SearchBrowseAboutContactDonate
Page Preview
Page 1130
Loading...
Download File
Download File
Page Text
________________ सूरियाभ ११०६-अभिधानराजेन्द्रः - भाग 7 सूरियाम 'सुहफासा' इति सुखः-सुखहेतुः स्पर्शो येषु तानि सुखस्पर्शानि | चदविलासिणीओ चंदद्धसमणिडालाओ चंदाहियसोमदंसणाओ सश्रीकरूपाणि प्रासादीयानीत्यादि प्राग्वत्। उका (विव उजोवेमाणाओ) विजुघणामिरियसूरदिप्पंततेयनैषेधिकीप्ररूपणायाह अहिययरसन्निकासाओ सिंगारागारचारुवेसाओ पासादियाओ तेसिणंदाराणं उमओ पासे दुहओ निसीहियाए सोलस सोलस दरिसणिनाओ (पडिरूवाओ अभिरुवाओ) चिट्ठति। (सू०२७) चंदणकलसपरिवाडीओ पन्नत्ताओ, ते णं चंदणकलसा वर- तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोरेकैकनषेधिकीभावेन 'दुहतो' इति कमलपइट्ठाणा सुरभिवरवारिपडिपुण्णा चंदनकयचचागा | द्विधातो द्विप्रकारायां नैषेधिक्या, नैषेधिकीनिषीदनस्थानम्, आह च आविद्धकंठेगुणा पउमुप्पलपिहाणा सव्वारयणामया अच्छा जाव जीवाभिगममूलटीकाकृत-"नषेधिकी निषीदनस्थान'' मिति, प्रत्येक पडिरूवा महया महया इंदकुंभसमाणा पन्नत्ता समणाउसो! तेसि षोडश 2 (कलश) परिपाट्यः प्रज्ञप्ताः, ते च चन्दनकलशा वरकमलणंदाराणं उभओ पासे दुहओ णिसीहियाए सोलस २णागदंत- पइट्ठाणा' इति वरं-प्रधानं यत्कमलं तत् प्रतिष्ठानम्-आधारो येषां ते परिवाडीओ पन्नत्ताओ, ते णं णागदंता मुत्ताजालंतरुसियहेम- दरकमलप्रतिष्ठानाः, यथा सुरभिवरवारिप्रतिपूर्णाश्चन्दन-कृतजालग-वक्खजालखिंखिणी (घंटा) जालपरिखित्ता अन्मुग्गया चर्चाकाः-चन्दनकृतोपरागाः आविद्धकण्ठेगुणा' इति आविद्धःअभिणिसिट्ठा तिरियसुसंपग्गहिया अहेपन्नगद्धरूवा पन्नगद्ध- आरोपितः कण्ठे गुणोरक्तसूत्ररूपो येषां ते आविद्धकण्ठेगुणाः, संठाणसंठिया सव्ववयरामया अच्छा जाव पडिरूवा महया कण्ठेकालवत् सप्तम्या अलुक्, 'पउमुप्पलपिहाणा' इति पद्यमुत्पलं च महया गयदंतसमाणा पन्नत्ता समणाउसो ! तेसु णं णागदंतएसु यथायोगं पिधानं येषां तेपद्मोत्पलपिधानाः 'सव्वरयणामया अच्छा सहा बहवे किण्हसुत्तबद्धवट्ट-वग्धारितमल्लदामकलावा णीलसुत्त० लण्हा' इत्यादि यावत् 'पडिरूवगा' इति विशेषणकदम्बकं प्राग्वत् लोहितसु० हालिहसु० सुकिल्लसुत्तवट्टवग्धारितमल्लदाम- 'महया' इति अतिशयेनमहान्तःकुम्भानामिन्द्रइन्द्रकुम्भोराजदन्तादिकलावा, ते णंदामा तवणिज्जलंबूसगा सुवन्नमयरमंडियगाजाव दर्शनादिन्द्रशब्दस्य पूर्वनिपातः महाँश्चासौ इन्द्रकुम्भश्च तस्य समाना कन्नमणणुिव्युत्तिकरेणं सद्देणं ते पदेसे सव्वओ समंता आपूरे- महेन्द्रकुम्भमसमाना:--महाकलशप्रमाणाः प्रज्ञप्ता हे श्रमण ! हे माणा 2 सिरीए अईव 2 उवसोभेमाणा चिट्ठति / तेसि णं आयुष्मन् / 'तेसि णं दाराण' मिति तेषां द्वाराणां प्रत्येकंमुभयोः णागदंताणं उवरिं अन्नाओ सोलस नागदंतपरिवाडीओ पण्ण- पार्श्वयोरेकैकनैषधिकीभावेन या द्विधा नैषेधिकी तस्यां प्रत्येकं षोडश त्ताओ, ते णं णागदंता तं चेव जाव महता 2 गयदंतसमाणा षोडश नागदन्तपरिपाठ्यः प्रज्ञप्ताः, नागदन्ता-अड्कुटकाः, ते च पन्नत्ता समणाउसो! तेसुणं णागदंतएसुबहवे रययामया सिक्कगा नागदन्ताः 'मुत्ताजालंतरुसि यहेमजालगवक्खजालखिंखिणि (घंटा) पन्नत्ता, तेसु णं रययामएसु सिक्कएसु बहवे वेरुलियामईओ जालपरिक्खित्ता' इति-मुक्ताजालानामन्तरेषु यानि उत्सृतानि-लम्बधूवघडीओ पण्णत्ताओ, ताओ णं धूवघडीओ कालागुरुपवर- मानानि हेमजालानि-सुवर्णमयदामसमूहा यानि च गवाक्षजालानि कुंदुरुकतुरुकधूवमघमघंतगंधुद्धयामिरामाओ सुगंधवरगंधि- गवाक्षाकृतिरत्नविशेषमालासमूहा यानि च किङ्किणीघण्टाजालानियातो गंधवष्टिभूयाओ ओरालेणं मणुण्णेणं मणहरेणं घाणमण- क्षुद्रधण्टासमूहास्तैः परिक्षिप्ताः-सर्वतो व्याप्ताः अब्भुग्गया' इति णिव्वुइकरेणं गंधेणं ते पदेसे सवओ समंता जाव चिट्ठति। अभिमुखमुद्गताः अग्रिमभागे मनाक् उन्नता इति भावः अभिनिसिट्ठा' तेसिणंदाराणं उभओ पासे दुहओ णिसीहियाए सोलस सोलस इति अभिमुखंबहिर्भागाभिमुखं निस्पृष्टाः निर्गता अभिनिस्पृष्ट सालभंजियापरिवाडीओ पन्नत्ताओ, ताओ णं सालमंजियाओ | तिरियसुसंपरिग्गहिया' इति तिर्यक् भित्तिप्रदेशैः सुष्टु-अतिशयेन लीलट्ठियाओ सुपइट्ठियाओ सुअलंकियाओ णाणाविहरागव- सम्यक्-मनागप्यचलनेन परिगृहीताः सुसम्परिगृहीताः, 'अहेपन्नसणाओ गाणामल्लपिणद्धाओ मुहिगिज्झसुमज्झाओ ... गद्धरूवा' इति अधः-अधस्तनं यत् पन्नगस्य सर्पस्या तस्येव आमेलगजमलजुयलवट्टियअब्भुन्नयपीणरइयसंठियपीवरपओह- रूपम्-आकारो येषां ते अधः-पन्नगार्द्धरूपाः अधःपन्नगार्द्धवदतिसरला राओ रतावंगाओ असियकेसीओ मिउविसयपसत्थलक्खण- दीर्घाश्चेति भावः। एतदेवव्याचष्टे-'पन्नगार्द्धसंस्थानसंस्थिताः' अधः संवेल्लियग्गसिरयाओ ईसिं असोगवरपायवसमुट्ठियाओ पन्नगार्द्धसंस्थानाः 'सव्ववयरामया' सर्वात्मना वज्रमया 'अच्छा वामहत्थग्गहियग्गसालाओ ईसिं अद्धच्छिकइक्खचिहिएणं सण्हा' इत्यारभ्य 'जाव पडिरूवा' इति विशेषणजातं प्राग्वत् 'महया' लूसमाणीओ विव चक्खुल्लोयणलेसेहिं अनमन्नं खेलमाणीओ इति अंतिशयेन महान्तो गजदन्तसमानागजदन्ताकाराः प्रज्ञप्ता हे (विव) पुढविपरिणामाओ सासयभावमुवगयाओ चन्दाणणाओ श्रमण ! हे आयुष्मन् ! तेसुणं णागदंतएसु बहवे किण्हसुत्तबद्धा' तेषु
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy