SearchBrowseAboutContactDonate
Page Preview
Page 1047
Loading...
Download File
Download File
Page Text
________________ सुहुम 1023 - अमिधानराजेन्द्रः - भाग 7 सुहुमकाय तत्र प्राणसूक्ष्मम् अनुद्धरिः कुन्थुः स हि चलन्नेव बिभाव्यते न स्थितः मर्यादिविर्तिना तज्झेन तत्प्ररूपणा कार्या, एवं हि श्रोतुस्तत्रापादेयसूक्ष्मत्वादिति 1, पनकसूक्ष्म पनकः-उल्ली, स च प्रायः प्रावृट्काले बुद्धिर्भवत्यन्यथा विपर्यय इति सूत्रार्थः। भूमिकाष्ठादिषु पञ्चवर्णस्तद्रव्यलीनो भवति, स एव सूक्ष्ममिति एवं सर्वत्र सिणेहं पुप्फसुहुमं च, पाणुत्तिंगं तहेब य। 2, तथा बीजसूक्ष्मंशाल्यादिबीजस्य मुखमूले कणिका लोके या पणगं बीय हरियं च, अंडसुहुमं च अहमं / / 15 / / तुषमुखमित्युच्यते 3, हरितसूक्ष्मम्- अत्यन्ताभिनवोद्भिन्नपृथिवी- 'सिणेहं' ति सूत्रं, 'स्नेह' मिति स्नेहसूक्ष्मम्- अवश्यायहिममहिसमानवणं हरतिमेवेति 4, पुष्पसूक्ष्म- वटोदुम्बराणां पुष्पाणि तानि काकरकहरतनुरूपं, पुष्पसूक्ष्मं चेति वटोदुम्बराणां पुष्पाणि, तानि तद्वणीनि सूक्ष्माणीति न लक्ष्यन्ते 5, अण्डसूक्ष्म-मक्षिकाकीटिका- तद्वर्णानि सूक्ष्माणीति न लक्ष्यन्ते 'पाणी' ति प्राणिसूक्ष्ममनुद्धरिःगृहकोकिलाब्राह्मणीकृकलास्याद्यण्डकमिति 6, लयनसूक्ष्म लयनम्- कुन्थु, स हि चलन् विभाव्यते, न स्थितः, सूक्ष्मत्वात्। 'उत्तिंग तथैव चे' आश्रयः सत्त्वानां तच कीटिकानगरकादि, तत्र कीटिकाश्चान्ये च सूक्ष्माः त्युत्तिङ्गसूक्ष्मंकीटिकानगरं, तत्र कीटिका अन्ये च सूक्ष्मसत्त्वा भवन्ति। सत्त्वा भवन्तीति 7, स्नेहसूक्ष्ममवश्यायहिममहिकाकरक-हरिततनु- तथा पनक' मिति पनकसूक्ष्म प्रायः प्रावृट्काले भूमिकाष्ठादिषु पञ्चवर्ण-- रूपमिति, स्था०८ ठा०३ उ०। (प्राण सूक्ष्मादीनां व्याख्यां स्वस्व- स्तद्-द्रव्यलीनः पनक इति तथा बीजसूक्ष्मशालयादिबीजस्य मुखमूले स्थान।) (दश सूक्ष्मा इति 'महाणई' शब्दे षष्ठे भागे उक्तम्।) प्रसङ्ग कणिकाः, या लोके तुषमुखमित्युच्यते, 'हरितं चं' ति हरितसूक्ष्म, तस्तट्टीका इह प्रदर्श्यते-प्राणसूक्ष्मम्, अनुद्धरिः कुन्थुः, पनकसूक्ष्मम् तचात्यन्ताभिनवोद्भिन्नं पृथिवीसमानवर्णमवेति, 'अण्डसूक्ष्मं चाष्टम' उल्ली, यावत्करणादिदं द्रष्टव्यम्-बीजसूक्ष्मं व्रीह्यादीनां कणिका मिति। एतच मक्षिकाकीटिकागृहकोलिकाब्रह्मणीकृकलासाधण्डमितिहरितसूक्ष्म भूमिसमवर्ण तृणं पुष्पसूक्ष्मं बटादिपुष्पाणि, अण्डसूक्ष्म सूत्रार्थः॥१५॥ दश०८ अ०२ उ०नि०चू०। समयपरिभाषया सूक्ष्मकीटिकाधण्डकानि, लयनसूक्ष्म कीटिकानगरादि, स्नेहसूक्ष्मम् कायिके पुष्पे, "पुप्फाणि य कुसुमाणि य, फुल्लाणि, य तहेव होंति अवश्यावादीत्यष्टम-स्थानकभणितमेव, इदमपरं गणितसूक्ष्म गणितं पसवाति। सुमणाणि य सुहुमाणि य, पुल्लाणि य होंति एगट्ठा।" दश० सङ्कलनादि तदेव सूक्ष्म सूक्ष्मबुद्धिगम्यत्वात् श्रूयते च वजान्तं 1 अ०। वृ०।"सुहुमो य बायरोवा, दुविधो लोउत्तरो समासेणं। सुहमो गणितमिति / भङ्ग सक्ष्म-भङ्गा भङ्गका वस्तुविकल्पास्ते च द्विधा लोउत्तरिओ, णायव्यो इमेहि ठाणेहिं।।" सुहुमबायरसरूवं वक्खमाणं / स्थानभङ्गकाः, क्रमभङ्गकाश्च / तत्राद्या यथा द्रव्यतो नामैका हिंसा न नि० चू०१ उ०! ईसिममंतभावे सुहुमो परिग्गहो भण्णति। नि० चू०१ भावतः, अन्या भावतो न द्रव्यतः, अन्या भावतो द्रव्यतश्च, अन्या न उ० / आगामिन्यामुत्सर्पिण्यां भविष्यति सप्तमे कुलकरे , पुं०। स्था०७ भावतो नापि द्रव्यते इति, इतरे तु द्रव्यतो हिंसा भावतश्च, द्रव्यतोऽन्या न ठा०.३ उ०। भावतः, न द्रव्यतोऽन्या भावतः, अन्या न द्रव्यतो न भावत इति, सुहुमअपजत-पुं०(सूक्ष्मापर्यत) सूक्ष्मनामकर्मोदयवर्तिषु एकेन्द्रियातल्लक्षणं सूक्ष्म भङ्गसूक्ष्म, सूक्ष्मता चास्यभजनीयपदबहुत्वे गहनभाबेन पर्याप्तकेषु, स०१४ सम०। सूक्ष्मबुद्धिगम्यत्वादिति पूर्व गणितसूक्ष्ममुक्तमिति / स्था० 10 ठा० 3 सुहुमअइयार--पुं०(सूक्ष्मातिचार) लघुवारित्रखण्डेषु, पं०व०३ द्वार। उ०/दश०। सुहुमकम्म-म०(सूक्ष्मकर्मन्) सूक्ष्मेषु केवलज्ञानदर्शनयथाख्यातसूक्ष्मविधिमाह चारित्राद्यावरकेषु, कर्मसु, द्वा०१४ द्वा०। अट्ठ सुहुमाइ पेहाइ, जाई जाणित्तु संजए। सुहुमकाय-पुं०(सूक्ष्मकाय) ह्रस्तादिके, वस्तुनि, इति वृद्धाः / अन्ये दयाहिगारी, भूएसु, आस चिट्टे सएजवा॥१३॥ त्वाहुः-वस्त्रे, भ०१६ श०३ उ०। सूक्ष्मकायं हस्तादिकं वस्तु मृषा। अष्टौ सूक्ष्माणि वक्ष्यमाणानि प्रेक्ष्योपयोगतः आसीत तिष्ठेच्छयीत वेति अन्ये त्वाहुः सूक्ष्मकायं वस्त्रम्, इति। प्रति०।। योगः / किं विशिष्टानीत्याह- यानि ज्ञात्वा संयतो ज्ञपरिज्ञया पृथिव्यादिषु कतरः कायः सूक्ष्म इति कायमाश्रित्य प्रत्याख्यानपरिज्ञया च दयाधिकारी भूतेषु भवत्यन्यथा दयाधिकार्येव तेषामेवतरेतरापेक्षया सूक्ष्मत्वनिरूपणायाहनेति, तानि प्रेक्ष्य तद्रहित एवा सनादीनि कुर्यात्, अन्यथा तेषां 'एयस्स णं भंते ! पुढविकाइयस्स आउकाइ० तेउकाइo सातिचारतेति सूत्रार्थः। वाउकाइ० वणस्सइक इयस्स कयरे काये सव्वसुहुमे कयरे आह काए सव्वसुहुमतराए ? गोमया ! वणस्सइकाइए सव्वसुहुमे! कयराणि अट्ठ सुहुमाणि, जाइ पुच्छिज्ज संजए। वणस्सइक इए सटवसुहुमतराए 1, एयस्स णं मंते ! इमाणि ताणि मेहावि, आइक्खि वियक्खणो॥१४॥ पुढविकाइयस्स आउकइ० तेउक्काइ० वाउक्काइयस्स कयरे कतराण्यष्टौ सूक्ष्माणि याति दयाधकारित्वाभावभयात् पृच्छेत् संयतः। काये सव्वसुहुमे कयरे काये सव्वसुहुमतराए ? गोयमा ! अनेन दयाधिकारिण एव एवंविधेषु यन्नमाह- स ह्यवश्यं तदुपकार- वाउकाए सव्वसुहुमे बाउकयिसव्वसुहुमतराए 2, एयस्सणं काण्यकारकाणि च पृच्छति नत्रैव भावप्रतिबन्धादिति / अमूति भंते ! पुढविकाइयस्स आउकाइयस्स तेउकाइयस्स कयरे तान्यनन्तरं वक्ष्यमाणानि मेधावी आचक्षीत् विचक्षण इत्यनेनाप्यतदेवाह | काये सव्वसुहुमे कयरे काए सव्वसुहुमतराए ? गोयमा !
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy