SearchBrowseAboutContactDonate
Page Preview
Page 1138
Loading...
Download File
Download File
Page Text
________________ सूरियाभ 1115 - अभिधानराजेन्द्रः - भाग 7 सूरियाम भहासणाई उसभासणाईसीहासणाईपउमासणाई दिसासोव- | शब्दः प्रज्ञप्तः ? भगवानाह-'गोयमे' त्यादि, गौतम ! स यथानामकः त्थियाइं सव्वरयणामयाइं अच्छाई ०जाव पडिरूवाई, तेसु णं शिबिकाया वा स्यन्दमानिकाया वा रथस्य वा, तत्र 'सिबिया' जम्पानवणसंडेसु तत्थ तत्थ तहिं तहिं देसे देसे बहवे आलियघरमा विशेषरूपा उपरिच्छदिता कोष्ठाऽऽकारा, तथा दीर्घोजम्पानविशेषः मालियघरगा कयलिघरगालयाघरगा अच्छणघरगा पिच्छणघ- पुरुषस्वप्रमाणावकाशदा या स्यन्दमानिका, अनयोश्च शब्दः पुरुषोत्पारगा मंडणघरगापसाहणधरगा गब्मघरगामोहनघरगासालघरगा टितयोः क्षुद्रहेमघण्टिकादिचलनवशतोवेदितव्यः, स्थश्चेह संग्रामरथः जालघरगा चित्तघरगा कुसुमघरगा गंधघरगा आयंसघरगा .. प्रत्येयोऽग्रेतनविशेषणानामन्यथाऽसंभवात्, तस्य च फलकवेदिका सव्वरयणामया अच्छाजाव पडिरूवा, तेसुणं आलियघरगेसु यस्मिन् काले ये पुरुषास्तदपेक्षया ततिप्रमाणाऽवसेया, तस्य च रथस्य जाव गंधव्व०तहिं २घरएसु बहूई हंसासण जाव दिसासोव- विशेषणान्यभिधत्ते 'सच्छत्तस्स' इत्यादि, सच्छत्रस्य सध्वजस्य थिआसणाई सय्वरयणामयाइं जाव पडिरूवाई / तेसु णं सघण्टाकस्य उभयपाश्चविलम्बिमहाप्रमाणघण्टोपेतस्य सपताकस्य सह वणसंडेसु तत्थ तत्थ देसे देसे तहिं 2 बहदे जातिमंडवगा तोरणवरं-प्रधानतोरणं यस्य स सतोरणवरस्तस्य, सह नन्दीघोषोजूहियमंडवगा एवमालियमंडवगा वासंतिमंडवगा सूरमल्लिय- द्वादशतूर्यनिनादो यस्य स सनन्दिघोषस्तस्य तथा सह किङ्किण्यःमंडवगा दहिवासुयमंडवगा तंबोलिमंडवगा मुडियमंडवगा क्षुद्रघण्टा येषामिति सकिङ्किणीकानि, हेमजालानियानि हेममयदामसमूणागलयामंडवगा अतिमुत्तयलयामंडवगा आप्फोवगा मालुया- हास्तैः सवासु दिक्षु पर्यन्तेषु-बहिःप्रदेशेषु परिक्षिप्तोव्याप्तस्तस्य, तथा मंडवगा अच्छा सध्वरयणा मया जाव पडिरूवाओ,तेसु णं हैमवंतहिमवत्पर्वतभाविचित्रविचित्रमनोहारिविशेषोपेतंतिनिशतरुजालिमंडवएसुजाव मालुयामंडवएसुबहवे पुढविसिलापट्टगा संबन्धि कनकविच्छुरितंदारुकाष्ठंयस्य स हैमवतचित्रतैनिशकनकनियुहंसासणसंठिया०जाव दिसासोवत्थियासणसंठिया अण्णेयबहवे क्तदारुकस्तस्य, सूत्रे च द्वितीयः ककारः स्वार्थिकः पूर्वस्य च दीर्घत्वं मंसलघुविसिह-संठाणसंठिया पुठविसिलापट्टगा पण्णत्ता प्राकृतत्वात्, तथा सुष्टु-अतिशयेनसम्यक् पिनद्धंबद्धमरकमण्डलंधूश्च समणाउसो ! आईणगरुयबूरणवणीयतूलफासा सवरयणामया यस्य स सुसंपिनद्धारकमण्डलधूःकस्तस्य, तथा कालायसेनलोहेन सुष्ठ अच्छा०जावपडिरूवा, तत्थणं बहवे वेमाणिया देवाय देवीओ अतिशयेन कृतं नेमेः-बाह्यपरिधेर्यन्त्रस्य च-अरकोपरिफलकचक्रय आसयंति सयंति चिटुंति णिसीयंति तुयटुंति हसंति रमंति वालस्य कर्म, यस्मिन् स कालायसकृतनेमियन्त्रकर्मा तस्य, तथा ललंति कीलंति किट्टंति मोहेंति पुरा पोराणाणं सुचिण्णाणं आकीर्णा-गुणैव्यप्तिाये वराः-प्रधानास्तुरगास्ते सुष्ठु-अतिशयेन सम्यक् सुपडिकंताणं सुभाणं कडाणं कम्माणं कल्लाणाणं कल्लाणं प्रयुक्तायोजित यस्मिन्सआकीर्णवरतुरगसुसंप्रयुक्तः तस्य, प्राकृतफलविवा(यं)गं पचणुब्भवमाणा विहरंति। (सू०३२) त्वात् बहुव्रीहावपिक्तान्तस्य परनिपातः, तथा सारथिकर्मणि ये कुशला "तेसि णं वणसंडाण' मित्यादि, तेषां वनखण्डानामन्तः-मध्ये | नरास्तेषां मध्ये अतिशयेन छेकोदक्षः सारथिस्तेन सुष्ठु-सम्यक् बहुसभरणीया भूमिभागाः प्रज्ञप्ताः तेषां च भूमिभागानां से जहानामए' परिगृहीतस्य, तथा सरसय-बत्तीसतोणपरिमंडियस्स' इति शराणांशतं आलिंगपुक्खरे इ वा' इत्यादि वर्णनं प्रागुक्तं तावद्वाच्यं यावन्मणीनां प्रत्येक येषु तानि शरशतानि तानिच तानिद्वात्रिंशत् तूणानितैर्मण्डितः स्पर्शा, नवरमत्र तृणान्यपि वक्तव्यानि, तानि चैवम्-'नाणाविह- शरशतद्वात्रिंशत्तूणमण्डितः, किमुक्तं भवति ?-एवं नाम तानि द्वात्रिंशत् पंचवण्णाहिं मणीहिय तणेहि य उवसोभिया, तंजहा-किण्हेहियनीलेहि शरभशतभृतानि तूणानि रथस्य सर्वतः पर्यन्तेष्ववलम्बितानि यथा तानि य जाव सुकिल्ले, तत्थ णं जे ते कण्हा तणा य मणी य तेसिणं संग्रामायोपकल्पित-स्यातीव मण्डनाय भवन्तीति, तथा कङ्कट-कवचं अयमेयारूवे वन्नावासेपन्नत्ते, से जहानामएजीमूतेइवा इत्यादि।सम्प्रति , सह कङ्कटो यस्य स सकङ्कटः सकङ्कटः अवतंसः-शेखरो यस्य स तेषां मणीनां तृणानांचवातेरितानां शब्दस्वरूपप्रतिपादनार्थमाह-'तेसि. सकङ्कटावतंसस्तस्य, तथा सह चाषं येषां ते सचापा ये शरा यानि च णं भंते ! तणाण य मणीण' इत्यादि, तेषां ‘णमिति' पूर्ववत् भदन्त ! कुन्तभल्लिभुसुण्ढिप्रभृतीनि नानाप्रकाराणि प्रहरणानि यानि च कवच परमकल्याणयोगिन् तृणानां पूर्वापरदक्षिणोत्तरगतैतिर्मन्दायन्ति-मन्दं (कङ्कट) प्रमुखानि आवरणानि तैभृतः-परिपूर्णः, तथा योधानां युद्धं मन्दम् एजिताना-कम्पितानां व्येजितानां-विशेषतः कम्पितानां एतदेव तन्निमित्तं सज्जः-प्रगुणीभूतो यः स योधयुद्धसज्जस्ततः पूर्वपदेन सह पर्यायशब्देन व्याचष्टे-कम्पितानां चालितानाम्-इतस्ततो मनाक् विशेषणसमासः तस्य इत्थंभूतस्य राजाङ्गणे वा अन्तःपुरे या रम्ये वा विक्षिप्तानाम्, एतदेव पर्यायेण व्याचष्टे स्पन्दितानां तथा घट्टितानां- मणिकुट्टिमतलेमणिबद्ध-भूमितले अभीक्ष्णमभीक्ष्णं कुट्टिमतलपरस्परं संघर्षयुक्तानां, कथंघट्टिता इत्याह-क्षोभितानां, स्वस्थानाचा- प्रदेशे वा 'अभिघट्टिजमाणस्से' ति अभिखच्यमानस्य वेगेन गच्छतो लनमपि कुत इत्याह-उदीरितानामुत्-प्राबल्येन प्रेरितानां, कीदृशः | ये उदारा मनोज्ञा कर्णमनोनिवृतिकराः सर्वतः समन्तात् जीवाभिग
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy