SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ संघाडी 85 - अभिधानराजेन्द्रः - भाग 7 संघाडी अहाछंदो जहा से अप्पणो छंदो अभिप्पाओ तहाषणवेति, उग्गमदोसा सोलस, उप्पादणादोसा सोलस, दस एसणादोसा, संविग्गा पुण इमेण विधिणा परिहरंति। गाहाउग्गमउप्पायणए-सणाए तिण्हं पि तिकरणविसुद्धं / पासत्थोसण्णाणं, कुसीलणितिए वि एमेव / / 266|| मणउग्गम आहाराऽऽदीय तिया तिण्णि तिकरणविसुद्धा। एक्कासीती भंगा, सीलंगगमेण तव्वा / / 267 / / 'तिण्णि' ति आहार उवहिसेज्जा, तिषिण करणा तिकरणा तेहिं सुद्ध तिकरणसुद्ध। एयस्स पुव्वद्धस्स इमा वक्खाणगाहा।।२६६।। माणाऽ5तितिय उग्गम दितियं-आहारादितियं। एते तिण्णि तिया। तिकरणदोसा उग्गदौसा सोलस, उप्पायणादोसा सोलस, दस एसणादोसा संविग्गेण पुण इमेण एक्कासीती भंगा कायव्वा! गाहा आहारादीय तिया, तिण्णि तिकरणविसुद्धा। एक्कासीती भंगा, सीलंगगमेण तव्वा // 268|| आहारोवहिसेजा एयरन हेट्ठा उग्गामादितियं मणादितियं एयस्स वि हट्ठा करणतिय इमा वच्चारणा। गाहाआहार उग्गमेणं, अविसुद्धं ण गिण्हें गिण्हावे। गेण्हतं अणुजाणइ, एवं वायाऐं कारणं // 266 / / एमेव णव विकप्पा, उप्पातणएसणाएँ णव चेव। एते तिण्णि उणव ए-सणे विमाहारे भंगा तु / / 270 / / एमेवोवधिसेजा, एकेकं सत्तवीस मंगातु। एते तिण्णि वि मिलिता, एकासीती भवे भंगा।।२७१।। आहार उग्गमेण असुद्ध मणेण गेण्हतिण गेण्हावेति गेण्हतं णाणुमायति रते मणेण तिपिण, वायाए तिपिण, काएण वि तिणि एते णव उग्गमेण / तहा उप्पादणाए विणव, एसणाए विणव। एते सत्तावीसं आहारे। उवकरणे सेज्जार वि सनावीस / सव्वे एक्का-सीती। जहा एते वायालीसं अवराहे एक्कासीतीए परिहरति एवं पारसत्थे अहाछंदे कुसीले संसते णितिए, अविसद्धाओ-ओसणणे एतेसिं संघाडगं तिकरणविसोहीए ण देजा, ण पडिच्छेज्जा एक्कासी-तीए य भंग विगप्पेहि परिहरेजा। गाहाएताई साहेंतो, चरणं साहेति संसओ णऽस्थि। एतेहि असुद्धेहिं, चारित्तेदं वियाणाहि / / 272 / / पडिसेवे पडिसेहो, संविग्गे दाणमातितिक्खुत्तो। अविसुद्धे चउगुरुगा, दूरे साधारणं काउं / / 273 / / पासत्थादिकुसीले, पडिसिद्धे जो तु तेहि संसग्गी। पडिसिज्झति एसो खलु, पडिसेवे होति पडिसेहो // 274 / / दाणाई संसग्गी, सइ कतपडिसिद्धे लहुय आउट्टे। सब्भावे ति आउट्टे,ऽसुद्धे गुरुगोतु तेण परं / / 275 / / एते आहरातीए एक्कासीतिए भंगेहि साधयंतो चारित्तं सा हेति / एवं अत्थेण पडिसिद्धे पासत्थातियाण संघाडगस्सवत्थातियाणदाणं करेति / एस संसगी सइ एक्कसिं संसग्गि करेति, पडिसिद्धो पचोइओ आउझे मासलहु से पचिछत्तं / सड्भावे त्ति आउद्देति / एवं वितियवाराए वि मासलहु / ततियवाराए आउट्टस्समासलहु, तेण परं चउत्थवाराए णियमा असुद्धेति मायायी आउट्टस्स मासगुरूं। "मायी तिक्खुत्तो" त्ति अस्य व्याख्या / गाहातिक्खुत्तों तिणि मासा, आउट्टते गुरु उतेण परं। अविसुद्धं तं वीसुं, कारेंति जो भुंजते गुरुगा।।२७६।। तिण्णि वारा तिक्खुत्तो तिण्णि वारा आउदृतस्स तिणि मासलहुँ। तिण्हं वाराणं परेण तेण परं चउत्थवाराए णियमा माई, आउट्टते मायाणिप्फण्णं मासगुरुं / 'अविसुद्धे' चउगुरुगा अस्य व्याख्या-अविसुद्ध गाहद्धंसो पासत्थसंसगकारी जति आलोयणं ण पडिच्छितो अविसुद्धो तं अणाउदृतं वीसुं करेति, वीसुं-भोगमित्यर्थः। जो तं अण्णो साधू सं जति तस्स चउगुरुगं। चोदग आह-कम्हा पढमवितियततियवारासु मासलहु चउत्थवाराएमासगुरूं। आयरिओ आह / गाहासति दो वि सिय अमायी,ततियासेवी तुणियमओ मायी। सुद्धस्स होति चरणं,मायासहिते चरणभेदो॥२७७।। सइ पढमवारातो वितियवारा सिता मातीति सिता सेविउं जाव, जति अमाती तो मासलहुं। अह माती तो मासगुरुं, तेण परं णियमा माती तेण मासगुरुं / पच्छद्ध कंट। "दूरे साधारण काउं" ति अस्य व्याख्या। गाहासमणुण्णेसु विदेसं, गतेसु अण्णगता तहिं पच्छा। ते वसहिं गंतुमणा, पुच्छति तेहिं मणुण्णातुं // 278 / / कयाइ संभोतिया साहू विदेसंगता, अण्णे य संति ये अण्णाओ विदेसाओ तं चैव गच्छमागता / जे ते विदेसं गता तेहिं आगंतुएहिं ण दिट्ठा / ते वि आगंतुगा तं चेव देसं गंतुकामा पुच्छति / अत्थि केयि तेहिं अस्माकं संभोइया; एवं पुच्छति। गाहाअत्थि त्ति होति लहुओ, कयाइ ओसण्णभुंजणे दोसा। णत्थि ति लहुओ तंडण, ण खेत्तकहणं व पाहुण्णं / / 276 / / आयरिता जइ भणति अत्थितो मासलहु. कताति ओसण्णीभूता होज्जा ताहे गुरुवयणाओ संभुञ्जमाणा ओसण्णभुत्तदोसे पावेज / अह वि गुरु भणति-पत्थि, तह विमासलहुँ, यतः गुरुवयणाओ तेहिं सद्धिं संभोगण करेति, ताण अपत्तियं असंखडदोसाण य मासकप्पजोगे खेत्ते कहेंति णेव पाहुण्ण करेंति। जम्हा एते दोसातम्हा आयरिएण इमं भाणियव्यं /
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy