SearchBrowseAboutContactDonate
Page Preview
Page 1123
Loading...
Download File
Download File
Page Text
________________ सूरियाभ 1066 - अभिधानराजेन्द्रः - भाग 7 सूरियाभ ओ दिव्वाओ जाणविमाणाओ उत्तरिल्लेणं तिसोवाणपडिरूवएणं परोरुहति, अवसेसा देवा य देवीओ य ताओ दिवाओ जाणविमाणाओ दाहिणिल्लेणं तिसोवाणपभिरूवएणं पच्चोरुहंति / तए णं से सूरियाभो देवे च उहिं अग्ग्महिसीहिं जाव सोलसहिं आयरक्खदेवसाहस्सीहिं अण्णेहि य बहुहिं सूरियाभविमाणवासीहिं वेमाणिएहिं देवेहिं देवीहि य सद्धिं संपरिवुडे सव्विड्डिए जाव णाइयरवेणं जेणेव समणे भगवं महावीरे तेणेव उवागच्छति 2 छित्ता समणं भगवं महावीर तिक्खुत्तो आयाहिणपयाहिणं करेति करित्ता वंदति नमसति वंदित्ता नमंसिता एवं वयासी-अहं णं भंते ! सूरियाभे देवे देवाणुप्पियाणं वंदासि णमंमासिजाव पज्जुवासामि (सू०१७) सूरियाभाति समणे भगवं महावीरे सूरियाभं देवं एवं वयासीपोराणमेयं सूरियामा ! जीयमेयं सूरियामा ! किनमेयं सूरियामा ! करणिजमेयं सूरियामा ! आइण्णमेयं सूरियामा ! अब्मणुण्णायमेयं सूरियामा ! जे णं भवणवइवाणमंतरजोइसवेमाणिया देवा अरहंते भगवंते वंदंति नमसंति वन्दित्ता नमंसित्ता तओ पच्छा साइं साइं नामगोत्ताई साहिति, तं पोराणमेयं सूरियामा! जाव अब्भणुनायमेयं सूरियामा ! (सू० 18) तए णं से सूरियाभे देवे समणेणं भगवया महावीरेणं एवं वुत्ते समाणे हट्ठ जाव समणं भगवं महावीरं वंदति नमसति वंदित्ता नमंसित्ता एचासण्णे णातिदूरे सुस्सूसमाणे णमंसमाणे अभिमुहे विणएणं पंजलि उडे पजुवासति / (सू०१६) 'तए ण' मित्यादि ततः स सूर्याभो देवः तेन पञ्चानीकपरिक्षिप्तेन यथोक्तविशेषणविशिष्टन महेन्द्रध्वजेन पुरतः प्रकृष्यमाणेन चतुर्भिः सामानिकसहश्चतसृभिः सपरिवाराभिरग्रमहिषीभिस्तिसृभिः पर्षद्भि सप्तभिरनीकाधि पतिभिः षोडशमिरात्मरक्षदेवसहस्रैरन्यैश्च बहुभिः सूर्याभविमानवासिभिर्वैमानिकैर्देवैर्देवीभिश्च सार्द्ध सम्परिवृतः सर्वद्ध्या सर्वधुत्या यावत्करणात-'सव्वबलेणं सव्वसमुदएणं सव्वादरेणं सव्वविभूसाए सव्वविभूइए सव्वसंभमेणं सव्वपुप्फपत्थगंधमल्लाल्लंकारेणं सव्वदिव्यतुडियसहसन्निनाएणं महया इवीएमहया जुईए महया बलेणं महया समुदएणं महया वस्तुडियजमगसमगपडुप्पवाइयरवेणं संखपणवपडह-भेरिझल्लरिखरमुहिहुडुक्कमुरमुइंगदुंदुभिनिग्धोसनाइयरवेण' मिति परिगृह्यते, सौधर्मस्य कल्पस्य मध्येन तां दिव्यां देवर्द्धि दिव्यां देवधुतिं दिव्यां देवानुभूतिं 'लालेमाणे 2' इति उपलालयन् 2 लीलया उपभुञ्जान इति भावः, येनैव सौधर्मस्य कल्पस्योत्तराहो निर्याणमाग्र्गानिर्गमनमार्गस्तेन्व पार्श्वेनोपागच्छति, 'ताए उक्किट्ठाए' इत्यादि पूर्ववद्यावत् दिव्यया देवगत्या योजनशतसहस्रकैः योजनलक्ष प्रमाणैर्विग्रह:-क्रभैरवपतन्–अधस्तादवतरन्गच्छंश्च तिर्यग् असङ्ख्येयानां द्वीपसमुद्राणां मध्यंमध्येन 'जेणेव' त्ति नन्दीश्वरो द्वीपः यस्मिन् प्रदेशे यस्मिन्नेव च प्रदेशे तस्मिन्नन्दीश्वरे द्वीपे दक्षिणपूर्वः-आग्नेयकोणवर्ती रतिकरनामा पर्वतस्तस्मिन्नु पागच्छति, उपागत्य च तां दिव्यां देवर्द्धि यावद् दिव्यं देवानुभावं शनैः 2 पतिसंहरन 2 एतदेव पर्यायेण व्याचष्टे प्रतिसंक्षिपन् 2 यस्मिन् प्रदेशे जम्बूद्वीपो नाम द्वीपः तत्र च जम्बूद्वीपे यस्मिन् प्रदेशे भारतवर्ष तस्मिश्च भारतवर्षे यस्मिन् प्रदेशे आमलकल्पा नगरी तस्याश्चाऽऽमककल्पाया नगर्या बहिर्यस्मिन्प्रदेशे आम्रशालवनं चैत्यं तस्मिश्च चैत्ये यस्मिन् प्रदेशे श्रमणो भगवान महावीरः 'तेणेव ति तत्रोपागच्छति, सर्वत्र तृतीया सप्तम्यर्थे द्रष्टव्या प्राकृतत्वात् उपागत्य च श्रमणं भगवन्तं महावीरं तेन प्रागुक्तस्वरूपेण दिव्येन यानेविमानेन सह त्रिकृत्वःत्रीन् वीरान् आदक्षिणप्रदक्षिणीकरोति, आदक्षिणप्रदक्षिणीकृत्य च श्रमणस्य भगवतो महावीरस्यापेक्षया य उत्तरपूर्वो दिग्भागस्तमपक्रामति-गच्छति अपक्रम्य च तद् दिव्यं यानविमानमीषद् एतदेव प्रकटयतिचतुरड्गुलं; चतुर्भिरडगुलैरित्यर्थः, असंप्राप्तं सत्धरणीतले स्थापयति स्थापयित्वा चतसृभिरग्रमहिषीभिः सपरिवाराभिः द्वाभ्यामनीकाभ्यां तद्यथा-गन्धर्वानीकेन नाट्यानीकेनच सार्द्ध सम्परिवृतस्तस्माद् दिव्यात् यानविमानात् पूर्वेण त्रिसोपनप्रतिरूपकेण प्रत्यवतरति, चत्वारि सामानिकदेवसहस्राण्युत्तरेण शेषा दक्षिणेन। 'तए णमि' त्यादि वंदामि नमसामि जाव पजुवासामी' त्यत्र यावच्छन्दकरणात्'सक्कारेमि सम्माणेमिं कल्लाणं मंगले देवयं चेइयं पज्जुवासोमि ' इति परिग्रहः ततः सूरियाभाइ' इत्यादि, सूरिपाभात् आदिः-मुख्यः पर्युपासकतया यस्य स सूर्याभादिः श्रमणो भगवान् महावीरस्तं सूर्याभं देवमवमादीत:-पोराणमेयमि' त्यादि प्राग्वत् 'नच्चासन्ने' इत्यादिनात्यासन्नः नातिनिकटोऽवग्रहपरिहारात् नात्यासन्ने वा स्थाने वर्तमान इति गम्यम् 'नाइदूरे' इति न नैवाति दूरः अतिविप्रकृष्टांऽनौचित्यपरिहारात् नातिदूरे वा 'सुस्सूसमाणे' इति भगद्वचनानि श्रोतुमिच्छन् 'अभिमुहे' इति अभि भगवन्तं लक्षीकृत्य मुखमस्येति अभिमुखो, भगवतः सम्मुख इत्यर्थः, वियनेन हेतुना 'पंजलिउडे' इति प्रकृष्टः प्रधानो ललाटतटघटितत्वेन अञ्जलिः हस्तन्यासविशेषः कृतो येन स प्राञ्जलिकृतः, सुखादिदर्शनात् क्तान्तस्य परनिपाते पर्युपास्तेसेवते। तए णं समणे भगवं महावीरे सूरियाभस्स देवस्स तीसे य महतिमहालियाए परिसाए जाव परिसाजामेव दिसिं पाउन्भूया तामेव दिसिं पडिगया (सू०२०)तएणं सूरियाभो देवे समणस्स भगवओ महावीरस्स अंतिए धम्म सोया निसम्मपहहतुट्ठ०जाव हयहियए उट्ठाए उठेति उद्वित्ता समणं भगवं महावीरं वंदइ णमंसइ वंदित्ता नमंसित्ता एवं वयासी-अहन्नं भंते / सूरियामे देवे कि भवसिद्धिए अवमसिद्धिते? सम्मदिवदिळ मच्छादिट्टि?
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy