SearchBrowseAboutContactDonate
Page Preview
Page 1058
Loading...
Download File
Download File
Page Text
________________ सूर 1034 - अभिधानराजेन्द्रः - भाग 7 सूरपण्णत्ति दुवालसमुहुत्ता राई भवइ, एवं सव्वबाहिरेऽवि, णवरं लवणसमुहं | सूरदीव-पुं०(सूर्यद्वीप)जम्बूद्वीपगतसूर्यदेवके लवणसमुद्रगते, द्वीपे, जी० तिणि तीसे जोयणसते ओगाहित्ता चारं चरति तयाणं उत्तम- ३प्रति०४ अधि०। (अत्रत्याव्याख्या 'चंददीव' शब्दे तृतीयभागे 1072 कट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ, जहण्णए / पृष्ट गता।) दुवालसमुहुत्ते दिवसे भवति, गाथाओ भाणितव्वाओ। (सू०१७) | सूरदेव-पुं०(सूरदेव) जम्बूद्वीपे आगामिन्यामुत्सर्पिण्या भविष्यति द्वितीये 'वयं पुण' इत्यादि, वयं पुनरुत्पन्नकेवलज्ञानदर्शना एवं वक्ष्यमाण- तीर्थकरे, प्रव०७ द्वार। ती०। स०। प्रकारेण वदामस्तमेव प्रकारमाह-यदा सूर्यः सर्वाभ्यन्तरंमण्डलमुसंक्रम्य सूरद्धअ-(देशी) दिने, दे० ना० 8 वर्ग 42 गाथा। चारं चरति तदा--जम्बूद्वीपमशीत्यधिकं योजन-शतमवगाह्य चारं चरति अत्रत्याः प्राभृतार्थाधिकाराः-- . तदा चोत्तमकाष्ठाप्राप्त उत्कर्षकोऽष्टादशमुहूर्तो दिवसो भवतिसर्वजधन्या सूर्यप्रज्ञप्तिमहं, गुरूपदेसानुसारतः किञ्चित्। द्वादशमुहूर्ता रात्रिः, एवं 'सव्वबाहिरे वि' त्ति-एवं सर्वाभ्यन्तरमण्डल इव विवृणोमि यथाशक्ति, स्पष्ट स्वपरोपकाराय // 4 // सर्वबाह्येऽपि मण्डले आलापको वक्तव्यः। स चैवम्-'जयाणंसव्वबाहिरं अस्या नियुक्तिरभूत, पूर्व श्रीभद्रबाहुसूरिकृता। मंडलं उवसंकमित्ता चारं चरइ' इति-नवरमिति सर्वबाह्यमण्डलगता कलिदोषात् साऽनेशद्, व्याचक्षे केवलं सूत्रम्॥५॥ दालापकादस्यालापकस्य विशेषोपदर्शनार्थः, तमेव विशेषमाह-'तया स्वामी यस्यां नगर्यां यस्मिन्नुद्याने यथा भगवान् गौतमस्वामी भगवतणं लवणसमुदं तिण्णि तीसे जोयणसए ओगाहित्ता चारं चरइ तया णं स्त्रिलोकीपतेः श्रीमन्महावीरस्यान्ते सूर्यवक्तव्यतां पृष्टवान् यथा च तस्मै उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ, जहन्नए दुबालसमुहत्ते भगवान् व्यागृणाति स्मतथोपदिदर्शयिषुः प्रथमतो नगर्युद्यानाभिधानदिवसे भवइ' इति, इदं च सुगम, क्वचित्तु 'सव्वबाहिरे वि' इत्यतिदेश पुरस्सरं सकलवक्तव्यतोपक्षेपं वक्तुकाम इदमाहमन्तरेण सकलमपि सूत्रं साक्षाल्लिखिलं दृश्यते 'गाहाओ भाणियव्वाओ' ते णं काले णं ते णं समए णं मिथिला नाम नयरी होत्था अत्रापि काश्चन प्रसिद्धा विवक्षित्तार्थसंग्राहिका गाथाः सन्ति ता रिद्धत्थिमियसमिद्धा पमुइतजणजाणवया० जाव पासादीया० भाणितव्याश्च, ताश्च सम्प्रति व्यवच्छिन्ना इति न कथयितुं व्याख्यातुं वा एकं()() तीसे णं मिहिलाए नयरीए बहिया उत्तरपुरच्छिमे शक्यन्ते यथासम्प्रदायं वाच्या इति। सू० प्र०१पाहु०। ('सूरमंडल' दिसिमाए एत्थ णं माणिभद्दे णामं चेइए होत्था वण्णओ। तीसे शब्देऽस्मिन्नेव भागे पञ्चदशभिरैः सूर्यप्ररूपणा वक्ष्यते।) ('उउ' शब्दे णं मिहिलाए जितसत्तू राया, धारिणी देवी, वण्णओ, ते णं काले द्वितीयभागे 676 पृष्ठ सूर्यर्तवः।) चतुर्थे देवलोकस्थे विमानभेदे, नपुं०। / णं ते णं समए णं तंमि माणिभद्दे चेइए सामी समोसढे, परिसा स०५ सम० / औ०। स्वनामख्याते द्वीपे, समुद्रे च। सू०प्र०२०पाहु० / निग्गता, धम्मो कहितो, परिसा पडिगया० जाव राजा जामेव (सूर्यस्यावृत्तयः युगे कति भवन्तीति 'आउट्टि' शब्दे द्वितीयभागे 30 पृष्ठे दिसिं पादुम्भूए तामेव दिसिं पडिगते / (सू०१) गतम्।) 'ते णं काले णं' मित्यादि, 'ते' इति प्राकृतशैलीवशात् तस्मिन्निति सूरग (देशी) प्रदीपे, दे० ना० 8 वर्ग 52 गाथा। द्रष्टव्यम्, अस्थायमर्थः- यदा भगवान् विहरतिस्म तस्मिन् णमिति सूरकं त-पुं०(सूर्यकान्त) सूर्यखरकिरणसम्पदिन्धकारमोचके वाक्यालङ्कारे दृष्टश्चान्यत्रापि णशब्दो वाक्यालङ्कारार्थे यथा 'इमा णं सणिभेदे, प्रज्ञा०१पदा उत्त०। सूत्र० भ०। चतुर्थदेवलोकस्थे विमान- पुढवी' इत्यादाविति, काले अधिकृतावसर्पिणीचतुर्थभागरूपे, अत्रापि भेदे, नपुं० / स०५ सम०। णंशब्दो वाक्यालङ्कारार्थः, 'तेणं समए णं' ति-समयोऽवसरवाची, तथा सूरकूड-न०(सूर्यकूट) चतुर्थदेवलोकस्थे विमानभेदे, स०५ सम०। चलोके वक्तारोनाद्याप्येतस्यवक्तव्यस्यसमयो वर्त्तते, किमुक्तं भवति?सूरखेत्त-न०(सूर्यक्षेत्र) उदयास्तरूपे नमःखण्डे, ध०३ अधि०। नाद्याप्येतस्य वक्तव्यस्यावसरो वर्तत इति, तस्मिन् समये भगवान् प्रस्तुतां सूर्यवक्तव्यतामचकथत्, तस्मिन् समये मिथिला नाम नगरी सूरचरिए-न०(सूर्यचरित) रविचरिते, सूर्यचरितं त्विदं सूर्यमण्डल अभवत्, नन्विदानीमपि सा नगरी वर्तते ततः कथमुक्त-मभवदिति?, परिमाणराशिपरिभोगोद्योतावकाशराहूपरागादिकम्। सूत्र०२ श्रु०२ उच्यते-वक्ष्यमाणवर्णकग्रन्थोक्तविभूतिसमन्विता तदैवाभवत् न तु अ०स०॥ ग्रन्थविधानकाले, एतदपि कथमवसेयमिति चेत् ? उच्यते- अयं सूरण-पुं०(शूरण) अर्शीघ्रकन्दे, प्रव०४ द्वार। दे० ना०। औ०। आचा०। कालोऽवसर्पिणी, अवसर्पिण्यां च प्रतिक्षणं शुभा भावा हानिमुपउत्त०। जी०। प्रज्ञा० भ०। स०। स्वनामख्याते एकचत्वारिंशतितमे गच्छन्तीति, एतच सुप्रतीतं जिनप्रवचनवेदिनाम्, अतोऽभवदित्युच्यमानं ऋषभदेवस्य पुत्रे, कल्प० 1 अ०७ क्षण। पा०। न विरोधभाक् / सम्प्रति अस्या नगर्या वर्णकमाह 'रिद्धस्थिमियससूरदह-पुं०(सूर्यहद) जम्बूद्वीपे देवकुले स्वनामख्याते महाहदः स्था०५ / १-अत्र 'व्ह' शब्दः संभाव्यते। निशीथचूर्णिग्रन्थे चतुर्णा पूर्वोक्तानी संकेत इति ठा०३ उ०। बहुषु स्थलेषु लभ्यते।
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy