________________ सूरियाभ 1097 - अमिधानराजेन्द्रः - भाग 7 सूरियाभ चतसृणामगमहिषीणां सपरिवाराणां चत्वारि भद्रासनसहस्राणि | दक्षिणपूर्वस्यामभ्यन्तरपर्षदोऽष्टाना देवसहस्राणां योग्यानि अष्टौ भद्रासनसहस्राणि दक्षिणस्यां मध्यमपर्षदो दशानां देवसहस्राणां योग्यानि दश भद्रासनहस्राणि, दक्षिणापरस्या; नैर्ऋतकोण इत्यर्थः, बाह्यपर्षदो द्वादशानां देवसहस्राणां द्वादश भद्रासनसहस्राणि पश्चिमायां सप्तानामनीकाधिपतीनां सप्त भद्रासनानि विकुर्वति। तदनन्तरंतस्य सिंहासनस्य चतसृषु दिक्षु अत्र सामानिकाऽऽदिदेवभद्रासनानां पृष्ठतः सूर्याभस्य देवस्य सम्बन्धिनां षोडशानामात्मरक्षकदेवसहस्राणां योग्यानि षोडश भद्रासनसहस्राणि विकुर्वति, तद्यथा-चत्वारि भद्रासनसहस्राणि पूर्वस्यां चत्वारि दक्षिणतश्चत्वारि पश्चिमायां चत्वारि उत्तरतः सर्वसङ्ख्यया सप्ताधिकानि चतुःपञ्चाशत्सहस्राणि 54007 भद्रासनानां विकुर्वति। 'तस्सणं दिव्वस्से' त्यादि, 'तस्स णमिति पूर्ववत् दिव्यस्य यानविमानस्यायम् अनन्तर वक्ष्यमाणस्वरूपो वर्णावासो-वर्णकनिवेश, प्रज्ञाप्रः, तद्यथा-'से जहानामए' इत्यादि, स यथानाम अचिरोद्गतस्य-क्षणमात्रमुद्तस्य हैमन्तिकस्यशिशिरकालभाविनो बालसूर्यस्य स ह्यत्यन्तमारक्तो भवति दीप्यमानश्वेत्युपादानं, वाशब्दाः सर्वेऽपि समुच्चये, खादि राङ्गाराणि वा 'रत्ति' मिति सप्तम्यर्थे द्वितीया प्राकृतत्वात् यथा-'उय विणयभत्तिल्ले पूरेमसिसिरे दहे गए सूरे कत्तो रत्तिं सुद्धे पाणियसुद्धा सउणयाणमि त्यत्र, ततोऽयमर्थः- रात्रौ प्रज्वलितानां जपाकुसुमवनस्य वा किंशुकवनस्य वा पारिजातवनस्य वा सर्वतः-सर्वासु दिक्षु समन्वतः-- सामस्त्येन-सकुसुमितस्य सम्यक् कुसुमितस्य, अत्रान्तरे शिष्यः पृच्छति यादृगप एतेषां वर्णः भवेयारूवे सिया' इति स्यात्-कथञ्चिद् भवेदेतद्रूपस्तस्य दिव्यस्य यानविमानस्य वर्णः ? सूरिराह-'नो इणढे समढे तस्स णं दिव्वस्स जाणविमाणस्स एतो इद्वतराए चेव कंततराए चेव मणुन्नतराए चेव मणामतराए चेव वण्णे पण्णत्ते' इति प्राग्वत् व्याख्येयम्, 'गंधो फासो जाह मणीण' मितिगन्धः स्पर्शः यथा प्रागमणीनामुक्तस्तथा वक्तव्यः, स चैवं-'तस्सणं दिव्वस्स जाणविमानणस्स इमे एयारूवे गंधे पण्णते, तंजहा-से जहानामए कोट्टपुडाण वा तगरपुडाण वा ' इत्यादि। 'तएणं से आभिओगिए देवे' इत्यादि, यावत्करणात्-करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कटु जएणं विजएणं वद्धावेइ वद्धावित्ता एयमाणत्तियमि' ति द्रष्टव्यम्। तए णं से सूरिआभे देवे आभिओगस्स देवस्स अंतिए एयमटुं सोचा निसम्म हट्ठ ०जाव हियए दिव्वं जिणिंदाभिगमणजोगं उत्तरवेउव्वियरूवं विउव्वति 2 वित्ता चउहिं अग्गमहिसीहिं सपरिवाराहिं दोहिं अणीएहिं,तं जहा-गंधव्वाणीएणय एट्टाणीएण य सद्धिं संपरिवुडे तं दिव्वं जाणविमाणं अणुपयाहिणीकरेमाणं 2 पुरच्छिमिल्लेणं तिसोवाणपडिरूवएणं दुरूहति दुरूहित्ता जेणेव सीहासणे तेणेव उवागच्छइ 2 च्छित्ता सीहासणवरगए पुरत्थाभिमुहे सण्णिसण्णे / तए णं तस्स सूरिआभस्स देवस्स चत्तारि सामाणियसाहस्सीओ तं दिव्वं जाणविमाणं अणुपयाहिणीकरमाणा उत्तरिल्लेणं तिसोवाणपडिरूवएणं दुरूहंतिदुरूहित्ता पत्तेयं 2 पुटवणत्थेहि भद्दासणेहिं णिसीयंति, अवसेसा देवा य देवीओ य तं दिव्वं जाणविमाणं जाव दाहिणिल्लेणं तिसोवाणपडिरूवएणं दुरूहंति 2 हित्ता पत्तेयं 2 पुटवणत्थेहिं भद्दासणेहिं निसीयंति / तए णं तस्स सूरियभस्स देवस्स तं दिव्वं जाणविमाणं दुरूढस्स समाणस्स अट्ठमंगलगा पुरतो अहाणुव्वीए संपत्थिता, तं जहा-सोत्थियसिरिवच्छ ०जाव दप्पणा / तयणंतरं च णं पुण्णकलसभिंगारदिव्वा य छत्तपडागा सचामरा दसणरतिया आलोयदरिसणिज्जा वाउ यविजयवेजयंतीपड़ागा ऊसिया गगणतलमुणलिहंती पुरतो अहाणुपुटवीए संपत्थिया। तयणंतरंच णं वेरुलियभिसंतविमलदंडं पलंबकोरंटमल्ल्दामोवसोभितं चंदमंडलनिभं समुस्सियं विमलमायवत्तं पवरसीहासणं च मणिरयणभत्तिचित्तं सपायपीढं सपाउया जोयसमाउत्तं बहुकिंकरामरपरिग्गहियं पुरतो आहाणुपुष्वीए संपत्थियं / तयाणंतरं च णं वइरामयवट्टलट्ठसंठियसुसिलिट्ठपरिघट्ठमट्ठसुपतिट्ठिए विसिट्टे अणेगवरपंचवण्णकुडभीसहस्सुस्सिए [परिमंडियाभिरामे] वाउद्भयविजयवेजयंतीपडागच्छत्तातिच्छत्तकलिते तुंगे गगणतलमणुलिहंतसिहरे जोअणसहस्समूसिए महतिमहालए महिंदज्झए पुरतो अहाणुपुटवीए संपत्थिए। तयाणंतरं च णं सुरूवणेवत्थपरिकच्छिया सुसज्जा सध्वालंकारभूसिया महया मडचडगहमहगरेणं पंचआणियाहिवइणो पुरतो अहाणुपुर्वीए संपत्थिया। तयाणंतरं चणं बहवे आमिओगिया देवा देवीओ य सएहिं 2 रूवेहि सएहिं 2 विसेसेहिं सएहिं 2 विदेहिं सएहिं 2 णेज्जाएहिं सएहिं 2 णेवत्थहिं पुरतो आहाणुपुष्वीए संपत्थिया] तयाणंतरं च णं सूरियाभविमाणवासिणो बहवे वेमाणिया देवा य देवीओ य सविड्डीए ०जाव रूवेणं सूरियाभं देवं पुरतो पासतोय मग्गतो य समणुगच्छति। (सू०१६) 'तएणं से सूरियाभेदेवे' इत्यादि, दिव्यं-प्रधानं जिनेन्द्रस्य भगवती वर्द्धमानस्वामिनोऽभिगमनाय-अभिमुखं गमनाय योग्यम्-उचितं जिनेन्द्राभिगमनयोग्यमुत्तरवैक्रिय रूपं विकुति, विकुर्वित्वा चतसृभिरग्रमहिषीभिः सपरिवाराभिभ्यामनीकाभ्यां, तद्यथा-गन्धर्वानीकेन नाट्यानीकेन च, सार्द्ध, तत्र सहभावः स्वस्वामिभावमन्तरेणापि दृष्टो, यथा समानगुणविभवयोर्द्धयोर्मित्रयोः, अतः स्वस्वामिभावप्रकटनार्थमाह-'संपरिवुडे' सम्यगाराधकभावं विभ्राणैः परिवृत्तः-सम्परिवृतः तत् दिव्यं यानावमानमनुप्रदक्षिणीकुर्वन्पूर्वतोरणानुकूल्येन प्रदक्षिणीकुर्वन्तोरणेनानुप्रविश