SearchBrowseAboutContactDonate
Page Preview
Page 1104
Loading...
Download File
Download File
Page Text
________________ सूरियलेस्सा 1080- अभिधानराजेन्द्रः - भाग 7 सूरियाम रमंसिणं पव्वयंसि सूरियलेसा पडिहया आहिय त्ति वइज्जा एगे एवमाहंसु लशिलाभृतीनाम्, उत्-उर्ध्व शिरस उपरि चयः-सम्भवो यत्र स 3, एगे पुण एवमाहंसु ता सुदंसणंसि णं पव्वयंसि सूरियलेसा पडिहया शिलोच्चयः 8, तथा लोकस्य तिर्यग्लोकस्य समस्तस्यापि मध्ये वर्तते आहिय त्ति वएजा, एगे एव माहंसु 4, एगे पुण एवमाहंसुता सयंपहंसिणं इति लोकमध्यः 6, तथा लोकस्य तिर्यग्लोकस्य स्थालप्रख्यस्य पव्वयंसि सूरियलेसा पडिहया आहिय त्ति वइजा एगे एवमाहंसु 5, एगे नाभिरिव-स्थालमध्यगतसमुन्नतवृत्त-चन्द्रक इव लोकनाभिः 10, तथा पुण एवमाहंसु ता गिरिरायंसिणं पव्वयंसि सूरियलेसा पडिहया आहिय अच्छ:-स्वच्छसुनिर्मलजाम्बूनदरत्नबहुलत्वात् 11, तथा सूर्य त्ति वएज्जा एगे एवमासु 6 एगे पुण एवमाहसुता रयणुश्चयंसिणं पव्वयंसि उपलक्षणमेतत् चन्द्रग्रहनत्रतारकाश्च प्रदक्षिणामावर्त्तन्ते यस्य स सूरियलेसा पडिहया आहिय त्ति वइज्जा, एगे एवमाहंसु७. एगेपुण एवमाहंसु सूर्यावर्तः 12, तथा सूर्यरुपलक्षणमेतत् चन्द्रग्रहनक्षत्रतारकाभिश्च ता सिलुचयंसिणंपव्वयंसिणं पव्वयंसि सूरियस्स लेसा पडिहया आहिय समन्ततः परिभ्रमणशीलैराब्रियतेस्म वेष्ट्यते स्मेति सूर्यावरणः 'कृद्रहुल' त्ति वएजा, एगे एवमाहंसु८, एगेपुण एवमाहंसुतालोयमज्झसिणंपव्वयंसि मिति वचनात्कर्मण्यनट्प्रत्ययः 13 तथा गिरीणामुत्तम इति उत्तमः 14, सूरियस्स लेसा पडिहया आहिय त्ति वएज्जा, एगे एवमाहंसु 6, एगे पुण दिशामादिः-प्रभवो दिगादिः, तथाहि-रुचकात् दिशां विदिशांच प्रभवो एवमासुता लागनाभिंसिणं पव्वयंसि सूरियस्सलेसा पडिहया आहिय रुचकश्चाष्ट्रप्रदेशात्मको मेरुमध्यवर्ती, तता मेरुरपि दिगादिरित्युच्यते त्ति वइजा एगे एवमासु १०,एगे पुण एवमाहंसुता अच्छंसिणं पव्वयंसि 15, तथा गिरीणामवतंसक इवेत्यवतंसकः 16 अमीषां च षोडशानां सूरियस्स लेसा पडिहया आहिय त्ति वइज्जा एगे एवमाहंसु 11, एगे पुण नास्नां संग्राहिके इमे जम्बूद्वीपप्रज्ञप्तिप्रसिद्ध गाथे-''मंदर मेरु मणोरम एवमाहंसुता सूरियावत्तंसिणं पव्वयंसिसूरियस्सलेसा पडिहया आहिय सुदंसण सयंपभे य गिरिराया। रयणोचए सिलोचय-मज्झे लोगस्स त्ति वएजाएगे एवमाहंसु 12, एगे पुण एवमाहंसुता सूरियवरणंसिपव्ययंसि णाभी य॥ 1 / / अच्छे य सूरियावत्ते, सूरियावरणे इया उत्तमे य दिसाई सूरियस्स लेसा पडिहया आहिय त्ति वएज्जा, एगे एवमाहंसु 13, एगे पुण य, वडिंसे इ य सोलसे॥२॥" तथा धरण्या:-पृथिव्याः कीलक इव एवमासु उत्तमंसि णं पव्वयंसि सूरियस्स लेसा पडिहया आहिय त्ति धरणिकलिकः, तथा धरण्याः शृङ्गमिव धरणिशृङ्ग पर्वतानामिन्द्रः वइजा एगे एवमाहंसु 14, एगे पुण एवमाहंसु ता दिसादिस्सिणं पव्वयंसि पर्वतेन्द्रः, पर्वतानां राजा पर्वतराजः तदेवं सर्वेऽपि मन्दरादयः शब्दाः सूरियस्स लेसा पडिहया आहिय त्ति वइज्जा, एगे एवमाहंसु 15, एगे पुण परमार्थत एकार्थिकास्ततो भिन्नाभिप्रायतया प्रवृत्ताः प्राक्तनाः प्रतिएवमाहंसु ता अवतंसंसिणं पव्वयंसि सूरियस्स लेसा पडिहया आहिय पत्तयः सर्वा अपि मिथ्यारूपा अवगन्तव्याः।याऽपि चलेश्याप्रतिहतिः त्ति वइल्जा एगे एवमाहंसु 16, एगे पुण एवमाहंसु ता धरणिखीलंसिणं सा मन्दरेऽप्यस्ति अन्य त्रापि च, तथा चाह-'ता जे णं' इत्यादि, ता पव्वयंसि सूरियस्स लेसा पडिहया आहिय त्ति वइज्जा एगे.एवमाहंसु 17, इति पूर्ववत् ये णमिति वाक्यालङ्कारे पुद्गला मेरुतटभित्तिसंस्थिता सूर्यस्य एगे पुण एवमाहंसुता धरणिसिंगसिणं पव्वयंसि सूरियस्स लेसा पडिहया लेश्यां स्पृश्यन्ति ते पुद्गलाः सूर्यस्य लेश्यां प्रतिघ्नन्ति, अभ्यन्तरं आहिय ति वइन्जा एगे एवमाहंसु 18, एगे पुण एवमाहंसु ता पव्वइंदसिणं प्रविशन्त्याः सूर्यलेश्यायास्तैः प्रतिस्खलितत्वात्, येऽपि पुद्गला पव्वयंसि सूरियस्स लेसा पडिहया आहिय त्ति वइज्जा एगे एवमाहंसु 16, मेरुतटभित्तिसंस्थिता अपि दृश्यमानपुद्गलान्तर्गताः सूक्ष्मत्वान्न चक्षुः एगे पुण एवमाहंसु ता पव्वयरायंसिणं पव्वयंसि सूरियस्सलेसा पडिहया स्पर्शमुपयान्ति ते ऽप्यदृष्टा अपि सूर्यलेश्यां प्रतिघ्रति, तैरप्यभ्यन्तरं आहिय त्ति वइज्जा एगे एवमाहंसु 20 तदेवं परतीर्थिकप्रतिपत्तीरुपदर्थ्य प्रविशन्त्याः सूर्यलेश्यायाः स्वशक्त्यनुरूपं प्रतिस्खल्यमानत्वात्, येऽपि सम्प्रति स्वमतमुपदर्शयति-'वयं पुण' इत्यादि, वयं पुनरुत्पन्नकेवल- मेरोरन्यत्रापि चरमलेश्यान्तरगताः-चरमलेश्याविशेषसंस्पर्शिनः ज्योतिष एवं वदामः, यदुत 'ता' इति पूर्ववत् यस्मिन् पर्वतेऽभ्यन्तरं पुद्गलास्तेऽपि सूर्यलेश्या प्रतिघ्रति, तैरपि चरमलेश्यासंस्पर्शितया प्रसरन्ती सूर्यस्य लेश्या प्रतिघातमुपगच्छतिसमन्दरोऽप्युच्यते यावत्प- चरमलेश्यायाः प्रतिहन्यमानत्वात्, सू० प्र०५ पाहु०। र्वतराजोऽप्युच्यते, सर्वेषामप्येतेषां शब्दानामेकार्थिकत्वात्, तथा मन्दरो सूरियसुद्धलेस्स त्रि० (सूर्यशुद्धलेश्य) सूर्यसदृशे तेजसि, सू०१श्रु० नाम देवस्तत्र पल्योपमस्थितिको महर्द्धिकः परिवसतितेन तद्योगान्मन्दर / ६अ। इत्यभिधीयते 1, सकलतिर्यग्लोकमध्यभागस्य मर्यादाकारित्वान्मेरुः सूरियाभ न० (सूर्याभ) स्वनामख्याते विमाने, रा०। स्वनामख्याते देवे 2, मनांसि देवानामपि अतिसुरूपतया रमयति मनोरमः 3, शोभनं च। पुं०। रा०। जाम्बूनदमयतया वज्ररत्नबहुलतयाच मनोनिवृतिकरं दर्शनं यस्यासी 'नयरीए बहवे उग्गा भोगा' इत्याद्यौपपातिकग्रन्थोक्तं सर्वमवसातव्यं सुदर्शनः, 4, स्वयमादित्यादिनिरपेक्षा रत्नबहुलतया प्रभाप्रकाशो यस्य यावत् समग्रापि राजप्रभृतिका परिषत्यपर्युपासीना अवतिष्ठते। स स्वयंप्रभः ५तथा सर्वेषामपि गिरीणामुच्चैस्त्वेन तीर्थकाजन्माभिषेका- ते णं काले णं ते णं समए णं सूरियामे देवे सोहम्मे श्रयतया च राजा गिरिराजः 6, तथा रत्नानानां नानविधानामुत्- कप्पे सूरियाभे विमाणे सभाए सुहम्माए सूरियामंसि प्राबल्येन चया-उपचयो यत्र सरत्नोचयः ७,तथा शिलानांपाण्डुकम्ब- | सिंहासणंसि चउहिं सामाणियसाहस्सीहिं चउहिं अग्गमहि
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy