SearchBrowseAboutContactDonate
Page Preview
Page 1013
Loading...
Download File
Download File
Page Text
________________ सुय 986 - अभिधानराजेन्द्रः - भाग 7 सुय कगत्यादिकस्तत्र जीवादिमार्गणा यका क्रियते स संघातः // 7 // द्वयादिगत्याद्यवयवमार्गणा संघातसमासः // 6 // गत्यादिद्वा-राणामन्यतरैकपरिपूर्णगत्यादिद्वारेण जीवादिमार्गणा प्रतिपत्तिः / / 6 / / द्वारद्वयादिमार्गणा तु प्रतिपत्तिसमासः॥१०॥ "संतपयपरूवणया दव्वपमाणं चे" त्यादि, अनुयोगद्वाराणामन्यतरदेकमनुयोगद्वारमुच्यते॥१॥ तद्व्यादिसमुदायः पुनरनुयोगद्वारसमासः॥१२॥ प्रभृतान्तर्वर्ती अधिकारविशेषः प्राभृतप्राभृतं // 13 / / तव्यादिसमुदायस्तु प्राभृतप्राभृतसमासः // 14 // वस्त्वन्तर्वर्ती अधिकारविशेषः प्राभृतम् / / 15 / / तद्व्यादिसंयोगस्तु प्राभृतसमासः // 16 // पूर्वान्तर्वर्ती अधिकारविशेषो वस्तु // 17 // तद्व्यादिसंयोगस्तुवस्तुसमासः||१८|| पूर्वमुत्पादपूर्वादिपूर्वोक्तस्वरूपम् ||16 // तद्-द्वयादिसंयोगस्तु पूर्वसमासः॥२०॥ एवमेते संक्षेपतः श्रुतज्ञानस्य विंशतिर्भेदा दर्शिताः, विस्तरार्थना तु बृहत्कर्मप्रकृतिरन्वेषणीया। एते च पर्यायादयः श्रुतभेदा यथोत्तरं तीव्रतीव्रतरादिक्षयोपशमलभ्यत्वादित्थं निर्दिष्टा इति परिभावनीयमिति। अथवा चतुर्विधं श्रुतज्ञानम्, तथाहि-द्रव्यतः क्षेत्रतः कालतो भावतश्च / तत्र द्रव्यतः श्रुतज्ञानी सर्वद्रव्याण्यादेशेन जानाति, क्षेत्रतः सर्वक्षेत्रमादेशेन श्रुतज्ञानी जानाति, कालतः सर्व कालमादेशेन श्रुतज्ञानी जानाति, भावतः सर्वान् भावानादेशेन श्रुतज्ञानी जानातीति व्याख्यातं सविस्तारं श्रुतज्ञानम्। उपवानवताऽध्येतव्यम्से भयवं ! किं जहा पंचमंगलं तहा सामाइयाइयमसेसं पि | सुयनाणमहिन्जियव्वं ? गोयमा ! तहा चेव विणओ विहाणेणमहिएयव्वं, णवरं अहिज्जणिउकामेहिं अट्ठविहं चेव नाणायारं सव्वपयत्तेणं कालादी रक्खेज्जा अन्नहा महया सायणं ति अन्नं च दुवालसंगस्ससुयनाणस्स पढमचरिमजाम अहन्निसमज्झयणज्झावणं च पंचमंगलस्स सोलसद्धजामियं / अन्नं च पंचमंगलं कयसामइए वा अकयसामइए वा, अहीए सामाइयं तु सयं च सारंभपरिग्गहे जावजीवं कयसामाइए अहिजिणइ ण उण सारंभपरिग्गहे। अकयसामाइए तहा पंचमंगलस्स आलावगे य आलयं दिलं तहा सकत्थवाईसु वि दुवालसंगस्स पुण सुयनाणस्स उद्देसगज्झयणेसु / महा०३ अ०। भुवणेकपायडजसे,जह भणियं गुणहिए गणिणो॥२॥" से भयवं जे णं केइ अमुणियसमयसब्भावे होत्था विहीए वा अविहीए वा कस्सय गच्छायारस्सयमंडलिधम्मस्स यवा छत्तीसइविहस्स णं सप्पत्तेयनाणदंसणचरित्ततववीरियायारस्सवामणसावा वाया वा कहिं वि अन्नयरे ठाणे केइ गच्छाहिवई आयरिएइ वा अणंतो विसुद्धपरिणामो वि होत्था णं / असुई वक्केज वा (खग्जेज वा) परूवमाणे वा अणुट्ठमाणे वा सेणं आराहगे उयाहु अणाराहगे? गोयमा ! अणाराहगे। से णं भयवं ! केणं अटेणं एवं वुधइ एवं जहा णं गोयमा ! अणाराहगे णं इमे दुवालसंगे सुयनाणे अणपज्जवसिए अणाइनिहणे सब्भुयत्थपसाहगे। अणाइसंसिद्धे से णं देविंदविंदवंदाणं अतुलबलवीरिए सरियसत्तपरकममहापुरिसायारकंतिदित्तिलावन्नरूवसोहग्गसकलकला-कलावविछडपडियाणं अणंतणाणीणं / सयं संबुद्धाणं जिणवराणं अणाइसिद्धाणं अणंताणं वट्टमाणसमयसिज्झ-गाणं / अग्नेसिं च आसन्नपुरक्खडाणं अणंताणं सुगहिय-नामधिजाणं महायसाणं महासत्ताणं महाणुभागाणं तिहुयणेक्कनिलगाणं तेलोकनाहाणं जुगपवराणं जगेकबंधूणं जगगुरूणं सव्वन्नूर्ण सव्वदरिसीणं पवरवरधम्मतित्थकराणं अरहंताणं भगवंताणं भूए सवभविसाइयाणं गयवट्टमाणनिखिलासेसकसिणसगुणसपज्जयसव्ववत्थुविदियसमावाणं असहाए पवरे एकमेकमग्गे से णं सुरूवत्ताए अच्छत्ताए गंधत्ताए। तेसिं पिणं जहडिए चेव पनवणिजे जहट्ठिए अणुहणिजे जहट्ठिए चेव भासणिजे जहहिए चेव परूवणिज्जे जहट्ठिए चेव वायरणिजे जहट्ठिए चेव वायणिज्जे जहट्ठिए चेव कहणिजे / से णं इमे दुवालसंगे गणिपिडगे। तेसिं पिणं देविंदाणं णिखिलजगविदियदव्वसपज्जवगइ-आगइहासवुड्डी जीया य तत्थजावणं वत्थुसहावाण अलंघ-णिजे अणइकमणिले अणसा यणिज्जे / तहा चेव इमे दुवालसंगे सुयनाणे सव्वजगजी याणं भूयसत्ताणं एगंतेणं हिए सुए खमे नीसेसिए आणुगामिए पारगारिए पसत्थे महत्थ महागुणे महाणुभागे महापुरिसाणुचिन्ने परमरिसिदेसिए दुक्खक्खयाए मोक्खयाए संसारुत्तारणयाए त्ति कटु उवसंपञ्जित्ता णं विहरिंसु किं सुतमन्नेसिं ति। ता गोयमा ! जे णं केइ अमुणिय-समयसम्मावेइ वा विइयसमयसारेइ वा विहीए वा अविहीए वा गच्छाहिवई वा आयरिएइ वा अंतोविसुद्धपरिणामे विहोत्था गच्छायारमंडलिधम्माछत्तीसइविहायारादिजावणं अन्नयरस्स वा आवस्सगाइ करणिजस्सणं पवयणसारस्स असतीचुकेजवाखलेज वा तेणं इमेदुवालसंगेसुयनाणे अन्नहापयरेजाजेणंइमेदुवालसंगसुयनाण श्रुतज्ञानस्य विराधकःएएसिंपयाणं अन्नयरपए खलेजा। जो सहसा देसूणपुवकोडी | ताव णं गोयमा ! सुज्झेज वा ण वावि। "एवं गच्छविवड्डी, तह त्ति पालेतु जं जहा भणियं / रयमलकिलेसमुक्के, गोयमा ! मुक्खं गएणं तं॥१॥ गच्छंति गमिस्संतिय,ससुरासुरजगणमंसिए वीरे।।
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy