SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ मडगच्छार 72 - अभिधानराजेन्द्रः - भाग 6 मडाइ मडगच्छार पुं० (मृतकक्षार) अभिनवदग्धे पुञ्जीकृते मृतके, नि० चू०३ उ०। मडगलेण न० (मृतकलयन) मृतकस्योपरि देवकुले, "मडअस्स उवरि जं देवकुलं तं लेणं भण्णति।' नि०चू०३ उ०। मडगवच न० (मृतकवर्चस्) मृतककथितभागे, नि० चू०३ उ०। मडम पुं० (मडभ) कुब्जे, व्य०३ उ०। न्यूनाधिकप्रभाणे, स्था०६ ठा०। मडभकोट्ठन (मडभकोष्ठ) वामनसंस्थाने, स्था०६ ठा०। मडयन० (मृतक) मृतकदेहे, आ०म०१ अ०।आचा०। (मृतकमरुदेव्याः / प्रथमसिद्ध इति देवैः पूजितं ततो लोकेऽपि मृतकपूजा प्रवृत्तेत्युक्तम् 'उसह शब्दे द्वितीयभागे 1127 पृष्टे) मडयचेइय न० (मृतकचैत्य) मृतकाऽऽलये, यत्र मृतकानां प्रतिमाः स्थाप्यन्ते / आचा०२ श्रु०२ चू०३ अ०। मडयथूभिया स्त्री० (मृतकस्तूपिका) दग्धमृतकोपरि कृतायां सचत्वरायां स्तूपिकायाम, आचा०२ श्रु०२ चू०३ अ०। मडयदाह पुं० (मृतकदाह) श्मशानाऽदौ, यत्र मृतको दह्यते। आवा०२ श्रु०२ चू०३ अ०। मडाइ त्रि० (मृताऽदिन्) मृतं जीववियुक्तमत्तीति / ज्ञा०१ श्रु०१२ अ०। प्रासुकभोजिनि, भ०२ श०१ उ० / मृताऽदिनि, भ०। मृताऽदिनिन्थिवक्तव्यता - मडाई गं मंते ! नियंठे नो निरुद्धभवे, नो निरुद्धभवपवंचे, णो पहीणसंसारे,णोपहीणसंसारवेयणिज्जे, णो वोच्छिन्नसंसारे, णो वोच्छिम्नसंसारवेयणिजे, नो निट्ठियऽढे, नो निट्ठियऽट्ठकरणिजे, पुणरवि इत्थतं हव्वमागच्छति ? हंता ! गोयमा ! मडाई णं नियंठे० जाव पुणरवि इत्थत्तं हव्वमागच्छद। (सूत्र 87) से णं भंते ! किं वत्तव्वं सिया? गोयमा ! पाणेति वत्तव्वं सिया, भूतेति वत्तव्वं सिया,जीवेति वत्तव्वं सिया, सत्तेति वत्तव्यं सिया, विनू ति वत्तव्वं सिया, वेदेति वत्तव्यं सिया, पाणे भूए जीवे सत्ते विन्नू वेए ति वत्तव्वं सिया।से केणऽटेणं भंते ! पाणेति वत्तव्वं सिया० जाव वेदेति वत्तट्वं सिया ? गोयमा ! जम्हा आणेति पाणेति वा ऊससंति वा नीससंति वा तम्हा पाणेति वत्तव्वं सिया, जम्हा भूते भवति भविस्सति य तम्हा भूए ति वत्तव्वं सिया। जम्हा जीवे जीवइजीवत्तं आउयं च कम्मं उवजीवइ तम्हा जीवेति वत्तव्यं सिया, जम्हा सत्ते सुहाऽसुहेहिं कम्मेहिं तम्हा सत्तेति वत्तव्वं सिया, जम्हा तित्तकड्डयकसायअंबिलमहुरे रसे जाणइ तम्हा विन्नू ति वत्तव्वं सिया, वेदेइ य सुहदुक्खं तम्हा वेदेति वत्तव्वं सिया, से तेणऽद्वेणं० जाव पाणे ति वत्तव्वं सिया० जाव वेदेति वत्तव्यं सिया। (सूत्र०८८) मडाई णं भंते ! नियंठे निरुद्धभवे निरुद्धभवपवंचे जाव निट्ठियकरणिज्जे णो | पुणरवि इत्थत्तं हव्वमागच्छति ? हंता ! गोयमा ! मडाई णं नियंठे० जाव नो पुणरवि इत्थत्तं हव्वमाच्छति, से णं भंते ! किं ति वत्तव्यं सिया ? गोयमा! सिद्धे ति वत्तवं सिया, बुद्धे ति वत्तट्वं सिया, मुत्ते ति वत्तट्वं सिया, पारगए ति वत्तव्दं सिया, सिद्धे बुद्धे मुत्ते परिनिव्वुडे अंतकडे सव्वदुक्खप्पहीणे ति वत्तव्वं सिया, सेवं भंते ! भंते ! त्ति भगवं गोयमे समणं भगवं महावीर वंदइ, नमसइ, वंदित्ता नमंसित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति / (सूत्र-८९) ('मडाईणं भंते ! नियंठे' इत्यादि) मृताऽदी-प्रासुकभाजी, उपलक्षणत्यादेषणीयाऽदी चेति दृश्य, निर्ग्रन्थः साधुरित्यर्थः 'हव्य' शीघ्रमागच्छतीति योगः / किंविधः सन् ? इत्याह-'नो निरुद्धभवे त्ति' अनिरुद्धाऽग्रेतनजन्मा, चरमभवाऽप्राप्त इत्यर्थः. अयं च भवद्यप्राप्तध्यमोक्षोऽपि स्यादित्याह-'नो निरुद्धभवपवचे त्ति' प्राप्तव्यभवविस्तार इत्यर्थः। अयं च देवमनुष्यभवप्रपञ्चापेक्षयाऽपि स्यादित्यत आह-'णो पहीणसंसारे त्ति' अप्रहीणचतुर्गतिगमन इत्यर्थः, यत एवमत एव 'नो पहीणसंसारवेययणिज्जे त्ति' अप्रक्षीणसंसारवेद्यकर्मा, अयं च सकृच्चदुर्गतिगमनतोऽपि स्यादित्यत आह-'नो वोच्छिन्नसंसारे त्ति' अत्रुटितचतुर्गतिगमनानुबन्ध इत्यर्थः, अत एव 'नो वोच्छिन्नसंसारवेयणिजे त्ति' 'नो' नैव व्यवच्छिन्नम्- अनुबन्धव्यवच्छेदेन चतुर्गतिगमनवेद्यं कर्म यस्य स तथा. अत एव 'नो निट्ठियढे त्ति' अनिष्ठितप्रयोजनः अत एव 'नो निट्ठियट्ठकरणिज्जे त्ति' नो नैव निष्ठितार्थानामिव करणीयानि-कृयानि यस्य स तथा, यत एवंविधोऽसावतः पुनरपीति, अनादौ पूर्व प्राप्तमिदानी पुनर्विशुद्धचरणावाप्तेः सकाशादसम्भावनीयम् 'इत्थत्थं ति' इत्यर्थम्, एनमर्थम् - अनेकशस्तिर्यड्नरनाकिनारकगतिगमनलक्षण (इन्थत्त इति) पाठान्तरम्, तत्रानेन प्रकारेणेत्थं तद्भाव इत्थत्वम्, मनुष्याऽऽदित्वमिति भावः / अनुस्वारलोपश्च प्राकृतत्वात्, (हव्वं ति) शीघ्रम् / (आगच्छइ त्ति) प्राप्नोति / अभिधीयते च-कषायोदयात्प्रतिपतितचरणानां चारित्रवता संसारसागरपरि-भ्रमणम्, यदाह-"जइ उवसंतकसाओ, लहइ अणंत पुणो वि पडिवाय" इति / स च संसारचक्रगतो मुनिजीवः प्राणाऽऽदिना नामषट्केन कालभेदेन युगपञ्च वाच्यः स्यादिति विभणिषुः प्रश्नयन्नाह-'से णं' इत्यादि, तत्र सः' निम्रन्थजीवः किशब्दः प्रश्ने, सामान्यवाचित्वाच नपुंसकलिङ्गेन निर्दिष्ट इति, एवमन्वर्थयुक्ततयेत्यर्थः वक्तव्यः स्यात्, प्राकृतत्वाच सूत्रे नपुंसकलिङ्गताऽस्येति, अन्वर्थयुक्तशब्दैरुच्यमानः किमसोवक्तव्यः स्यात् ? इति भावः / अत्रोत्तरम्'पाणेति वत्तव्वं' इत्यादि, तत्र प्राण इत्येतत्तं प्रति वक्तव्यं स्यात्यदोच्छ्यासाऽऽदिमत्त्वमात्रमाश्रित्य तस्य निर्देशः क्रियते,एवं भवनाऽऽदिधर्मविवक्षया भूताऽऽदिशब्दपश्चकवाच्यता तस्य कालभेदेन व्याख्येया, यदा तूच्छ्यासाऽऽदिधर्मयुगपदसौ विवक्ष्यते तदा प्राणो भूतो जीवः सत्त्वो विज्ञो वेदयि
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy