तदन्तरेषु, पक्षाः अपर्यवसितत्वात्, तदेवं कालत्रयचिन्तायां नास्तित्वप्रतिषेधं विधाय पक्षबाहा वेदिकैकदेशविशेषास्तेषु, बहूनि उत्पलानिगर्दभकानि पद्मानि सम्प्रत्यस्तित्वं प्रतिपादयति-'भुवि च' इत्यादि, अभूच भवति च सूर्यविकासीनि कुमुदानि-चन्द्रविकासीनि नलिनानि-ईषद् रक्तानि भविष्यति चेति, एवं त्रिकालावस्थायित्वात् ध्रुवा मेर्वादिवत् ध्रुवत्वादेव पद्मानि सुभगानिपद्मविशेषरूपाणि सौगन्धिकानिकहाराणि पुण्डरी सदैव स्वस्वरूपनियता नियतत्वादेव च शाश्वती-शश्वद्भनस्वभावा काणिसिताम्बुजानि तान्येव महान्ति महापुण्डरीकाणि शतपत्राणि-- शाश्वतत्वादेव च सततं गङ्गासिन्धुप्रवाह-प्रवृत्तावपि पौण्डरीकहृद पत्रशतकलितानि सहस्रपत्राणिपत्रसहस्रोपेतानि, शतपत्रसहस्रपत्रे च इदानेकपुद्गलविचटनेऽपि तावन्मात्रान्य-पुद्गलोचटनसंभवादक्षया, न पद्मविशेषौ पत्रसंख्याविशेषाच पृथगुपात्ते, एतानि सर्वरत्नमयानि विद्यते क्षयो यथोक्तस्वरूपाकारपरिभ्रंशो यस्याः सा अक्षया, अक्षय'अच्छा' इत्यादि, विशेषणजातं प्राग्वत्, 'महया वासिकछत्तसमाणाई' त्वादेव अव्ययाअव्ययशब्दवाच्या मनागपिस्वरूपचलनस्यजातुचिदप्यइति महान्ति-महाप्रमाणानि वार्षिकाणि वर्षाकाले पानीयरक्षार्थ यानि भावात्, अव्ययत्वादेव सदैव स्वस्व-प्रमाणेऽवस्थिता, मानुषोत्तराद् कृतानि वार्षिकाणि तानि च तानि छत्राणि च तत्समानानि प्रज्ञप्तानि हे बहिः समुद्रवत्, एवं स्वप्रमाणे सदावस्थानेन चिन्त्यमानां नित्या श्रमण ! हे आयुष्मन् ! 'से एएणमटेण' मित्यादि, तदेतेन अर्थेन–अन्वर्थेन धर्मास्त्किायदिवत्, ‘से ण' मित्यादि, सा 'ण' मिति वाक्यालङ्कारे गौतम ! एवमुच्यते-पद्मवरवेदिकेति तेषु तेषु यथोक्तरूपेषु प्रदेशेषु यः | पद्मवरवेदिका एकेन वनखण्डेन सर्वतः समन्तात् परिक्षिप्ता, स च थोक्तरूपाणि पद्मानि पद्मवरवेदिकाशब्दस्य प्रवृत्तिनिमित्तमिति भावः, वनखण्डो देशोने द्वे योजने चक्रवालविष्कम्भतः उपकारिकालयनव्युत्पत्तिश्चैवं-पद्मवरा-पद्मप्रधाना वेदिका पद्मवरवेदिकेति। 'पउम- परिक्षेपपरिमाणः, वनखण्डवर्णकः "किण्हे किण्होमासे' इत्यादिरूपः वरवेझ्या णं भंते ! किं सासया' इत्यादि, पद्मवरवेदिका 'ण' मिति पूर्ववत् समस्तोऽपि प्राग्वत् यवद्धिहरन्ति, 'तस्स ण ' मित्यादि , तस्यकिं शाश्वती उताऽशाश्वती, याबन्ततया सूत्रे निर्देशः प्राकृतत्वात्, किं | उपकारिकालयनस्य 'चउद्दिसिं' तिचतुर्दिशिचतसृषु दिक्षुएकैकस्यां दिशि नित्या उताऽनित्येति भावः, भगवानाह-गौतम! स्यात् शाश्वती स्याद- | एकैकमावेन चत्वारि त्रिसोपानप्रतिरूपकाणि-प्रतिविशिष्टलपकाणि त्रिसो
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy