SearchBrowseAboutContactDonate
Page Preview
Page 983
Loading...
Download File
Download File
Page Text
________________ वसहि 656 - अमिधानराजेन्द्रः - भाग 6 वसहि कम्मोपादानमेतद् भिक्षोर्गृहपतिकुटुम्बेन सह संवसतो यतस्तत्र भोजनादिक्रिया निःशङ्का न संभवति।व्याधिविशेषो वा कश्चित् संभवदिति दर्शयति- 'अलसगे' त्ति हस्तपादादिस्तम्भः श्ययथुर्वा, विशूचिकाछर्दी प्रतीते, एते व्याधयस्तं साधुमुद्राधेरन्, अन्य-तरद्वा दुःखं रोगोज्वरादिः आतङ्कः-सद्यः प्राणहारी शूलादिस्तत्र समुत्पद्येत, तं च तथाभूतं रोगातङ्कपीडितं दृष्ट्वा असंयतः कारुण्येन भक्त्या वा तद्भिक्षुगात्रं तैलादिना अभ्यङ्ग्यात्, तथा ईषन्मक्ष-येद्वा / पुनश्चस्नान-सुगन्धिद्रव्यसमुदयः, कल्कःकषाय-द्रव्यक्वाथः, लोध्र-प्रतीतम्, वर्णकः--कम्पिलकादिः, चूर्णो यवादीनां पद्मकं प्रतीतम्, इत्यादिना द्रव्येण ईषत्पुनः पुनर्वा घर्षयेत्, दृष्ट्वा चाभ्यङ्गापनयनार्थमुद्रतयेत्। ततश्व शीतोदकेन वा उष्णोदकेन वा 'उच्छोलेज' त्ति ईषदुच्छोलनं विदध्यात्, प्रक्षालयेत् पुनः पुनःस्नानं वा-सोत्तमाकं कुर्यात्सिञ्चेद्वेति, तथा दारुणा वा दारूणां परिणामं कृत्वासंघर्ष कृत्वा अग्निमुज्ज्वालयेत्प्रज्वालयेद्वा। तथा च कृत्वा साधुकायमातापयेत्-सकृत् प्रतापयेत् पुनः पुनः। अथ-साधूनां पूर्वोपदिष्टमेतत् प्रतिज्ञादिकं यत्तथाभूते सागारिके प्रतिश्रये स्थानादिकं न कुर्यादिति। आयाणमेयं भिक्खुस्स सागारिए उवस्सए संवसमाणस्स इड खलु गाहावई वा०जाव कम्मकरी वा अण्णमण्णं अकोसंति वा | पचंति वा संभंति वा उद्दति वा, अह मिक्खू णं उचावयं मणं णियंछेजा, एते खलु अण्णमण्णं अकोसंतु वा मा वा अक्कोसंतु जाव मा वा उद्दवेंतु, अह भिक्खू णं पुटवोवदिवा० 4, जं तहप्पगारे सागारिए तवस्सए णो ठाणं वा०३ चेइज्जा (सू०६८) आयाणमेयं मिक्खुस्स गाहावईहिं सद्धिं संवस-माणस्स, इह खलु गाहा-वई अप्पणो सअट्ठाए अगणिकायं उज्जालेज्ज वा पज्जालेज वा विज्झवेज वा / अह भिक्खू उच्चावयं मणं णियंछिज्जा, एते खलु अगणिकायं उज्जालेंतु वा मावा उज्जालेंतु, पज्जालेंतु वा मा वा पञ्जालेंतु, विज्झर्वेतु वा मा वा विज्झाविंतु अह भिक्खू णं पुथ्वोवविठ्ठा०४ जंतहप्पगारे उक्स्सए णो ठाणं वा०३ चेतेजा। (सू०-६९) आयाणभेयं भिक्खुस्स गाहावईहिं सद्धिं संवसमाणस्स इह खलु गाहावतिस्स कुंडले वा गुणे वा मणी वा मोत्तिए वा हिरण्णेसु वा सुवण्णेसु वा कडगाणि वा तुडिगाणि वा तिसरगाणि वा पालंबाणि वा हारे वा अद्धहारे वा एगावली वा कणगावली वा मुत्तावली वारयणावली वा तरुणीयं वा कुमारि अलंकियवि-भूसियं पेहाए, अह मिक्खू उचावयमणं णियच्छेन्जा एरिसिया वाणो वा एरिसिया इय वाणं बूया इति वा णं मणं साएजा / अह भिक्खू णं पुव्वोवदिट्ठा०४ जं तहप्पगारे उवस्सए नो ठाणं वा०३ चेतेजा। (सू०-७०) 'आयाण' मित्यादि कर्मोपादानमेतद्भिक्षोः ससागारिके प्रतिश्रये वसतः, यतस्तत्र बहवः प्रत्यपायाः संभवन्ति / तानेव दर्शयति-इह इत्थंभूते | प्रतिश्रये गृहपत्यादयः परस्परत आक्रोशादिकाः क्रियाः कुर्यः, तथा च कुर्वतो दृष्ट्वा स साधुः कदाचिदुच्चावचं मनःकुर्यात्, तत्रोचनाममैवं कुर्वन्तु, अवचं नाम-कुर्वन्त्विति, शेष सुगमंमिति। 'आयाण' मित्यादि, एतदपि गृहपत्यादिभिः स्वार्थमग्निसमारम्भे क्रियमाणे भिक्षोरुचावचमनः संभवप्रतिपादकं सूत्रं सुगमम्। अपिच-'आयाण' मित्यादि गृहस्थैः सह संवसतो भिक्षोरेतेच वक्ष्यमाणदोषाः। तद्यथा-अलंकारजातंदृष्ट्वा कन्यकां वा अलंकृतां समुपलक्ष्य ईदृशी वा तादृशी वा शोभना अशोभना वा मद्भार्या सदृशी वा तथाऽलङ्कारो वा शोभनोऽशोभन इत्यादिकां वाचं ब्रूयात्, तथोच्चावचंशोभनाशोभनादौ मनः कुर्यादिति समुदायार्थः / तत्र गुणोरसना, हिरण्यम्-दीनारादिद्रव्यजातम्, त्रुटितानि-मृणालिकाः प्रालम्बः आप्रदीपन आभरणविशेषः। शेषं सुगभम्। आचा०२ श्रु०१चू० २अ०१उ01 तत्र रुग्णस्य साधोः प्रतिक्रियामाहअन्नट्ठपगडं लयणं, मइज सयणासणं / उच्चारभूमिसम्पन्नं, इत्थीपसुविवज्जियं // 12 // अन्यार्थ प्रकृतम्-न साधुनिमित्तमेव निर्वर्तितम् लयनम्-स्थानं वसतिरूपं भजेत्-सेवेत, तथा शयनाशनमित्यन्यार्थ प्रकृतं संस्तारपीठकादि सेवेतेत्यर्थः / एतदेव विशेष्यते उच्चारभूमिसम्पन्नम्उच्चारप्रश्रवणादिभूमियुक्तम्, तद्रहिते असकृत्-तदर्थ निर्गमनादिदोषात्, तथा स्त्रीपशुविवर्जितमित्येकग्रहणे तज्जातीय-ग्रहणात् स्त्रीपशुपण्डकविवर्जितम्-स्त्र्याद्यालोकनादिरहितमिति सूत्रार्थः। तदित्थभूतं लयनं सेवमानस्य धर्मकथाविधिमाहविवित्ताय भवे सिञ्जा, नारीणं न लवे कहं। गिहिसंथवं न कुजा, कुज्जा साहूहि संथवं // 53 // विविक्ता च तदन्यसाधुभी रहिता च, चशब्दात्- तथाविधमुजङ्गप्रायैकपुरुषयुताच भवेत् शय्या-गसतिः यदि ततो नारीणाम्-स्त्रीणां न कथयेत्कथांशङ्कादिदोषप्रसङ्गात, औचित्ये विज्ञाय पुरुषाणां तुकथमेत् / अविविक्तायां नारीणामपीति, तथा गृहि-संस्तवम् गृहिपरिचयं न कुर्यात् तत्स्नेहादिदोषसंभवात् / कुर्यात् साधुभिः सह संस्तवम्-परिचयं कल्याणमित्रयोगेन--कुशलपक्ष-वृद्धिभाव इति सूत्रार्थः / दश०८ अ०२ उ० गृहपतिगृहे न वसेद्यत्र मैथुनार्थं गृहिण्योऽभिका यु:आयाणभेयं भिक्खुस्सगाहावईहिं सद्धिं संवसमाणस्स, इह खलु गाहावतिणीओ वा गाहावइधूयाओ वा गाहावइसुण्हाओ वा गाहावइधाईओवा गाहावइदासीओवागाहावइकम्मकरी-ओवा तासिंच णं एवं वुत्तपुव्वं भवति, जे इमे भवंति समणा भगवंतो० जाव उवरता मेहुणाओ धम्माओ, णो खलु एएसिं कप्पइ मेहुणधम्म परियारणाए आउट्टित्तए० जाव खलु एएहिं सद्धिं मेहुणधम्म परियारणाए आउट्टाविजा। पुत्तं खलु सालभिजाओ
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy