SearchBrowseAboutContactDonate
Page Preview
Page 1100
Loading...
Download File
Download File
Page Text
________________ सूरमण्डल 1076 - अभिधानराजेन्द्रः - भाग 7 सूरमण्डल इत्यादि प्राग्वत्, कथंभूता इत्याह सुखलेश्याः, एतच विशेषणं चन्द्रान् | प्रति, तेन तेनातिशीततेजसः मनुष्यलोके इव शीतकालाद्रौ, न एकान्ततः शीतरश्मय इत्यर्थः, मन्दलेश्याएतचसूर्यान् प्रति, तेनतेनात्युष्णतेजसः मनुष्यलोके इच निदावसमये, न एकान्तत उष्णरश्मय इत्यर्थः, एतदेव व्याचष्टे-मन्दातलेश्याः-मन्दानात्युष्णसवभवा आतपरूपा लेश्यारशिमसंघातो येषां ते तथा, तथा च चित्रान्तरलेश्याः-चित्रमन्तरलेश्या च येषां ते तथा, भावार्थश्चास्य चित्रमन्तरं सूर्याणा चन्द्रान्तरितत्वात्, चित्रलेश्या चन्द्रमसां शीतरश्मित्वात् सूर्याणामुष्णरश्मित्वात्, काभिरवभासयन्तीत्याह–अन्योऽन्यसमवगाढाभिः-परस्परं संश्लिष्टाभिर्लेश्याभिः, तथाहि-चन्द्रभसा सूर्याणांच प्रत्येक लेश्यायोजनशतसहस्रप्रमाणविस्ताराश्चनद्रसूर्याणां च सूचीपङक्त्या व्यवस्थितानां परस्परमन्तरं पञ्चाशद्योजनसहस्राणि ततश्चन्द्रप्रभामिथाः सूर्यप्रभाः सूर्यप्रभामिश्राश्चन्द्रप्रभाः, इत्थं चन्द्रसूर्यप्रभाणां मिश्रीभावः / एषां स्थिरत्वं दृष्टा ध्वेन द्योतयति-कूटानीव-पर्वतोपरिव्यवस्थितशिखराणीव स्थानस्थिताः-सदैवकत्र स्थाने स्थिताः, सर्वतः-समन्तात्, तान् प्रदेशान्स्थस्वप्रत्यासन्नान् अवभासयन्ति उद्द्योतयन्ति तापयन्ति प्रभासयन्तीत्यदिप्राग्वत्। एषामषीन्द्राभावे व्यवस्थां प्रश्नयन्नाह–'तेसिणं भन्ते ! देवाण' मित्यादि प्राग्वत् / इति कृता पञ्चदशानुयोगद्वारैः सूर्यप्ररूपणा। जं०७ वक्ष०। जावइयाओ यणं भंते ! उवासंतराओ उदयंते सूरएि चक्खुप्फासं हव्वमागच्छति अत्थमंते विय णं सरिए तावतियाओ चेव उवासंतराओ चक्खुप्फासं हव्वमागच्छति ? हंता! गोयमा! जावइयाओ णं उवासंतराओ उदयंते सूरिए चक्खुप्फासं हवमागच्छति अत्थमंते विसूरिए जाव हव्वमागच्छति। जावइया णं भंते ! खित्तं उदयंते सूरिए आतावेणं सव्वओ समंता ओभासेइ उज्जोएइ तवेइ पभासेइ, अत्थमंते वि य णं सूरिए तावइवं चेव खित्तं आयामेणं सव्वओ समंता ओभासेइ उज्जोएइ तवेइ पभासेह? हंता गोयमा ! जावतियण्णं खेत्तं जाव पभासेइ। तं भंते ! किं पुढे ओभासेइ अपुढे ओभासेइ ? जाव छद्दिसिं ओभासेति, एवं उजोवेइतवेइपभासेइ०जाव नियमाछहिसिं। (सू०५०४) 'जावइयाओ' इत्यादि, यत्परिमाणात् 'उवासंतराओ' त्ति 'अवकाशान्तरात्' आकाशविशेषादवकाशरूपान्तरालाद्वा यावत्यवकाशान्तरे स्थित इत्यर्थः 'उदयंते ति उदयम्-उद्गच्छन्'चक्षुप्फासंति-चक्षुषोदृष्टः स्पर्श इव स्पर्शोमतुस्पर्श एवचक्षुषोऽप्राप्तकारित्वादितिचक्षुस्पर्शस्तं 'हृव्यं' ति शीघ्रं, स च किल सर्वाभ्यन्तरमण्डले सप्तचत्वारिंशतियोजनानां सहस्रेषु द्वयोः शतयोनिषष्टौ (47263) च साधिकायां / वर्तमान उदये दृश्यते, अस्तसमयेऽप्येवम्, एवं प्रतिमण्डलंदर्शने विशेषो- ऽस्ति, सच स्थानान्तरदिवसेयः, 'सवओ समंत त्ति सर्वतः। सर्वासु / दक्षुिसमन्तात्-विदिक्षु एकार्थो वैतौ, 'ओभासेइ त्यादि 'अवभासयति' ईषत्प्रकाशयति यथा स्थूलतरमेव वस्तु दृश्यते उयातयति-भृश प्रकाशयति यथा स्थूलमेव दृश्यते तपति-अपनीतशीतं करोति, यथा वा सूक्षम पिपीलिकादिदृश्यतेतथा करोति प्रभासयति-अतितापयोगाद्विशेषताऽपनीतशीतं विधते यथा वा सूक्ष्मतरं वस्तु दृश्यते तथा करोतीति / एतत्क्षेत्रमेवाश्रित्याह-'तं भंते त्यादि 'तं भंते' त्ति-यत् क्षेत्रमवभासयति यदुद्द्योतयति तपति प्रभासयति च तत्-क्षेत्रं किं भदन्त ! स्पृष्टमवभासयति अस्पृष्टवभासयति ? इह यावत्करणादिदं दृश्यम्-'गोयमा ! पुढे ओभासेई नो अपुटुं, तं भंते ! ओगाढं ओभासेइ अणोगाढं ओभासेइ ? गोयमा ! ओगाद, ओभासेइ नो अणोगाद, एवं अणंतरोगाढं ओभासेइ नो परंपरोगाढं,तं भंते! किं अणुओभासइ बायरं ओभासइ ? गोयमा! अणुं पिओभासइबायरं पि ओभासइ, तंभंते! उड्ड ओभासइ१ तिरियं ओभासइ २,अहे ओभासइ३? गोयमा उड्ढे पि० 3 तं भंते ! आइं ओभासइ 1, मज्झे ओभासइ 2, अंते ओभासइ 3, गोयमा ! आईओ०३,तंभंते! सविसए ओभासइ अविसए ओभासइ? गोयमा ! सविसए, ओभासए नो अविसए, तंभंते! आणुपुट्विं ओभासइ अणाणुपुब्बिं ओभासइ ? गोयमा! आणुपुट्विं ओभासइनो अणाणुपुट्विं, तं भंते ! कइ दिसिं ओभासइ? गोयमा ! नियमा छद्दिसिं' ति। एतेषां च पदानां प्रथमोद्देशकनाकारहारसूत्रवद्व्याख्या दृश्यते।यएव'ओभासइ' इत्यनेन सह सूत्रप्रपञ्च उक्तः स एव 'उज्जोयई त्यादिना पदत्रयेण वाच्य इति दर्शयन्नाह एवं 'उज्जोवेइत्यादिना स्पृष्टं क्षेत्रं प्रभासयतीत्युक्तम्। भ०१श०६ उ०ा दिने दिने रविर्मण्डलपरावर्त्त करोति, तत्राधिकमासि कथं करोति? मण्डलानि तु अयने अयने नियतान्येव सन्ति, क्षेत्रमानमपि नियतमेवास्ति, तत्र केचन वदन्ति-हीयमानदिनपूर्तये मासवृद्धिरस्ति, हीयमानदिनपूर्तिकृते तु वृद्धिमदिनास्सन्ति, तथा आसाढ़ मासे दुपया' अनेन मानेन श्रावणान्तयदिने चतुरङ्कुल-वृद्धिर्विलोक्यते, द्वितीय श्रावणान्त्यदिनेऽपि चत्वार्थेवामुलान्युताष्टौ ? यदि चत्वारि तदा किं षष्टिदिनेषु पुनः पुनः तत्रैव भ्रास्यति, येनाकुलमानं तादृगवस्थं,तत्र मण्डलसाङ्गत्यं यथा भवति तथा प्रसाद्यमिति प्रश्नः, अत्रोत्तरम्सूर्यसम्बन्धित्रिंशन्मासेषु गतेषु चन्द्रसम्बन्धिन एकत्रिंशन्मासा भवन्ति, तत्रैकत्रिंशत्तमो मासोऽभिवर्द्धित उच्यते,तेन सूर्यमण्डलानां नियतत्वेऽपि अधिकमासि पौरुष्यादिप्रमाणे न किञ्चिदनुपपन्नत्वं, विशेषजिज्ञासायां मण्डलप्रकरणं विलोकनीयमिति // 184 / सेन०३ उल्ला०। सूरमग्गपुं० (सूर्यमार्ग) सूर्यमण्डलचारमार्गे, सू०प्र० 10 पाहु०। सूर्यस्य मण्डलगत्या परिभ्रमणे, चं० प्र० 10 पाहु०। सूरमहाभह पुं० (सूरमहाभद्र) सूर्यद्वीपस्य पश्चार्द्धदेवे, जी०३ प्रति० 4 अधि०॥ सूरमहावरपुं० (सूरमहावर) सूर्यसमुद्रस्य सूर्यवरसमुद्रस्य चपरा धिपतौ दैवे, जी०३ प्रति०४ अधि०।
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy