SearchBrowseAboutContactDonate
Page Preview
Page 1111
Loading...
Download File
Download File
Page Text
________________ सूरियाम 1087 - अभिधानराजेन्द्रः - भाग 7 सूरियाम विद्युतं विदधति, 'पुप्फबद्दलए विउव्वंति पुष्पवृष्टियोग्यानि वार्दलिकानि / यूयमाप, ‘णमि' ति पूर्ववद्, देवानां प्रियाः ! पूर्ववद् सर्वोपरिवारापुष्पवालिकानि-पुष्पवर्षुकान् मेघान् विकुर्वन्तीति भावः, 'एग महं दिकया सर्वद्युतया-यथा-शक्तिविस्फारितेन समस्तेन शरीरतेजसा पुप्फछज्जियं वा' एकां महतीं छाद्यते-उपरि स्थग्यते इति छाधा छाद्यैव सर्वबलेन-समस्तेन हस्त्यादिसैन्येन सर्वसमुदायेनस्वस्याभियोग्यादिछाधिका पुष्पैभृता छाधिका पुष्पछाधिका तांवा पटलकानि-प्रतीतानि, समस्तपरिवारेण, सर्वादरेणसमस्तयायच्छक्तितुलनेन सर्वविभूत्या 'कयग्गाहगहियकरयलपन्भट्ठवि (प्प) मुक्केणं ति-इह मैथुनसंरम्भे यत् सर्वया अभ्यन्तरवैक्रियकरणादिबाह्यरत्नादिसम्पदा सर्वविभूषयायुवतेः केशेषु ग्रहणं स कचग्रहणस्तेन गृहीतं तथा करतलाद्वि (प्र) मुक्तं, यावच्छक्तिस्फारोदारशृङ्गारकरणेन 'सव्वसंभमेणं' ति सर्वोत्कृष्टेन प्राकृतत्वात्पदव्यत्ययस्ततो विशेषणसमासः, तेन शेष सुगमयावत् 'जएणं संभ्रमेण, सर्वोत्कृष्टसम्भ्रमो नामेह स्वनायकविषयबहुमानख्यापनपरा विजएणं यद्धावेंति' जयेन विजयेन वर्धापयन्ति जयतु देवेत्येवं वद्धपिय स्वनायकोपदिष्टकार्यसम्पादनाय यावच्छक्तित्वरितत्वरिता प्रवृत्तिः, न्तीत्यर्थः, तत्र जयः-परैरनभिभूयमानता प्रतापवृद्धिश्च विजयस्तु 'सव्वपुप्फवत्थगंधमल्लालंकारेणं' अत्र गन्धावासाः माल्यानिपरेषामसहमानानामभिभवोत्पादः, वर्धापयित्वा च तां पूर्वोक्तामा पुष्पदामानि अलङ्कारा-आभरणविशेषाः, ततः समाहारो द्वन्द्वस्ततः ज्ञप्तिकां प्रत्यर्पयन्ति, आदिष्टकार्यसम्पादनेन निवेदयन्तीत्यर्थः। सर्वशब्देन सह विशेषणसमासः, 'सव्वदिव्यतुडियसवसंनिनाएण' मितितए णं से सूरियामे देवे तेसिं आमियोगियाणं देवाणं अंतिए सर्वाणि च तानि दिव्यत्रुटितानि च सर्वदिव्यत्रुटितानि तेषां शब्दाः एयमढे सोचा निसम्म हडतुट्ठ०जाव हियए, पायत्ताणियाहिवई सर्वदिव्यत्रुटितशब्दाः तेषामेकत्र मीलनेन यः सङ्गतेन नितरांनादो-महान् देवं सद्दावेति सद्दावेत्ता एवं वदासीखिप्पामेव भो देवाणुप्पिया! घोषः सर्वत्रुटितदिव्यशब्दसन्निनादस्तेन, इह अल्पेष्वपि सर्वशब्दो दृष्टः, सूरियाभे विमाणे समाए सुहम्माए मेघोघरसियगंभीरमहुरसई यथा 'अनेन सर्वं पीतं धृतमि ति, तत आह-'महता इड्डीए' इत्यादि जोयणपरिमंडलं सुसरघंटं तिक्खुत्तो उल्लालेमाणे 2 महया महत्या यावच्छक्तितुलितया ऋद्ध्यापरिवारादिका, एवं 'महता जुईए' 2 सद्देणं उग्धोसेमाणे 2 एवं वयासी-आणवेति णं भो सूरियामे इत्याद्यपि भावनीयम्, तथा महतां-स्फूर्तिमतां वराणां--प्रधानानां देवे गच्छति णं भो सूरियाभे देवे जंबूदीवे दीवे मारहे वासे त्रुटितानाम् आतोद्यानां यमकयमकम्-एककालंपटुभिः पुरुषैः प्रवादिआमलकप्पाए णयरीए अंबसालवणे चेतिते समणं भगवं महावीरं तानां योरवस्तेन, एतदेव विशेषेणाचष्ट... 'संखपणवपडह-भेरिझल्लरिअभिवंदए, तुब्भेऽवि णं भो देवाणुप्पिया ! सविड्डीए ०जाव खरमुहिहुडु कमुरवमुइंगदुंदुभिनिग्घोसणाइतरवेण' शंख:-प्रतीतः, णातियरवेणं णियगपरिवालसद्धिं संपरिवुडा सातिं सातिं पणवो-भाण्डानां, पटहः-प्रतीतः भेरी ढक्का झल्लरी-चविनद्धा जाणविमाणाइंदुरूढा समाणा अकालपरिहीणं चेव सूरियाभस्स विस्तीर्णा वलयाकारा खरमुखी काहला हुडुक्का प्रतीता महाप्रमाणो देवस्स अंतियं पाउन्भवह। (सू०११) मईलो मुरजः स एव लघुर्मृदङ्गो दुन्दुभिः भेर्याकारा सङ्कटमुखी एतेषां 'तए णमि' त्यादि, ततो 'णमिति पूर्ववत् स सूर्याभो देवस्तेषाम् 'अभियोगाणं' ति-आ-समन्तादाभिमुख्येन युज्यन्ते-प्रेष्यकर्मसु द्वन्द्वस्तासां निर्घोषो-महान्ध्वानो नादितं च घण्टायामिव वादनोत्तरव्यापार्यन्ते इत्याभियोग्या अभियोगिकाः; इत्यर्थः, तेषामाभियोग्यानां कालभावी सततध्वनिस्तल्लक्षणो ये रवस्तेन, 'नियगपरिवारसद्धिं देवानामन्तिके समीपे एवम्-अनन्तरोक्तमर्थ श्रुत्वा श्रवणविषयं कृत्वा संपरिखुडा इति निजकः-आत्मीयः आत्मीयो यः परिवारस्तेन लार्द्ध, श्रवणानन्तरं च निशम्य-परिभाव्य 'हट्ठतुट्ठ जाव हिययए ' इति तत्र सहभावः परिवाररीतिमन्तरेणापि सम्भवति तत आह-संपरिखुडा' यावच्छब्दकरणात्-'हद्वतुट्ठचित्तमाणदिए पीइभणे परमसोमणस्सिए सम्यक्-परिवाररीत्या परिवृताः सम्परिवृताः, 'अकालपरिहीणं चेवे' हरिसवसविसप्पमाणहियए' इति द्रष्टव्यं, पदात्यनीकाधिपतिं देवं ति परिहानिः-परिहीनं कालस्य परिहीनं कालविलम्ब इति भावः न शब्दयति, शब्दयित्वा एवमवादीत्-क्षिप्रमेव भो देवानां प्रिय ! सभायां विद्यते कालपरिहीनंयत्र प्रादुर्भवने तदकालपरिहीनं, क्रियाविशेषणमेतत्, सुधर्माया-सुधर्माभिधानायां 'मेघोघरसियगंभीरमहुरसह' मिति 'अंतिए पाउडभवह' अन्तिके-समीपे प्रादुर्भवत्, समागच्छतेति भावः1 मेघानामोधः-सङ्घातो मेघौघस्तस्य रसितं गर्जितं तद्वद्गम्भीरो मधुरश्च तए णं से पायत्ताणियाहिवती देव सूरियाभेणं देवेणं एवं वुत्ते शब्दो यस्याः सा मेधौघरसितगम्भीरमधुरशब्दा तां' जायणपरिमंडलं' समाणे हद्वतुट्ठ०जाव हियए एवं देवा ! तह त्ति आणाए विएएणं ति योजनं योजनप्रमाणं परिमण्डलंगुणप्रधानोऽयं निर्देशः पारिमण्डल्यं वयणं पडिसुणेति, पडिसुणित्ता जेणेव सूरियाभे विमाणे यस्याः सा योजनपरिमण्डलातां सुस्वरां-सुस्वराभिधानांधण्टामुल्ला- जेणेव सभा सुहम्माजेणेव मेघोघेरसितगंभीरमहुरसद्दाजोयणलयन् २-ताड्यन्ताडयन्नित्यर्थः, महता 2 शब्देन उद्घोषयन् उद्घोषणां परिमंडला सुस्सरा घंटा तेणेव उवागच्छति 2 ता तं कुर्वन् एवं वदति आज्ञापयति भोः सूर्याभो देवो गच्छति भाः सूर्याभो देवो मेघोघरसितगंभीरमहुरसदं जोयणपरिमंडलं सुस्सरं घंटं जम्बूद्वीपं भारतं वर्षम् आमलकल्पां नगरीमामशालवनं चैत्यं यथा (तंत्र) तिक्खुत्तो उल्लालेति / तए णं तीसे मेघोधरसितगंभीर--- श्रमणं भगवन्तं महावीर, वग्दितुं तत्-तस्मात् 'तुब्भेऽवि णमि ति | महुरसद्दाते जोयणपरिमंडलाते सुस्सरातेघंटाए तिक्खुत्तोउल्ला
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy