SearchBrowseAboutContactDonate
Page Preview
Page 965
Loading...
Download File
Download File
Page Text
________________ वसहि 141 - अभिधानराजेन्द्रः - भाग 6 वसहि सेसेसु फासुएणं, देसे लहुसथ्वहिं भवे लहुगा। संमजणसाहाँकुसा-दिछिन्नमत्तं तु सचित्तं // 563|| यत्र देशतः सर्वतो वा अप्रासुकेन दूमितादि आदिशब्दात्समस्तान्यपि पदानि गृहीतानि, तत्र तिष्ठतः प्रत्येकं प्रायश्चित्तं चत्वारो लघुकाः / यत्र पुनरगुरुप्रभृतिभिधूपनमन्धकारेऽग्रिकायेन उद्द्योतनं तत्र नियमादप्राशुकसचित्तोऽग्निकाय इति देशेऽपि चत्वारो लघुकाः, किमुत सर्वतः। शेषेष्वपि तमुद्द्योतितं च मुक्त्वा अन्येषु दूमितवासितबलीकृतवातासिक्तमृष्टरूपेषु भेदेषु प्राशुकेन देशतः- करणे मासलघु, सर्वतश्चत्वारो लघवः। तथासंमार्जने तत्र सचित्तशाखाकुशादिछिन्नमात्रंतत्यदिदेशतः सर्वतो वा सम्माय॑ते तदा चतुर्लघु। मूलुत्तर चउभङ्गो,पढमे बिइए य गुरुगसविसेसा। तइयम्मि होइ भयणा, अत्तट्टकडो चरिमसुद्धो // 66 // मूलगुणाः-पृष्ठवंशादयस्तेषु मूलोत्तरगुणेषु चतुर्भङ्गी। गाथायां पुंस्त्वं प्राकृतत्वात्, मूलगुणा अपि पृष्ठवंशादयः / संयतनिमित्तं मूलोत्तरगुणा अप्यविशोधिकोटिगता वंशकादयः संयतनिमित्तमिति प्रथमो भङ्गः, अत्र प्रायश्चित्तं चत्वारो गुरुकाः, द्वाभ्यां गुरवस्तद्यथा--तपसा कालेन च / मूलगुणाः संयतार्थम्, उत्तरगुणाः-अविशोधिकोटिगताः स्वार्थमिति द्वितीयः। अत्र चत्वारो गुरुकास्तपोगुरवः काललघुकाः। 'तइयम्मि होति भयण' ति मूलगुणाः स्वार्थमुत्तरगुणाः संयतार्थमिति तृतीयो भङ्गः / तस्मिन् भजना सा चेयम-ये अत्रोत्तरगुणास्ते यद्यविशोधिकोटिगतास्तदा चतुर्गुरवस्तपोलघवः कालगुरवः / अथ विशोधिकोटिगतास्तत अप्राशुकने देशे सर्वस्मिन् चापरिकर्मणि चत्वारो लघवः। प्राशुकेन देशतो मासलघु, सर्वत्र चत्वारो लघुकाः। आत्मार्थ मूलगुणा आत्मार्थमेव चोत्तरगुणा इत्येवमात्मार्थकृतश्चरमभङ्गःशुद्धः / तदेवं द्विविधकरणोपघातेति द्वारं व्याख्यातम्। बृ०१उ०१प्रक०ा नि००। उपायकारणा अण्णे य इमे-- संठावणलिंपणता, भूमीकम्मे दुवारसंथारे। थिग्गलकरणे पडिपुं-छणे य दगणिग्गमे चेव / / 153|| संकमकरणे य तहा, दगवातविलाणहोतपिहणे य। उच्छेव संधिकामा, ओवग्घा चउ उवस्स तस्सेते // 15 // दारगाहाद्वयं चत्तारि दारगाहाए वक्खाणेति। गाहासडितपडिताण करणं, संठवणालिंपभूमिकुलियाणं / संकोचणवित्थरणं, पडुच कालं तु दारस्स / / 15 / / अवयवाणंसंडणं, एगदेसखंडस्स पडणं एतेसिं संठवणालिंपभूमिकुलियाणं कुड्डं भूमिए विसमाए समीकरणं, भूमिपरकम्मे सीतकालं पडुच वित्थिण्णदुवारा संकुडा कजति णिवायऽट्ठा, गिम्हं पडुच संकुडादुवारादिसाला वत्थिण्णा कजति पवायट्ठा। गाहातज्जातमतजता, संथारा थिग्गला तु वातऽहा। पडिपुच्छणातु तेसिं, वासा सिसिरे णिवातट्ठा / / 156|| संथारा तज्जया उवट्टगा करेंति, अतज्जाया कविया करेंति, 'थिग्गल' त्ति गिम्हे वातागमट्ठा गवक्खादिछिड्डे करेंति, यासासु व सिसिरेसु वा णिवातट्ठा तेसिं चेव पडिपुच्छणा। गाहादगणिग्गमों पुवुत्तो,पुवुत्तो संकमो य दगवातो। तिण्ह परेणं लहुगा, वसिमे मूलं चउगुरू देसे // 157|| मूसगविलाण पिहणं, करेइ उच्छेवों संधिकम्मं पि। ऍग दुगतिग चउलहुगा, वाराओ जाव वा हो ति।।१५८|| दगणिग्गमो दगवीणिया साय बितियउद्देसगे पुव्वुत्ता, संकमो पयमग्गो सो वि तत्थेव पुव्वुत्तो, दगवातो सीतघरा साय उज्झंखणी भण्णति, मूसगातिकयविलाणं पिहणं करेंति / परिपेलवत्थाति तेणोचगलणं उत्थेवो, कडगस्स य संधी असंवुडा तीए संवुडकरणं संधिकम्मं एवं कुडुस्स वि इमं पच्छित्तं / एकं थिग्गलं करेंति मासलहुं, दोसु दो मासा, तिसु तिण्णिमासा / तिण्ह परेण चउलहुगा। पडिपुच्छणे वि एवं चेव / उच्छेवं जति वारा लिंपति साहरति भंडगं वा उड्डति, तति चउलहुगा। अण्णे भणंति-भासलहुंदवगाते संधिकम्मे य एतेसुचउरोलहुगा। वसिमे मूलं, अवसिमे चउगुरुं,देसे त्ति संठवणलिंपणभूमिकम्मे य अफासुएण देसेसव्वे वाचउलहुं। एतेसुचेवफासुएण देसे सव्वे वा चउलहुं, एतेसुचेव फासुएण देसे मासलहुं, सव्वे चउलहुं। संथारदुवारे चउलहुँ। उदगवाहसंकमेसु मासलहुं। पच्छा एते मूलुत्तरदोसा केवतिकालं परिहरियव्वा। उत्तरमाह। गाहाकामं तदुविपरीतो, केह पदा होंति आवरणजोग्गा। सव्वाणुवाइ केई ,केई तकालुवट्ठाई // 15 // काममवधृतार्थे द्रष्टव्यः, किमवधृतं यथा वक्ष्यति 'उदुविवरीय' त्ति / पूर्वाय व्याख्या गाहाहेमंतकडा वासा, सिसिरे कप्पंति अत्तपरिभुत्ता। तहिवसे केइण तु, केई तकालठाणाइ॥१६०|| उत्तगुरणोवघाता हेमंतजोग्गा जे कया ते गिम्हे अजोगेति काउंकप्पंति, गिम्हे जे कता पवातऽट्ठा ते सिसिरवासासु अजोग्गेति काउं कप्पेंति। केति दूमितादि गिहिहिं अत्तट्ठिया परिभुत्ता तक्कालं चेव कप्पंति। सव्वाणुवातिके इति सव्वकालं अणुजतंति / तद्देस-भावेन कदाचिकल्पंतितेसमूलगुणा इत्यर्थः / केई तक्कालट्ठाण' त्ति अस्य व्याख्याअत्तट्ठिया परिभुत्ता तद्दिवसं केइ गिहीहिं अत्तट्ठियपरिभुत्ता तदिवसं चेव साधूण कप्पंति / अहवा-तं कालं तउड बजेउ अन्नकाले उवट्ठायंतिण उक्केति त्ति मूलगुणा गतार्थम्। गाहासुत्तणिवाओ एत्थं, विसोहि कोडीय णिवयई णियमा। एए सामण्णयरं, परिवसंताणाइणो दोसा।।१६१।। दुवमितादि एसु सुत्तणिवातो भवे कारणे। गाहाअसिवे ओमोयरिए, रायपदुट्टे भए व आगाढे।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy