SearchBrowseAboutContactDonate
Page Preview
Page 1125
Loading...
Download File
Download File
Page Text
________________ सूरियाम 1101 - अभिधानराजेन्द्रः - भाग 7 सूरियाभ सम्यक् पालयति बोधिमित्याराधकः तद्विपरीतो विराधकः, आराध- गुलक: सन स्योभो देवः श्रमण भगवन्तं महावीरं वन्दतेस्तौति नमस्यतिकोऽपि कश्चित्तद्भवमोक्षगामी न भवति ततः पृच्छति-दरमोऽचरमी वा ? | कायन वन्दित्वा नगस्थित्या च 'उत्तरपुरच्छिमं दिसीभागमि' त्यादि चरमोऽनन्तरभावी भवो यस्यासौ चरमः अभ्रादिभ्य इति मत्वर्थ थोड- सुगर्म, नादरं बहुसमभूमिवर्णनप्रेक्षागृहमण्डपवर्णनमणिपीठिकाप्रत्ययस्तद्विपरीतोऽचरमः, एवमुक्ते सूर्याभादिः श्रमण) भगवान मानतदपर्युत्ल्लोचाडकुशमुक्तादामवर्णनानि च प्राग्वद्भावनीमहावीरस्तं सूर्याभ देवमेवमवादीत्-भोः सूर्याभ ! त्वं भव-सिद्धिकी, यामि। 'तएणमि त्यादि, तत: सूर्याभो देवस्तीर्थङ्करस्य भगवतः आलोके नाभवसिद्धिकः / यावत्करणात्-'सम्मद्दिट्ठी नो मिच्छादिट्ठी प्रणामं करोति, कृत्वा चानुजानातु भगवान् मामित्यनुज्ञापनां कृत्वा परित्तसंसारिएनो अणंतसंसारिए सुलभबोहिए नो दुल्लभबोहिए आराहए सिहासनवरगतः सन तीर्थकराभिमुखः सन्निषण्णः। (रा०) नाट्यविधिः नो विराहए इति परिग्रहः, "तुब्भे णं भंते!, 'तुब्भे' इति यूां 'एमिति' 'ण' शब्दे चतुर्शभागे उक्ता।) वाक्यालङ्कारे भदन्त ! सर्व केवलवेदसा जानीथ सर्व केवलदर्शनेन भंते त्ति भयवं गोयमे समणं भगवं महावीरं वंदति नमसति 2 पश्यथ, अनेन द्रव्यपरिग्रह, तत्र सर्वशब्दो देशकात्स्ये ऽपि वर्तते यथा त्ता एवं वयासी सूरियाभस्सणं भंते ! देवस्स एसा दिव्वा देविडि अस्य सर्वस्यापि ग्रामस्यायमविपतिरिति सचराचरविषयज्ञानदर्शन- दिव्वा देवजुत्ती दिव्वे देवाणुभावे कहिं गते कहिं अणुपविहे ? प्रतिपादनार्थमाह-'सव्वतो जाणह सव्वओ पासह सर्वतः-सर्वत्र दिक्षु गोयमा ! सरीरं गते सरीरं अणुपविठू से केणदेठंणं भंते ! एवं ऊर्ध्वमधो लोकेऽलोके चेति भावः जानीथ पश्यथच, अनेन क्षेत्रपरिग्रहः, वुचइ ?सरीरं गते सरीरं अणुपविटे, गोयमा ! स जहा नाम ए तत्र सर्वद्रव्यसर्वक्षेत्रविषयं वार्त्तमानिक-मात्रमपि ज्ञानं दर्शनं वा सम्भाव्येत कूडागारसाला सिया दुहतो लित्ता दुहतो गुत्ता गुत्तदुवारा णिवाया ततः सकलकालविषयज्ञानदर्शन-प्रतिपादनार्थमाह-सर्वकालम्- णिवायगंभीरा, तीसे णं कूडागारसालाते अदूरसामंते एत्थ णं अतीतमनागतं वर्तमानं च जानीथ पश्यथ, एतेन कालपरिग्रहः, तत्र महेगे जणसमूहे चिट्ठति, तए णं से जणसमूहे एगं महं अब्भवकश्चित् सर्वद्रव्यसर्वक्षेत्रसर्वकालविषयमपि ज्ञानं सर्वपर्यायविष्यं न हलगं वा वासवद्दलगं वा महावायं वा इज्जमाणं पासति 2 सित्ता सम्भावयेत् यथा मीमांसकादिः, अत आह-सर्वान् भावान्-पर्यायान् तं कूडागारसालं अंतो अणुविसइ२ सित्ताणं चिट्ठइ,से तेणढेणं प्रतिद्रव्यमात्मीयान् परकीयांश्च केवलवेदसा जानीथ, केवलदर्शनने गोयमा ! एवं दुचति-सरीरं अणुपवितु। (सू०२६) पश्यथा अथ भावा दर्शनविशया न भवन्ति ततः कथमुक्तं-'सव्ये भावे भदन्तेत्यामन्त्रणपुरस्सरं भगवान् गौतमः श्रमणं भगवन्तं महावीरंवदन्ते पासह' इति ? नैष दोषः, उत्कलितरूपया हि ते भावा दर्शनविषया न | नमस्यति वन्दित्वा नभस्यित्वा ‘एवं' वक्ष्यमाणप्रकारेवादीत्, पुस्तभवन्ति अनुत्कलितरूपतया तु ते भवन्त्येव, तथा चोक्तम्-"निर्विशेष कान्तरं त्विदं वाचनान्तरं दृश्यते, 'तेणं कालेणं तेणं समएणं समणस्स विशेषाणां, ग्रहो दर्शनमुच्यते' इति, ततो 'जाणंति' 'ण' मिति पूर्ववत् भगवओ महावीरस्स जिट्टे अंतेवासी' इत्यादि, अस्य व्याख्या-तस्मिन् देवानांप्रियाः पूर्वमपि अनन्तरमुपदय॑माननाट्यविधेः पश्चादपि च काले तस्मिन् समये णशब्दो वाक्यालङ्कारार्थः, श्रमणस्य भगवतो उपदश्यमाननाट्यविधेः, उत्तकरकालं मम एतद्रूपां दिव्यां देवर्द्धि दिव्यां महावीरस्य ज्येष्ठ' इति प्रथमोऽन्तेवासीशिष्यः, अनेन पदद्वयेन तस्य देवधुतिं दिव्यं देवानुभावं लब्धं (लब्ध) देशान्तरगतमपि किञ्चिद्भवति सकलसघाधिपतित्वमावेदयति, इन्द्रभूतिरिति मातापितृकृतं नामधेयं तत आह-प्राप्त, प्राप्तमपि किञ्चिदन्तरायवशादनात्मवशं भवति तत नामेति प्राकृतत्वात् विभक्तिपरिणामेन नाम्नेति द्रष्टव्यम्, एवमन्यत्रापि आह-अभिसमन्वागतं, तत 'इच्छामिणमित्यादि, इच्छामिणमिति-- यथायोग भावनीयम्, अन्तेवासी च किल विवक्षायां श्रावकोऽपि स्यादपूर्ववत्, देवानां प्रियाणां पुरतो भक्तिपूर्वकंबहुमानपुरस्सरं गौतमादीनां तस्तदाशङ्काव्यवच्छेदार्थमाह-'अनगारः, न विद्यते अगारंगृहमस्येत्यश्रमणानां निर्ग्रन्थानां दिव्यां देवर्द्धि दिव्यां देवद्युतिं दिव्यं देवानुभाव- नागरः, अयं च विगीतगोत्रोऽपि सम्भाव्येत अत आह-गौतमो गोत्रेण, भुपदर्शयितुं द्वात्रिंशद्विधं-द्वात्रिंशत्प्रकारं नाट्यविधिनाट्यविधान- गौतमायगोत्रसमन्वित इत्यर्थः, अयं च तत्कालोचितदेहपरिमाणामुपदर्शयितुमिति / 'लए णमि' त्यादि, ततः श्रमणो भगवान महावीरः पेक्षया न्यूनाधिकदेहोऽपि स्यादत आह-सप्तोत्सेधः-सप्तहस्तप्रमाणसूर्याभेण देवेन एवमुक्तः सन् सूर्याभस्य देवस्यैनम् अनन्तरोदित- शरीरोड्रायः, अयं चेत्थभूतो लक्षणहीनोऽपि शक्येतातस्तदाशङ्कापनोमर्थ नाद्रियते-न तदर्थकरणा-यादरपरो भवति, नापि परिजानाति- दार्थमाह-'समचउरंससंठाणसंटिए' इति, समाः-शरीरलक्षण-शास्त्रोअनुमन्यते, स्वतो वीतरागत्वात् गौतमादीनां च नाट्यविधेः स्वाध्याया- क्तप्रमाणाविरांवादिन्यश्चस्रोऽरत्रयो यस्य तत् समचतुरस्त्रं अस्रयस्त्विह दिविघातकारित्वात्, केवलं तूष्णीकोऽवतिष्ठते, एवं द्वितीयमपि वारं, चतुर्दिग्विभागोपलक्षिताः शरीरावयवा द्रष्टव्याः, अन्ये त्वाहुः-समातृतीयमपि वारमुक्तः सन् भगवानेवमवतिष्ठति। 'तएणमि' त्यादि, ततः अन्यूनाधिकाश्चतसोऽप्यस्रयो यत्र तत् समचतुरस्रं तच तत् संस्थानं च, पारिणामिक्या वुझ्या तत्त्वमवगम्य मौनमेव भगवत उचितं न पुनः किमपि संस्थानम् आकारः तच्चवामदक्षिणजान्वारन्तर आसनस्यललाटोपरिभागस्य वक्तुं केवलं मया भक्तिरात्मीयोपदर्शनीयेति प्रमोदातिशयतो जात- | चान्तरं वामस्कन्धस्य दक्षिणजानुनश्चान्तरमिति, अपरे त्वाः-विस्तारो
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy