________________ सूरपण्णत्ति 1037- अमिधानराजेन्द्रः - भाग 7 सूरपण्णत्ति र्गतत्वेन हस्तवां गता विपुला-विस्तीर्णा अनेकयोजनप्रमाणक्षेत्राश्रित- कथं प्रवृत्तश्रद्धः? उच्यते यत उत्पन्नश्रद्ध इति, हेतुत्वप्रदर्शनंचोपपन्नम्, वस्तुदहनसमर्थत्वात्तेजोलेश्या-विशिष्टतपोजन्यलब्धिविशेषप्रभवा तस्य काव्यालङ्कारत्वात्, तथा 'प्रवृत्तदीपाम(प्र) पवृत्तभास्करां, तेजोज्वाला यस्य स तथा, 'चउद्दसपुव्यि' त्ति चतुर्दश पूर्वाणि विद्यन्ते प्रकाशचन्द्रां बुबुधे विभावरी मित्यत्र यद्यपि प्रवृत्तदीपत्वादेवाप्रवृत्तयस्य तेनैव रचितत्वात्, असौ चतुर्थशपूर्वी, अनेन तस्य श्रुतकेवलि- भास्करत्वमवगतं तथाप्यप्रवृत्तभास्करत्वं प्रवृत्तदीपत्वादेर्हेतुतयोगन्यतामाह, सचावधि-ज्ञानादिविकलोऽपि स्यादत आह-'चउनाणोवगए' स्तमिति समीचीनम्, 'उप्पन्नसड्ढे उप्पन्नसंसए उप्पन्नकोउहल्ले' इति मतिश्रुता-वधिमनः पर्यायज्ञानरूपज्ञानचतुष्टयसमन्वित इत्यर्थः, प्राग्वत्, तथा 'संजायसड्डे' इत्यादि पदषट्कं प्राग्वत्, नवरमिह सम्शब्दः उक्तविशेषणद्वययुक्तोऽपि कश्चिन्न समग्रश्रुतविषयव्यापिज्ञानो भवति, प्रकर्षादिवचनोवेदितव्यः, ततः 'उहाए उठेइ' इति उत्थानमुत्था-ऊर्ध्वं चतुर्दशपूर्वविदामपि षट्स्थानपतितत्वेन श्रवणादत आह- 'सर्वाक्षरस वर्त्तनं तया उत्तिष्ठति, इह 'उठेइ' इत्युक्ते क्रियारम्भमात्रमपि प्रतीयते निपाती' अक्षराणां सन्निपाताः--संयोगाः सर्वे च ते अक्षरसन्निपाताश्च यथावकुमुत्तिष्ठते ततस्तद्व्यवच्छेदार्थमुत्थायेत्युक्तम्, 'जेणेवे' त्यादि, सर्वाक्षरसन्निपातास्ते यस्य ज्ञेयानि स तथा, किमुक्तं भवति ?-या प्राकृतशैलीबशादव्ययत्वाच्च येनेति यस्मिन्नित्यर्थे द्रष्टव्यम्, यस्मिन् काचित् जगति पदानुपूर्वी वाक्यानुपूर्वी वा सम्भवति ताः सर्वा अपि दिग्भागे श्रमणो भगवान् महावीरो वर्त्तते 'तेणेव' त्ति-तस्मिन् दिग्मागे जानातीति, एवं गुणविशिष्टो भगवान् विनयराशिरिव साक्षादिति कृत्वा उपागच्छति, इह वर्तमानकालनिर्देशस्तत्कालापेक्षया उपागमन क्रियाया वर्तमानत्वात्, परमार्थतस्तूपागतवानिति द्रष्टव्यम्, उपागम्य शिष्याचारत्वाच श्रमणस्य भगवतो महावीरस्स अदूरसामन्ते विहरतीति च श्रमणं भगवन्तं महावीरं कर्मतापन्नं त्रिकृत्वः-त्रीन्वारान् आदक्षिणयोगः / तत्र दूरं विप्रकृष्टं सामन्तं--सन्निकृष्ट तत्प्रतिषेधाददूरसामन्तम्, प्रदक्षिणं करोति, आदक्षिणात्-दक्षिणहस्तादारभ्य प्रदक्षिणः- परितो तत्र नातिदूरे नातिनिकटे इत्यर्थः, किंविशिष्टः सन् तत्र विहरतीत्यत भ्राम्यतो दक्षिण एव आदक्षिणप्रदक्षिणः तं करोति, कृत्वा वन्दते-स्तीति आह- 'उड्डजाणु' त्ति-ऊर्ध्वं जानुनी यस्यासौ ऊर्ध्वजानुः, शुद्धपृथि नमस्यति कायेन प्रणमति, वन्दित्वा नमस्यित्वा च 'न' -- नैव व्यासनवर्जनादौपग्रहिकनिषद्याया-स्तदानीमभावाच उत्कृटुकासन अत्यासन्नः-अतिनिकटः अवग्रहपरिहारात्, अथवा-नात्यासन्नस्थाने इत्यर्थः अधःशिरा नोर्ध्व तिर्यग्वा विक्षिप्तदृष्टिः किन्तु नियतभूभागनिय वर्तमान इति गम्यत्, तथा 'न' नैवातिदूरोऽतिविप्रकष्टोऽनौचित्यमितदृष्टिरितिभावः, 'झाणकोट्टोव-गए, त्ति-ध्यान-धर्म्य शुक्लंवा तदेव परिहारात्, अथवा-नातिदूर स्थाने 'सुस्सूसमाणे' त्ति-भगवद्वचनानि कोष्ठः-कुशूलोध्यान-कोष्ठस्तमुपगतोध्यानकोष्ठोपगतः, यथाहि कोष्ठ श्रोतुमिच्छन्, 'अभिमुहे' त्ति-अभि-भगवन्तं प्रति मुखमस्येत्यभिमुखः केधान्यं प्रक्षिप्तमविप्रसृतं भवति, एवं भगवानपि ध्यानतोऽविप्रकीर्णे 'विणयेण' त्ति विनयेन हेतुना 'पंजलिउडे' त्ति प्रकृष्ट:-प्रधानो ललाटन्द्रियान्तःकरणवृत्तिरित्यर्थः, संयमेन पञ्चाश्रवनिरोधादिलक्षणेन तटघटितत्वेन अञ्जलिः-हस्तन्यासविशेषः कृतो विहितोयेनस प्राञ्जतपसा-अनशनादिना, चशब्दोऽत्र समुच्चयार्थो लुप्तो द्रष्टव्यः, संयमत लिकृतः, भार्योढादराकृतिगणतया कृतशब्दस्य पानिपातः 'पज्जुवापोग्रहणं चानयोः प्रधानमोक्षाङ्गत्वख्यापनार्थम्, प्राधान्यं च संयमस्य सेमाणे' इति-पर्युपासीन्ः-सेवमानः अनेन विशेषणकदम्बकेन श्रवणनवकर्मानुपादानहेतुत्वेन तपसश्च पुराणकर्मनिर्जराहेतुत्वेन, तथाहि विधिरुपदर्शितः, उक्तं च- "निद्दाविगहापरिवजिएहिं गुत्तेहिं पंजलिअभिनवकर्मानुपादानात्, पुराणकर्मक्षपणाच जायते सकलकर्मक्षय- उडेहिं / भत्तिबहु-माणपुव्वं, उबउत्तेहिं सुणेयव्वं // 1 // " इति / एवं लक्षणो मोक्षः, ततो भवति संयमतपसोर्मोक्ष प्रतिप्राधान्यमिति, अप्पाणं वदासि' त्ति एवं वक्ष्यमाणेन प्रकारेण सूर्यादिवक्तव्यताविषयं प्रश्नमभावेमाणे विहरइ' इति आत्मनं भावयन्-वासयन् तिष्ठतीत्यर्थः, 'ततो वादीत्-उक्तवान्। णं से' इति-ततो-ध्यानकोष्ठोपगतविहरणादनन्तरं, णमिति, वाक्या कथमुक्तवानिति शिष्यस्य प्रश्नावकाशमाशक्य प्रथमतो विंशतौ लङ्कारार्थः, स-भगवान् गौतमः 'जायसड्डे' इत्यादि, जातश्रद्धादिवि प्राभृतेषु यद्वक्तव्यं तदुपक्षिपन्गाथापञ्चकमाहशेषणः सन् उत्तिष्ठतीतियोगः, तत्र जानाप्रवृत्ता श्रद्धा इच्छा वक्ष्यमा कइ मंडलाइ वचइ 1, तिरिच्छा किं च गच्छई 2 / णार्थतत्त्वज्ञानं प्रति यस्यासौ जातश्रद्धः, तथा जातः संशयो यस्य स ओभासइ केवइयं 3, सेयाइ किं ते संठिई 4 ||1|| जातसंशयः, संशयो नामानवधारितार्थं ज्ञानम्, स चैवं भगवतः-इह सूर्यादिवक्तव्यता अन्यथा, अन्यथा च तीर्थान्तरीयैरुपदिश्यते, ततः किं कहिं पडिहया लेसा 5, कहिं ते ओयसंठिई 6 // तत्त्वमिति संशयः, तथा 'जायकोउहल्ले' त्ति-जात कुतूहलं यस्य स के सूरियं वरयते 7, कहं ते उदयसंठिई 8 ||2|| जातकुतुहलः; जातौत्सुक्य इत्यर्थः यथा कथमेनां सूर्यवक्तव्यता भगवान् कह कट्ठा पोरिसीछाया,जोगे किं ते व आहिए 10 / प्रज्ञापयिष्यतीति, तथा 'उप्पन्नसड्ढे' त्ति-उत्पन्ना प्रागभूता सती भूता किं ते संवच्छरेणादी 11, कया संवच्छराइ य 12 // 3|| श्रद्धा यस्या सौ-उत्पन्नश्रद्धः, अथजातश्रद्ध इत्येतावदेवास्तु किमर्थ- कहं चंदमसो बुडी 13, कया ते दोसिणा बहू 15 / मुत्पन्नश्रद्ध इत्यभिधीयते? प्रवृत्तश्रद्धत्वेनोत्पन्नश्रद्धत्वस्य लब्धत्वात्, के य सिग्घगई वुत्ते 15, कहं दोसिणलक्खणं 16 // 4 // नह्यनुत्पन्ना श्रद्धा प्रवर्तत इति, अत्रोच्यते-हेतुत्वप्रदर्शनार्थम्, तथाहि-। __ चयणोववाय 17 उबत्ते 18, सूरिया कइ आहिया 16 /