SearchBrowseAboutContactDonate
Page Preview
Page 1036
Loading...
Download File
Download File
Page Text
________________ सुसण्णप्प 1012 - अभिधानराजेन्द्रः - भाग 7 सुसमसुसमा - - त्रयः सुसंज्ञाप्याः सुखप्रज्ञापनीयाः प्रज्ञप्तास्तद्यथा- अदुष्टः अमूढः कालेन हेतुभूतेन निर्वृत्तं कालिकं काल-प्रथम-चरमपौरुषीलक्षणे पठ्यते अव्युद्ग्राहितश्चेति / आह- पूर्वसूत्रेणैवार्थापत्या इदमवसीयते यदेत- इति व्युत्पत्तेः। एतैर्लक्षणैः कालिकश्रुतं ज्ञेयम् / बृ०४ उ० स्था०॥ द्विपरीता। अदुष्टादयः सुसंज्ञाप्यास्तत् किमर्थमिदमारब्धम्। सुसह-पुं०(सुशब्द) शोभने माङ्गलिके वा शब्दे, आचा०२ श्रु०१चू०४ उच्यते अ०२ उ०॥ कामं विपक्खसिद्धी, अत्थावत्तीइ होहि बुत्ता वि। सुसमत्थ-त्रि०(सुसमर्थ) सुष्ठु समर्थे, 'सुसमत्था व समत्था कीरति तहवि विवक्खो वुचति, कालियसुयधम्मता एसा॥३५०।। अप्पसत्तिया पुरिसा।" सूत्र०१ श्रु०४ अ०१उ०। कामम-अनुमतमिदं विपक्षस्य प्रतिपक्षार्थस्य सिद्धिरनुक्ताप्यर्थापत्त्या सुसमण--पुं०(सुसमन) युगलिकमनुष्यजातिभेदे, जं० 2 वक्ष०। भवति, तथापि विपक्षो मोक्षादुच्यते। कुत? इत्याह-कालिकश्रुतस्य सुसमदूसमा-स्त्री०(सुषमदुःषमा) दुष्टाः समा अस्यामितिदुःषमा, सुषमा धर्मता स्वभावः शैली एषा, यदर्थापत्तिलब्धोऽप्यर्थः साक्षादभिधीयते। चासौ दुःषमा च सुषमदुःषमा / सुषमानुभाव-बहुलमल्पदुःषमानुभावे तथा च तल्लक्षणान्येव दर्शयति अवसर्पिण्यास्तृतीये उत्सर्पिण्याश्च चतुर्थेऽरके, जं०२ वक्ष०। ('दो ववहारत्थावत्ती, अणप्पिएणय चउत्थभासाए। सागरोवमकोडाकोडीओ सुसमदूसमा' सा 'ओसप्पिणी' शब्दे तृतीयमूढणय अगमियत्तेण य-कालेण य कालियं नेयं // 351 // भागे 101 पृष्ठे व्याख्याता।) 'ववहारे' त्ति नैगमसंग्रहव्यवहाराख्यास्त्रयो व्यवहारनया उच्यन्ते- | सुसमपलिभाग-पुं०(सुषमप्रतिभाग) सुषमायाः-सुषमसुषमायाः प्रति भागः सादृश्यं यत्र काले स तथा / देवकुरुत्तरकुरुषु सुषमसुषमासदृशे ऋजुसूत्राद्यास्तु कालिकश्रुते प्रायः सूत्रार्थनिबन्धो भवति, 'अहिगारो तीहि उस्सन्नं' ति वचनात् 'अत्थावत्ति' त्ति अर्थापत्तिः कालिकश्रुतेन काले, भ०२४ श०३ उ०।। व्यवहियते, किं तु-तया लब्धोऽप्यर्थः प्रपञ्चितज्ञविनेयजनानुग्रहाय सुसमसुसम(मा)य-पुं०(सुषमसुषम(मा)ज) सुषमसुषमायां जात इति साक्षादेवाभिधीयते। अथोत्तरा-ध्ययनेषु प्रथमाध्ययने 'आणानिद्देस "सप्तमीपञ्चम्यन्ते जनेर्डः" (का० रू० 661) इति डप्रत्यये सुषमकरे' इत्यादिना विनीत-स्वरूपमभिधायार्थापत्तिलब्धभप्यविनीत सुषमजः / प्रथमारकजे मनुष्ये, अनु०। स्वरूपम् 'आणा अनिद्देसकरे' इत्यादिना भूयः साक्षादभिहितमिति। सुसमसुसमा-स्त्री०(सुषमसुषमा) सुष्ठ शोभनाः समा वर्षाणि यस्यांसा 'अणप्पिएण' त्ति-अनर्पितं विषयविभागस्यानर्पणं तेन कालिकश्रुतं सुषमा 'निर्दुःसुवेः समसूतेः (श्रीसि०२-३-५६) इति षत्वम्। सुषमा चरितं विशेषाभिधानरहितमित्यर्थः, यथा- 'जे भिक्खू हत्थकम्मं करेइ चासौ सुषमा च सुषमसुषमा। द्वयोः ससनार्थयोःप्रकृष्टार्थवाचकत्वादसे आवजइ मासियं अणुग्घाइयं तत्र चयस्मिन् अवसरे यथा हस्तकर्मा त्यन्तसुखस्वरूपे, जं०२वक्ष। ऽऽसेवमानस्यमासमुरुकं भवति स विशेषसूत्रे साक्षान्नोक्तः परमर्थादव- अवसर्पिण्याः प्रथमारके, उत्सर्पिण्याश्च षष्ठे अरके, ज्यो०२ पाहु०। गन्तव्यः, एवमन्यत्रापि द्रष्टव्यम्। 'चउत्थभासाए' त्ति इह सत्यामूषा- स्था०। जं०। ति०।आ० चू०। मिश्रासत्यामृषाभेदाच्चतम्रो भाषाः। तत्र कारणेन सह विप्रतिपत्तौ सत्त्यां एगा सुसमसुसमा (सू०५०४) स्था० 1 ठा०। वस्तुनः साधकत्वेन बाधकत्वेन वा प्रमाणान्तरैरबाधिता या भाषा चत्तारि कोडाकोडीओ कालो सुसमसुसमा। (सू०) भ०६ भाष्यते सा सत्या, सैव प्रमाणैर्बाधिता मृषा, सैव बाध्यमानानाबाध्य- श०७ उ०। मानरूपा मिश्रा तु वस्तुसाधकत्वाद्यविवक्षया व्यवहारपतिता स्वरूप परमाणू दुविहे पण्णत्ते, तंजहा- सुहुमे अ बाबहारिए अ। मात्राभिधित्सया प्रोच्या, सा पूर्वोक्तभाषात्रयविलक्षणा असत्यमृषानाम अणंताणं सुहुमपरमाणुपुग्गलाणं समुदयसमिइ-समागमेणं चतुर्थी भाषा भण्यते। सा चामन्त्रणाज्ञापनीप्रभृतिस्वरूपतया कालिक- बाबहारिए परमाणू णिप्फजइ, तत्थ णो तत्थं कमइ। 'सत्थेणं' श्रुतानिबद्धायथा "गोयमा!" इत्यामन्त्रणा ''सव्वे जीवा न हन्तव्या" सुतिक्खेणं वि, छेत्तुं भित्तुं च जं किर ण सका / तं परमाणु इत्याज्ञापनी इत्यादि। दृष्टिवादस्तु नैगमादिनयमतप्रतिबद्धेति पुनयुक्ति- सिद्धा, वयंति आई पमाणाणं ||1|| वावहारिअपरमाणूणं भिर्वस्तुतत्त्वव्यवस्थापकतया सत्यभाषानिबद्ध इति भावः / तथा समुदयसमिइ-समागमेणं सा एगा उस्साहसहिआइ वा मूढाविभागेनाव्यवस्थापिता नया यस्मिन् तत् मूढनयं, भावप्रधानश्चार्य सण्हिसण्हिआ इ वा उद्धरेणू इ वा तसरेणू इ वा रहरेणू इ वा निर्देशस्ततो मूढनयत्वेन कालिकं विज्ञेयम्, तथा गम भङ्गा गणितादयः बालग्गे इवा लिक्खाइवाजूआइवाजवमझेइवा उस्सेहंगुले सदृशपाठा वा तैर्युक्तं गमिकं तद्विपरीतमगमिकं तेनागमिकत्वेन इवा, अट्ठउस्सहसण्हियाओसाएगासहसण्डिया, अट्ठसहकालिकश्रुतज्ञानी 'गमियं दिट्ठिवाओ अगमियं कालियं' इति वचनात् सहियाओ साएगा उद्धरेण अहउद्धरेणूओसा एगातसरेणू अट्ठ
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy