SearchBrowseAboutContactDonate
Page Preview
Page 1022
Loading...
Download File
Download File
Page Text
________________ सुयववहार &t - अभिधानराजेन्द्रः - भाग 7 सुयसमाहि तंचेवऽणुमचंते, ववहारविहिं पउंजति जहुत्तं / एतमेव व्याचष्टएसो सुअववहारी, पण्णत्तो धीरपुरिसेहिं॥५८३|| सुत्तं गहेइ उजुत्तो, अत्थं च सुणावइ पयत्तेण। कुलादिकार्येषु व्यवहारे उपस्थिते यद्भगवता भद्रबाहुस्वामिना कल्पव्य- जं तस्स होइ जोग, परिणामगमाइयं तु हियं / / 301 / / वहारात्मकं सूत्रं नियूंढ तत्रैव भजन् निपुणतरार्थपरिभावनेन तन्मध्ये निस्सेसमपरिसेसं,जाव समत्तं तु ताव वाएइ। प्रविशन्व्यवहारविधिं यथोक्तं सूत्रमुच्चार्य तस्यार्थं निर्दिशन् यः प्रयुङ्क्ते एसो सुयविण तो खलु, वोच्छं "विक्खेवणाविणयं' // 302 / / स श्रुतव्यवहारी धीरपुरुषैः प्रज्ञातः व्य०१० उ० / श्रुतव्यवहारिणश्च उद्युक्तः सन् शिष्यान् सूत्रं ग्राहयतिएष सूत्रग्राहणविनयः, तथा प्रयत्नेन अशेषपूर्वधरा एकादशाङ्गधारिणः कल्पव्यवहारादि-सूत्रार्थतदुभयविदश्च। शिष्यमर्थ श्रावयति एषोऽर्थश्रावणविनयः। परिणामकादीनां यत् यत् व्य० 1 उ०। श्रुतव्यवहारिणश्चअष्टसप्तषट्पञ्च-चतुस्विट्येकार्द्धपूर्विणः यस्य भवति योग्यं तत्तस्य हितं सूत्रतोऽर्थतश्च ददाति एष हितप्रदानएकादशाङ्गधारिणो निशीथकल्पव्यवहारदशाश्रुतस्कन्धपञ्चकल्पाद्य विनयः, तथा निःशेषं किमुक्तं भवति-तावद्वाचयति एष निःशेषवाचनाशेषश्रुतेः सूत्रार्थाभिज्ञाश्च श्रुतव्यवहाराश्चाचराङ्गादीनामष्ट-पूर्वाणामेव, विनयः, उपसंहारमाह-एष चतुर्विधः खलु श्रुतविनयः / व्य० 10 उ०। यदुक्तम्-- "आयारपकप्पाई, सेसं सव्वं सुयं विणिहि" इति। अत्राह प्रव०॥ कश्चित्-किमष्टमपूर्वान्तमेव श्रुतं नवमपूर्वादीनांन श्रुतत्वम् ? उच्यते-- सुयर्वट-पुं०(शुकवृन्त) त्रीन्द्रियजीवभद, जी० 3 प्रति०१ अधि० / आगम्यन्ते परिच्छिद्यन्तऽतीन्द्रियाः पदार्थाः येन स आगमः' इति प्रज्ञा०। व्युत्पत्तेः, नवमपूर्वादीनां श्रुतत्वाविशेषे केवलज्ञानादिवदतीन्द्रियार्थेषु विशिष्टज्ञानहेतुत्वेन सातिशयत्वादागमत्वेनैव व्यपदेशः शेषश्रुतस्य तु सुयसंपया--स्त्री०(श्रुतसंपद् श्रुतम्-आगमस्तस्मिंस्तेन वा संपत्समृद्धिः नातीन्द्रियार्थेषु तथाविधोऽवबोधः, ततोऽस्मिन् श्रुतव्यवहारः।जीत०। श्रुतसंपत् / गणिसंपर्दोदे, स्था० 8 ठा०३ उ० (गणिसंपया' शब्दे तृतीयभागे 826 पृष्ठे व्याख्यातैषा।) (द्विविधा श्रुतसंपत् 'ववहार' शब्दे सुयववहारि-पुं०(श्रुतव्यवहारिन्) श्रुतव्यवहारेण व्यवहारि, जी० 1 षष्ठभागे 105 पृष्ठेगता।) प्रति०। सुयसंवाय-पुं०(शुकसंवाद) शुकाख्यपरिव्राजकेन सह वादे, ग०२ श्रुतसंपञ्चतुर्दा। यथा अधि०1 जुगपरिचियउस्सग्गो, उदात्तघोसावविन्नेओ त्ति (5474) सुयसदहणया-स्त्री०(श्रुतश्रद्दधानता) धर्मशास्त्रश्रवणे, स्था०"आहच तत्र सूचनात् सूत्रमिति युगो-युगप्रधानागमः परिचितसूत्रः क्रमोत्क्रम- | सवणलद्ध, सद्धा परमदुल्लहा। सोचा नेयाउयं मग्गं, बहवे परिभस्सइ वाचनादिभिः स्थिरसूत्रः उत्सर्गः उत्सर्गापवादः स्वसमयपरसमयादिवेदी। ||1||" स्था०६ ठा०३ उ०। उदात्तघोषादिः उदात्तानुदात्ता-दिस्वरविशुद्धिविधायी अन्यत्र बहुश्रुतता 1 परिचितसूत्रता 2 विचित्रसूत्रता 3 घोषविशुद्धिकरता चेति पठ्यते, सुयसमाहि-पुं०(श्रुतसमाधि) श्रुते श्रुताद्दा समाधिः श्रुतसमाधिः / अर्थस्तु स एव। प्रव०६४ द्वार। समाधिभेदे, दश०! श्रुतसमाधिमाहश्रुतव्यवहारिणः प्राहुःकप्पपकप्पी उ सुए, आलोया बॅति ते उ तिक्खुत्तो। चउव्विहा खलु सुअसमाही भवइ, तं जहा-सुअं मे भविस्सइ सरिसत्थमपलिउंचि वि, असरिसपरिणामतो कुंची॥१३७|| त्ति अज्झाइअव्वं भवइ 1, एगग्गचित्तो भविस्सामि त्ति अज्झाइअव्वयं भवइ 2, अप्पाणं ठावइस्सामि त्ति अज्झाइकल्पग्रहणेन दशाश्रुतस्कन्धकल्पव्यवहारा गृहीताः, प्रकल्प-ग्रहणेन अव्वयं भवइ३,ठिओपरंठावइस्सामि त्ति अज्झाइअव्वयं भवइ निशीथः / कल्पश्च प्रकल्पश्च कल्पप्रकल्पंतदेषामस्तीति कल्पप्रकल्पिनः 5, चउत्थं अयं भवइ / भवइ अ इत्थ सिलोगो-"नाणमेगदशाकल्पव्यवहारादिसूत्रार्थधरास्तुशब्दत्वात् महाकल्पश्रुतमहाकल्प ग्गचित्तो अ, ठिओ अठावई परं / सुआणि अ अहिजित्ता, रओ निशीथनियुक्तिपीठिकाधराश्च श्रुतव्यवहारिणः प्रोच्यन्ते, व्य०१ उ०। सुअसमाहिए॥३॥" सुयविणय-पुं०(श्रुतविनय) विनयभेदे,व्य० / चतुर्विधः खलु श्रुतसमाधिर्भवति, तद्यथे' त्युदाहारणोपन्यासार्थः / सम्प्रति श्रुतविनयमाह-- श्रुतं मे आचारादि-द्वादशाङ्ग भविष्यतीत्यनया बुद्ध्याऽध्येतव्य भवति, सुत्तं अत्थं च तहा, हियणिस्सेसन्तहा पवाएइ। न गौरवाद्यालम्बनेन 1, तथाऽध्ययनं कुर्वन्नेकाग्रचित्तो भविष्यामि न एसो चउदिवहो खलु,सुयविणओ होइनायव्यो॥३००|| विप्लुतचित्त 'इत्यध्येतव्यं भवत्यनेन चालम्बनेन 2, तथाध्ययनं सूत्रं प्रवाचयति तथा अर्थमपि हितं यद्यस्योचितं तत्तत्र प्रवाचयति | कुर्वन्विदितधर्मतत्त्व आत्मानं स्थापयिष्यामि शुद्धधर्म इत्यनेन नेतरत्, तथा निःशेषं परिपर्णमेष चतुर्विधः खलु श्रुतविनयो भवति चालम्बनेनाध्येतव्यं भवति 3, तथाऽध्ययनफलात् स्थितः अवयं धर्मे ज्ञातव्यः। 'परं' विनेयं स्थापयिष्यामि तत्रैवेत्यध्येतव्य भवत्यनेनालम्बनेन
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy