SearchBrowseAboutContactDonate
Page Preview
Page 981
Loading...
Download File
Download File
Page Text
________________ वसहि 957- अभिधानराजेन्द्रः - भाग 6 वसहि सूरिराहसुत्तनिवाओं पुराणं, आगमें भोइयजणे व रक्खंते। आराम अहे विगडे, वसीमूले च णिडोसे // 218|| पुराणं-चिरन्तनं यदागमनगृहं तत्र सागारिकः संप्रति कोऽपि नागच्छति,यद्वा-तत्रागमनगृहे स्थितानां भोजिकोग्रामस्वामी जनमुपागच्छन्तंरक्षति। ईदृशे सूत्रनिपातः-सूत्रविस्तारो मन्तव्यः। यथाय आरामो नवमालिकागुल्मादिभिर्गुप्तस्तत्राधो विवृते सूत्रमवतरति / वंशीमूलमपि यन्निर्दोषं तत्र सूत्रावतारः। अथैनामेव नियुक्तिगाथां भाष्यकारः स्पष्टयतिअभुजमाणी उसमा पवावा, गामेगपासम्मिण याऽणुपंथे। पभू निवारेति जणं उवेतं, ___ण कुप्पती सो य तहिं व ठंति // 216 // सभा प्रपा वा या अपरिभुज्यमाना ग्रामस्यैकपार्श्वे भवति,(न च) नैवानुपन्थे-मार्गाभ्यां / यद्वा-भुज्यमानायामपि यत्र स्थितानां प्रभुमिस्वामी सम्यग्दृष्टिर्भद्रको वा जनमुपयान्तं निवारयति, सच जनो वार्यमाणः साधूनां ग्रामस्वामिनो वान कुप्यति, तत्र ईदृशे आगमनगृहेऽपि तिष्ठन्ति। गुम्मेहि आगम्म घरम्मि गुत्ते, वईएँ तुंगाएँ व एगदारे। तहेव गुत्ते छइतम्मि ठंति, जत्थ लोगो बहु सण्णिलेति // 220 // गुल्मैनवमालिकाकोरण्टकादिभिर्गुप्तैर्वृत्त्या वा तुङ्गया उच्चैस्तरया / परिक्षिप्ते एकद्वारे आरामगृहे अधो गुप्तेऽप्युपरिच्छादिते स्थगिते तिष्ठन्ति, परं यत्र बहुqयान् लोको न सनिलीयते न समायाति। जं वंसिमूलं ण मुहं च तेण, पिहिदुवारंण तओ व छिंडी। सुणे ति सई ण परोप्परस्स, ण काइयं णेव य दिहिवाता // 221 / / यवंशीमूलम् अलिन्दकादि तेन मूलगृहेण सहान्यतो न मुखं पृढग द्वारं च / अत एव ततस्तदभिमुखा छिण्डिकान भवति। यत्र च परस्परं संयता अविरतिकाश्च शब्दं न शृण्वन्ति, नचैकत्र कायिकी कुर्वते, नैव च परस्परं दृष्टिपातः, केवलं मूलगृहेण महद्रव्य(हाट्ट)तः प्रतिबद्धं न वाप्काययोजनादयो दोषाः। एवंविधे कल्पते वस्तुम्। असई य सक्खमूले, जे दोसा तेहिं वजिया ठंति। अद्धाणमब्भवासे, गेलण्णागाढवइगादी॥२२२ एतेषामागमनगृहादीनामभावे ये पूर्वमस्थिदारुकादयो दोषा उक्तास्तैवर्जितं वृक्षमूले तिष्ठन्ति तथा अध्वानं प्रतिपन्ना अपर-प्रतिश्रयाभावे | आगाढ़े वा ग्लानत्वे जिकादौ संप्राप्ता अभ्रावकाशे वसन्ति। अथ मूले तिष्ठतां विशेष दर्शयतिकडं कुणते सति मंडवस्स, कडासती पोत्तिमतेणगम्मि। सद्दो व उग्गो धणुतामणा य, सोट्टादि पाडि त्तिय पुटवलग्गे // 223 // यत्र वृक्षमूले अधस्तान्मण्डपो भवति ततः प्रथमतः स्थातव्यं तदभावे कटं कुर्वन्ति। कटचिलिमिलिकां ददतीति भावः / अथ कटोन प्राप्यते ततः पोतं-वस्त्रं चिलिमिलिकां कुर्वन्ति, यदि स्तेनभयं न स्यात्। अथ स्तेनभयं तत्र वर्तते सागारिका ब्रुवते श्रमणक ! पटमण्डपं न कुर्विति, ततः शब्दः कर्तव्यः पक्षिणां छिच्छिका इत्यादिना शब्देन निवारणं कार्यमिति भावः। उपयोगो वा दातव्यः, धनुषैर्वा पाषाणैर्वा पक्षिणामुत्त्रासनां कुर्वन्ति-भयमुपजनयन्तीत्यर्थः / सोट्टा नाम शुष्ककाष्ठानि तानि च आदिशब्दादिष्टकादीनि च पूर्वलग्नानिपातयन्ति। एषा वृक्षमूले तिष्ठतां यतना भणिता! अथाभावकाशे तिष्ठतां प्रतिपाद्यते। आगाढे ग्लानत्वे दुग्धादिना प्रयोजनं चेत् तत्राभ्रावकाशे वसनं संभवेत्। कथमित्याहविसोहिकोडी हवई तु गामे, चिरं व कजं ति वयंति घोसं। अन्मासगामा सति तत्थ गंतुं. पडालिरुक्खाऽसतिए अछण्णे // 224|| यदा स्वग्रामे शुक्दुग्धादिन प्राप्यते तदा स्वग्राम एव च यै विशोधिकोटिदोषास्तान् पञ्चकादिप्रायश्चित्तक्रमेण दापयित्वा दुग्धादिकं गृह्णन्ति / अथ तथापि न लभ्यते चिरं वा प्रभूतदिवसात् तेन ग्लानस्य कार्यमिति कृत्वा घोषकुलं व्रजन्ति / कथमित्याह-अभ्यासे गोकुलप्रत्यासन्ने ग्रामे स्थित्वा गोकुलाद् दुग्धादिकमानेतव्यम्। अथ नास्ति प्रत्यासन्नग्रामस्तत्र व्रजिकायां गत्वा पाटलिकायां तिष्ठन्ति, तस्या अभावे वृक्षमूले तस्याप्यभावे अच्छन्ने अभ्रावकाशेऽपि तिष्ठन्ति बृ०२उण (१०)स्कन्धादिषु अन्तरिक्षे वसतिमाहसे भिक्खू वा भिक्खुणी वा से जं पुण उवस्सयं जाणेजा, तं जहा-खंधसि वा मंचंसि वा मालंसि वा पासायंसि वा हम्मियतलंसि वा अन्नयरंसि वा तहप्पगारंसि अंतलिक्खजायंसि णण्णत्थ, आगाढागाढे हिं कारणेहिं ठाणं वा (नो) चेतेजा। से आहब चेतिए सिया णो तत्थ सीतोदगवियडे ण वा उसिणोद-गवियडेण वा हत्थाणि वा पायाणि वा अच्छीणि वा दंताणि वा मुहं वा उच्छोलेज वा पधोएग्ज वा, णो तत्थ ऊसढं पगरेज्जा, तं जहा-उच्चारं वा पासवणं वा खेलं वा सिंघाणं वा वंतं वा पित्तं वापूर्व वा सोणियं वा अण्णयरंवासरीरावयवं वा, केवली बूया-आयाणमेयं, से तत्थ उसढं पगरेमाणे पयलेज वा पवडेज्ज वा,से तत्थ पयलमाणे वा पवडमाणे वा हत्थं वाजाव सीसं वा अण्ण यरं वा कार्यसि वा इंदियजायं लभेजा, पाणाणि वा हु
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy